संस्कृत संवादः । Sanskrit Samvadah
4.86K subscribers
3.11K photos
293 videos
308 files
5.89K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
कश्चिद् अपरिचितः एकस्मिन् ग्रामे कमपि युवकं पृच्छति किम् अस्मिन् ग्रामे कोऽपि महापुरुषः सञ्जातः।
तदा युवकः कथयति न हि श्रीमन् अत्र केवलाः शिशवः जायन्ते इति।

@sampadananda #hasya
@samvadah organises संलापशाला - A Sanskrit Voicechat Room

🔰विषयः सुभाषितादिनी
🗓०८/०३/२०२४ ॥ IST ११:०० AM   
🔴 It's recording would be shared on our channel.
📑कृपया दैववाचा चर्चार्थं (यं कमपि संस्कृतसम्बद्धं विषयं वदतु)एतद्विषयम् अभिक्रम्य आगच्छत।


https://t.me/samvadah?livestream

पूर्वचर्चाणां सङ्ग्रहः अधोदत्तः
https://archive.org/details/samlapshala_
🚩 जय सत्य सनातन 🚩
🚩 आज की हिंदी तिथि

🌥️ 🚩 युगाब्द-५१२५
🌥️ 🚩 विक्रम संवत-२०८०
🚩 तिथि - त्रयोदशी रात्रि 09:57 तक तत्पश्चात चतुर्दशी

दिनांक - 08 मार्च 2024
दिन - शुक्रवार
अयन - उत्तरायण
ऋतु - वसंत
मास - फाल्गुन
पक्ष - कृष्ण
नक्षत्र - श्रवण सुबह 10:41 तक तत्पश्चात धनिष्ठा
योग - शिव मध्य रात्रि 12:46 तक तत्पश्चात सिद्ध
राहु काल - सुबह 11:22 से दोपहर 12:50 तक
सूर्योदय - 06:55
सूर्यास्त - 06:46
दिशा शूल - पश्चिम
ब्राह्ममुहूर्त - प्रातः 05:18 से 06:06 तक

#panchang
🌿 विपदि धैर्यमथाभ्युदये क्षमा सदसि वाक्पटुता युधि विक्रम:।
यशसि चाभिरुचिर्व्यसनं श्रुतौ प्रकृतिसिद्धमिदं हि महात्मनाम्॥


🌞 अथ महात्मनाम् इदं प्रकृतिसिद्धं हि आसीत्। विपदि धैर्यमं। अभ्युदये क्षमा।सदसि वाक्पटुता। युधि विक्रमः। यशसि अभिरुचिः। श्रुतौ व्यसनं च।

🌷इस प्रकार, यह उच्च विचारधारा वाले लोगों की स्वाभाविक विशेषता है: प्रतिकूलता में दृढ़ता, समृद्धि में सहनशीलता, सभा में वाक्पटुता, युद्ध में वीरता, यश की रुचि और वेदों में भक्ति।

🌹 Thus, this is natural characteristic of the high-minded: Firmness in adversity, Forbearance in prosperity, Eloquence in an assembly, Bravery in battle, Desire in glory/fame and Devotion in Vedas.

📍 नीतिशतकम् । ६३॥ #Subhashitam
तां देवीं दृष्ट्वा मनः समीचीनः भवति मे।
किं पदम् अशुद्धम्।
Anonymous Quiz
40%
समीचीनः
18%
मे
14%
मनः
6%
भवति
22%
सर्वाणि शुद्धानि
@samvadah organises संलापशाला - A Sanskrit Voicechat Room

🔰विषयः एकात्मतास्तोत्रम्
🗓०९/०३/२०२४ ॥ IST ११:०० AM   
🔴 It's recording would be shared on our channel.
📑कृपया दैववाचा चर्चार्थं (एकात्मतास्तोत्रस्य एकमेकं श्लोकं व्याख्यान्तु)एतद्विषयम् अभिक्रम्य आगच्छत।


https://t.me/samvadah?livestream

पूर्वचर्चाणां सङ्ग्रहः अधोदत्तः
https://archive.org/details/samlapshala_
🚩 जय सत्य सनातन 🚩

🚩 आज की हिंदी तिथि


🌥️ 🚩 युगाब्द-५१२५
🌥️ 🚩 विक्रम संवत-२०८०
🚩 तिथि - चतुर्दशी शाम 06:17 तक तत्पश्चात अमावस्या

दिनांक - 09 मार्च 2024
दिन - शनिवार
अयन - उत्तरायण
ऋतु - वसंत
मास - फाल्गुन
पक्ष - कृष्ण
नक्षत्र - धनिष्ठा सुबह 07:55 तक तत्पश्चात शतभिषा
योग - सिद्ध रात्रि 08:32 तक तत्पश्चात साध्य
राहु काल - सुबह 09:52 से दोपहर 11:21 तक
सूर्योदय - 06:54
सूर्यास्त - 06:46
दिशा शूल - पूर्व
ब्राह्ममुहूर्त - प्रातः 05:17 से 06:05 तक
निशिता मुहूर्त - रात्रि 12:26 से 01:14 तक
अभिजित मुहूर्त - दोपहर 12:26 से 01:14
व्रत पर्व विवरण - पंचक प्रारम्भ

#panchang