संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
Live stream scheduled for
@samvadah organises संलापशाला - A Sanskrit Voicechat Room

🔰विषयः नामरामायणम्
🗓१६/०३/२०२४ ॥ IST ११:०० AM   
🔴 It's recording would be shared on our channel.
📑कृपया दैववाचा चर्चार्थं (नामरामायणस्य श्लोकानां विवरण कर्तव्यम्) एतद्विषयम् अभिक्रम्य आगच्छत।


https://t.me/samvadah?livestream

पूर्वचर्चाणां सङ्ग्रहः अधोदत्तः
https://archive.org/details/samlapshala_
🚩 जय सत्य सनातन 🚩
🚩 आज की हिंदी तिथि

🌥️ 🚩 युगाब्द-५१२५
🌥️ 🚩 विक्रम संवत-२०८०
🚩 तिथि - सप्तमी रात्रि 09:38 तक तत्पश्चात अष्टमी

दिनांक - 16 मार्च 2024
दिन - शनिवार
अयन - उत्तरायण
ऋतु - वसंत
मास - फाल्गुन
पक्ष - शुक्ल
नक्षत्र - रोहिणी शाम 04:05 तक तत्पश्चात मृगशिरा
योग - प्रीति शाम 06:08 तक तत्पश्चात आयुष्मान
राहु काल - सुबह 09:48 से 11:18 तक
सूर्योदय - 06:47
सूर्यास्त - 06:49
दिशा शूल - पूर्व
ब्राह्ममुहूर्त - प्रातः 05:12 से 05:59 तक

#panchang
🌿धर्म एव हतो हन्ति धर्मो रक्षति रक्षितः।
तस्माद् धर्मो न हन्तव्यो मा नो धर्मो हतोऽवधीत्॥
- मनुस्मृतिः, ८.१५

🌞 ये धर्मविरुद्धं गच्छन्ति ते नष्टाः भवन्ति ये धर्मरक्षणं कुर्वन्ति ते स्वयमेव रक्षिताः भवन्ति अतः धर्मः सर्वदा पालनीयः न तु निरादरणीयः।

🌷Dharma retaliates against those who try to harm it. Dharma protects those who safeguard it. Hence, it’s crucial to uphold Dharma, as its violation may lead to destruction.

#Subhashitam
क्रन्दति ।
इति क्रियापदस्य कः अर्थः स्यात्।
Anonymous Quiz
69%
आह्वाने रोदने च To call out To cry
8%
गतिशुद्धयोः To run
22%
क्रोधे To be angry
2%
विहारे To play
Live stream scheduled for
@samvadah organises संलापशाला - A Sanskrit Voicechat Room

🔰विषयः कथाकथनम्
🗓१७/०३/२०२४ ॥ IST ११:०० AM   
🔴 It's recording would be shared on our channel.
📑कृपया दैववाचा चर्चार्थं (काञ्चित् उत्तमां कथां श्रावयन्तु ) एतद्विषयम् अभिक्रम्य आगच्छत।


https://t.me/samvadah?livestream

पूर्वचर्चाणां सङ्ग्रहः अधोदत्तः
https://archive.org/details/samlapshala_
🚩 जय सत्य सनातन 🚩
🚩 आज की हिंदी तिथि


🌥️ 🚩 युगाब्द-५१२५
🌥️ 🚩 विक्रम संवत-२०८०
🚩 तिथि - अष्टमी रात्रि 09:52 तक तत्पश्चात नवमी


दिनांक - 17 मार्च 2024
दिन - रविवार
अयन - उत्तरायण
ऋतु - वसंत
मास - फाल्गुन
पक्ष - शुक्ल
नक्षत्र - मृगशिरा शाम 04:47 तक तत्पश्चात आर्द्रा
योग - आयुष्मान शाम 05:06 तक तत्पश्चात सौभाग्य
राहु काल - शाम 05:19 से 06:50 तक
सूर्योदय - 06:46
सूर्यास्त - 06:50
दिशा शूल - पश्चिम
ब्राह्ममुहूर्त - प्रातः 05:11 से 05:59 तक

#panchang
🌿विद्या मित्रं प्रवासेषु ,भार्या मित्रं गृहेषु च।
व्याधितस्यौषधं मित्रं , धर्मो मित्रं मृतस्य च।।

🌞 बहिर्गमने विद्या गृहे भार्या रोगिणः कृते औषधं तथा धर्मः मरणकाले मित्रं भवति।

🌷यात्रा में ज्ञान सच्चा मित्र, घर में पत्नी सच्ची मित्र, रोग में औषधी तथा मृत्यु के समय धर्म मनुष्य का सबसे बड़ा मित्र होता है।

#Subhashitam