संस्कृत संवादः । Sanskrit Samvadah
4.6K subscribers
3.07K photos
285 videos
307 files
5.82K links
Daily dose of Sanskrit.

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Download Telegram
@samvadah organises संलापशाला - A Sanskrit Voicechat Room

🔰विषयः सुभाषितादिनी
🗓२२/०३/२०२४ ॥ IST ११:०० AM   
🔴 It's recording would be shared on our channel.
📑कृपया दैववाचा चर्चार्थं (यं कमपि संस्कृतसम्बद्धं विषयं वदतु)एतद्विषयम् अभिक्रम्य आगच्छत।


https://t.me/samvadah?livestream

पूर्वचर्चाणां सङ्ग्रहः अधोदत्तः
https://archive.org/details/samlapshala_
🚩 जय सत्य सनातन 🚩
🚩 आज की हिंदी तिथि


🌥️ 🚩 युगाब्द-५१२५
🌥️ 🚩 विक्रम संवत-२०८०
🚩 तिथि - त्रयोदशी पूर्ण रात्रि तक

दिनांक - 22 मार्च 2024
दिन - शुक्रवार
अयन - उत्तरायण
ऋतु - वसंत
मास - फाल्गुन
पक्ष - शुक्ल
नक्षत्र - मघा 23 मार्च प्रातः 04:28 तक तत्पश्चात पूर्वा फाल्गुनी
योग - धृति शाम 06:36 तक तत्पश्चात शूल
राहु काल - दोपहर 02:18 से 03:49 तक
सूर्योदय - 06:42
सूर्यास्त - 06:52
दिशा शूल - दक्षिण
ब्राह्ममुहूर्त - प्रातः 05:07 से 05:54 तक

#panchang
स्त्रीरत्नमाला
(सनातनभारतस्य स्त्रीरत्नानां चरितानि)
लोपामुद्रा
वैदिककालस्य वेदद्रष्ट्रीषु नारिषु अत्यन्तं गौरवान्वितं स्थानं वहति लोपामुद्रा। हरिणस्य नेत्रे ,मयूरस्य लास्यं, मल्लिकायाः हासः , सिंहस्य कटिः , कोकिलस्य कण्ठः... एवं विविधप्राणिनां विशिष्ठाङ्गानि मेलयित्वा अगस्तमहर्षिः लोपामृद्रां असृजत् । तेन सा जगति अप्रतिमसुन्दरी बभूव।

सा दाक्षायिणीविदर्भराजयोः आश्रये व्यवर्धत।सकलशास्त्राणि तया आत्मसातकृतानि। प्रायप्रबुद्धां ताम् अगस्त्यमुनिः पत्नीरूपेण अयाचत। तथा कर्तुं विदर्भराजस्य इच्छा नासीत्। तदा लोपामुद्रा एव सकलाभरणानि विमुच्य अगस्त्येन सह गन्तुमुद्यता।

गृहिणीधर्मं श्रद्धया पालयन्ती लोपामुद्रा अगस्त्यस्य वेदाभ्यासजडतया विषण्णा अभवत्। सन्तानहीनताकारणात् अगस्त्यस्य पितरः ऊर्ध्वपादाः भूत्वा दोलायमानाः आसन्। तेषां मुक्तये संसारेऽनासक्तेन अगस्त्येन न किमपि कृतमासीत्। तं जागरयितुं सा रात्रिसूक्तम् रचितवती।ऋग्वेदस्य प्रथममण्डलस्य १७९ तमे सूक्ते लोपामुद्रया रचितौ द्वौ मन्त्रौ,अगस्त्येन रचितं मन्त्रद्वयं, तयोः संवादं शृण्वता शिष्येण कृतौ द्वौ मन्त्रौ च विलसन्ति। महाभारते विद्यमानकथानुसारं यदा अगस्त्यः लोपामुद्रायाः सौन्दर्याकर्षणेन कामातुरतां प्रादर्शयत् तदा लोपामुद्रा पितृगृहे तया परित्यक्तकनकतुल्यां सम्पत्तिः सम्पाद्य आगम्यतामिति समयं दत्तवती। अगस्त्यस्य जडतानिवारणमेव तस्याः उद्देश्यमासीत् । अर्थसङ्ग्रहोऽपि गृहस्थधर्म एव इति तया मुनिः सम्यक् बोधितः। अगस्त्यः इल्वलसकाशं गत्वा धनं सम्पाद्य आयात्।

लोपामृद्रा दृढस्युः इति नामकस्य पुत्रस्य माता बभूव।

दक्षिणभारते लोपामुद्रायाः विषये काचित् लोककथा प्रचलिता विद्यते । तत्र यदा भयङ्करेण क्षामकालेन बोभूयत तदा जनानां कष्ठपरिहारार्थं लोपामुद्रा अगस्त्यं प्राथयत। ताम् उदकरूपेण कमण्डलौ संस्थाप्य मुनिः तपश्चर्यार्थं उपाविशत् तस्मिन् ध्यानमग्ने गणेशः कामरूपेण समागत्य कमण्डलुं पातयामास। कमण्डलोः निःसृता लोपामृद्रा जलप्रवाहरूपेण प्रवहन्ति जनानाम् आर्तिनाशनं चकार।सा एव 'कावेरी' नदी इति प्रख्याता।

ललितासहस्रनामस्तोत्रं लोपामुद्रा जगति प्रासारयत्। देवगुर्वादयोऽपि तस्याः पादचिह्नं नेत्राभ्यामभिवन्द्य सम्मानयन्ति स्म।

।नमो नमः।

सौ.विजया उल्हासः गोखले, रोहा, रायगडः।

#streeratnamaala
Live stream scheduled for
🌿न भीतो मरणादस्मि केवलं दूषितं यशः ।
विशुद्धस्य हि मे मृत्युः पुत्रजन्मसमः किल ॥

🌞 मृत्योः न अपितु अपयशस्यैव भयमस्ति शुद्धकीर्तियुतस्य मम मृत्युः अपि पुत्रजन्मोत्सवः इव भवेत्।

🌷मैं मरने से नहीं डरता हूं ; मुझे यही दुःख है, कि मेरी कीर्ति कलंकित हो गई। यदि कीर्ति शुद्ध रहे, और मृत्यु आ भी जाय, तो मैं उसको पुत्र के उत्सव के समान मानूँगा।'

मृच्छकटिक नाटक ( १०. २७) चारुदत्त-

#Subhashitam
त्वं मुखे पतमानं दुग्धम् तम् अपि आस्वादय ।
कीदृशं वाक्यमिदम्।
Anonymous Quiz
27%
कर्मणि
24%
भावे
23%
णिजन्तम्
26%
वाक्यम् अशुद्धम्
https://youtu.be/5yLtVw8Eexg?si=C3dUYm2qBqzuJF1Q

दाददो दुद्द-दुद्दादी दाददो दूद-दीददोः।
दुद्दादं दददे दुद्दे दादा-ददद-दोऽददः॥

Sri Krishna, the giver of every boon, the scourge of the evil-minded, the purifier, the one whose arms can annihilate the wicked who cause sufferings to others, shot his pain-causing arrow at the enemy.

#Celebrating_Sanskrit
शिक्षकः - गुर्वष्टकस्तोत्रं श्रावयतु।
कौतुकः - पूर्णं न स्मरामि आचार्य अन्तिमं भागम् एव जानामि।
शिक्षकः - अस्तु तदेव श्रावय ।
कौतुकः - इति श्रीमत्शङ्कराचार्यविरचितं गुर्वष्टकस्तोत्रं सम्पूर्णम्

#hasya
@samvadah organises संलापशाला - A Sanskrit Voicechat Room

🔰विषयः नामरामायणम्
🗓२३/०३/२०२४ ॥ IST ११:०० AM   
🔴 It's recording would be shared on our channel.
📑कृपया दैववाचा चर्चार्थं (नामरामायणस्य श्लोकानां विवरण कर्तव्यम्) एतद्विषयम् अभिक्रम्य आगच्छत।


https://t.me/samvadah?livestream

पूर्वचर्चाणां सङ्ग्रहः अधोदत्तः
https://archive.org/details/samlapshala_
🚩 जय सत्य सनातन 🚩
🚩 आज की हिंदी तिथि

🌥️ 🚩 युगाब्द-५१२५
🌥️ 🚩 विक्रम संवत-२०८०
🚩 तिथि - त्रयोदशी सुबह 07:13 तक तत्पश्चात चतुर्दशी

दिनांक - 23 मार्च 2024
दिन - शनिवार
अयन - उत्तरायण
ऋतु - वसंत
मास - फाल्गुन
पक्ष - शुक्ल
नक्षत्र - पूर्वा फाल्गुनी पूर्ण रात्रि तक
योग - शूल रात्रि 07:35 तक तत्पश्चात गण्ड
राहु काल - सुबह 09:43 से 11:15 तक
सूर्योदय - 06:41
सूर्यास्त - 06:52
दिशा शूल - पूर्व
ब्राह्ममुहूर्त - प्रातः 05:06 से 05:53 तक

#panchang
स्त्रीरत्नमाला
(सनातनभारतस्य स्त्रीरत्नानां चरितानि)
विदुला
पाण्डवानां रायभारिरूपेण हस्तिनापुरं समागतः श्रीकृष्णः विदुरस्य गृहे कुन्तीम् अमिलत्। युद्धविषये स्वाभिप्रायं प्रगटयन्ती कुन्ती विदुलायाः वृत्तान्तम् अकथयत्।

आसीत् पुरा सौविरराजपत्नी विदुला नाम्नी वीरमहिला । सा विद्यासम्पन्ना, विवेकशीला, क्षात्रगुणोपेता च आसीत् ।चतुरमत्याः तस्याः नृपमण्डल्यां विशेषगौरवमासीत्।

तस्याः सञ्जयः नामः पुत्रः आसीत्। एकदा सः सैन्धवैः पराजितः सन् युद्धपराङ्मुखो भूत्वा गृहं प्रत्यागच्छत्। शयनमन्दिरे निर्लज्जतया प्रसुप्तं तं दृष्ट्वा विदुला नितराम् अकुप्यत्। सा दृढस्वरेण अवोचत् -'हे सञ्जय! किं त्वं तव पराजयम् अङ्गीकृतवान्? धिक् त्वाम् । त्वं मत्पुत्रः भवितुं नार्हसि। पौरुषहीनस्त्वं शत्रोः कृते आनन्दम् अयच्छः। त्वज्जन्म क्षत्रियकुलेऽभवत् इति किं व्यस्मरः आत्मानं नपुंसकं मत्वा निन्दसि किम् प्राणरक्षणकाङ्क्षयायः रणात् पराङ्मुखो भवति तं मित्राणि बान्धवाश्च उपहसन्ति। तस्य जीवनं व्यर्थमेव । उत्तिष्ठ! शत्रुमर्दनं कृत्वा आयाहि' इति।

तच्छॄत्वा सञ्जयः अब्रवीत् - 'मातः! मया विना किं भवती जीवितुं शक्नोति वा? यदि अहं म्रिये राज्येन भवत्यै किं प्रयोजनम्?' इति।
तदा विदुला अवदत् - 'पुत्र! आजीविकायाश्चिता शत्रवे भवतु । परेषां सेवायां जीवनयापनं  अस्माकं कृते नैव शोभते। अतः मरणचिन्तां विहाय शत्रोः नाशं कुरु। तव नाम सार्थकं भवतु।'

पुत्रः पुनः अभणत् - 'मातः! भवत्याः एकमात्रं पुत्रं कठिणवचनैः किमर्थं तिरस्करोति? भवती मम मातेव न व्यवहरति। भवत्याः राज्यभोगो मम पेक्षया प्रियो वा?'

तस्य वचनं निशम्य विदुला पुनः अभाषत- 'पुत्र! प्राज्ञाः प्रापञ्चिकलाभं त्यक्त्वा यशसे कार्यं कुर्वन्ति। यदि मम पुत्रप्रेम पराजयेन कलङि्कतं भवति तर्हि न तत् श्रेयस्करम्। प्राज्ञ इव त्वं यदि तव क्षात्रकार्ये साफल्यं प्राप्नोषि,तदा मम प्रियो भवसि । अन्यथा पुत्रहीनत्वमेव वरम् ।

मातुः प्रेरकवचनांसि श्रृत्वा सञ्जयोऽजागरीत् मातरं अवदत्- 'अम्ब! भवत्याः मार्गदर्शनेन अहं निश्चयेन पितुः राज्यं पुनः प्राप्स्यामि। भवत्याः अमृततुल्यानि वचनानि श्रृत्वा मदीयः उत्साहोऽवर्धत् । मम सिंहसदृशभटान् सञ्घटय्य विजयं प्राप्स्यामि' इति।

कुन्ती कृष्णम् अगदत् - ' हे वार्ष्णेय! भीरुः सञ्जयः अपि मातुः वचनेन प्रेरितः सन् युद्धं कृत्वा शतृन् अजयत् । क्षत्रियोचितं मार्गं  स्वीकर्तुं  युधिष्ठिरं ब्रूहि' इति।

।नमो नमः ।

सौ.विजया उल्हासः गोखले, रोहा, रायगडः ।

#streeratnamaala