संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
June 10, 2021
विमानम् अपहृत्य पाकिस्थानं नेष्यति इति युवकस्य भीषा। युवकः आरक्षकेण संग्रहीतः।

भोपाल> भोपाल इन्डोर् इत्यादि विमानपत्तनात् विमानम् अपहृत्य पाकिस्थानं नेष्यति इति भीषयन्तः युवकः मध्यप्रदेशस्य आरक्षकेण संग्रहीतः। मङ्गलवासरे सायाह्ने लब्धां भीषां आधारीकृत्यैव युवकः रक्षिपुरुषेण संगृहीतः।

भोपाले राजा भोजविमानपत्तने एव दूरवाणीसन्देशः लब्धः। अनन्तरं विमानपत्तनाधिकारिणः आरक्षकालये वार्तां आवेदयत्। मङ्गलवासरे रात्रौ एव भोपालतः शतं कि. मि. दूरतः षुजल्पूर् देशात् युवक: संग्रहीतः कारागारे बन्धित: च इति गान्धिनगरस्य आरक्षककार्यालयस्य उपाधिपेन अरुण् शर्मणा आवेदितम् । भीषासन्देशानन्तरं भोपाले विमानपत्तनस्य सुरक्षाम् अवर्धयत्। मङ्गलवासरे भोपालतः मुम्बे देशं प्रति प्रस्थितं विमानं सूक्ष्मपरिशोधनानन्तरम् एव प्रस्थितम्।

केरले 'ट्रोलिंङ्' निरोधः समारब्धः।

कोच्ची> केरलस्य तीरसमुद्रे अद्य आरभ्य ट्रोलिंङ् नामकस्य यन्त्रवत्कृत-यानमुपयुज्य मत्स्यबन्धनस्य निरोधः विहितः। मण्सूण् वर्षाकालः मत्स्यानां प्रजननकालः इत्यतः समुद्रे मत्स्यसम्पत्ति-संरक्षणाय कालानुसृतमयं निरोधः अनुवर्तमानः अस्ति। जुलाई ३१ दिनाङ्कपर्यन्तं ५२ दिनानि यावत्ट्रोलिंङ् निरोधः विहितः।

~ संप्रति वार्ता
🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द - ५१२३
🌥️ 🚩विक्रम संवत - २०७८
🚩तिथि - प्रतिपदा शाम 06:30 तक तत्पश्चात द्वितीया

दिनांक - 11 जून 2021
दिन - शुक्रवार
शक संवत - 1943
अयन - उत्तरायण
ऋतु - ग्रीष्म
मास - ज्येष्ठ
पक्ष - शुक्ल
नक्षत्र - मॄगशिरा दोपहर 02:31 तक तत्पश्चात आर्द्रा
योग - शूल सुबह 08:39 तक तत्पश्चात गण्ड
राहुकाल - सुबह 10:58 से दोपहर 12:38 तक
सूर्योदय - 05:57
सूर्यास्त - 19:19
दिशाशूल - पश्चिम दिशा में
व्रत पर्व विवरण - गंगा दशहरा प्रारंभ, चन्द्र - दर्शन
Subscribe to सुधर्मा संस्कृत दैनिक समाचारपत्र @₹600/year from here
https://sudharmasanskritdaily.in/subscribe/
🍃 यातुराजिदभाभारं द्यां व मारुतगन्धगम्।
सः अगम् आर पदं यक्षतुंगाभः अनघयात्रया ॥ १४॥


🔸असंख्य राक्षसों का नाश अपने तेजप्रताप से करनेवाले (राम), स्वर्गतुल्य सुगन्धित पवन संचारित स्थल (चित्रकूट) पर यक्षराज कुबेर तुल्य वैभव व आभा संग लिए पंहुचे।


विलोम श्लोक :—

🍃 यात्रया घनभः गातुं क्षयदं परमागसः।
गन्धगं तरुम् आव द्यां रंभाभादजिरा तु या ॥ १४॥


🔸मेघवर्ण के श्रीकृष्ण, सत्यभामा को घोर अन्याय से शांत करने हेतु, अप्सराओं से शोभायमान, रम्भा जैसी सुंदरियों से चमकते आँगन, स्वर्ग को गए ताकि वे सुगन्धित पारिजात वृक्ष तक पहुँच सकें।

#Viloma_Kavya
चाणक्य नीति ⚔️

✒️ पंचदशः अध्याय

♦️श्लोक :- ७

अयुक्तस्वामिनो युक्तं युक्तं नीचस्य दूषणम्।
अमृतं राहवे मृत्युर्विषं शंकरभूषणम्।।७।।

♦️भावार्थ - समर्थ व्यक्ति का अयोग्य अथवा अनुचित कार्य भी अच्छा ही होता है और छोटे व्यक्ति का उत्तम कार्य भी दोषयुक्त होता है। राहु के लिए अमृत भी मृत्यु का कारण बना और प्राणघातक विष शिव के कण्ठ का आभूषण हो गया।


✒️ पंचदशः अध्याय

♦️श्लोक :- ८

तद् भोजनं यद् द्विज भुक्तशेषं ततसौहृदं यत्क्रियते परस्मिन्।
सा प्राज्ञता या न करोति पापं दम्भं विंना यः क्रियते स धर्मः।।८।।

♦️भावार्थ - द्विज के भोजन के पश्चात् शेष बचने वाला भोजन ही उत्तम भोजन है, दूसरों पर लुटाया जाने वाला स्नेह ही, स्नेह है। बुद्धिमान वही है, जो पाप कर्म से दूर है और जिसमें अहंकार नहीं, वही धर्म श्रेष्ठ है।

#Chanakya
SBIYD2021.pdf
1 MB
SBIYD2021.pdf
Forwarded from kathaaH कथाः
जून् २०१८ सम्भषणसन्देश:
ओ३म्
३०८ संस्कृत वाक्याभ्यासः

बालकः – त्वं किं खादसि ?
= तुम क्या खा रहे हो ?

ज्येष्ठ: – न बालक ! त्वम् इति न वक्तव्यम्
= नहीं बालक ! “तुम” नहीं कहना चाहिये।

– अहं भवता ज्येष्ठ: ।
= मैं तुमसे बड़ा हूँ।

– अतः भवान् इति वद।
= इसलिये “आप” बोलो ।

बालकः – अस्तु , भवान् किं खादसि ?
= ठीक है , आप क्या खा रहे हो ?

ज्येष्ठ: – पुनः दोषः
= फिर से गलती।

भवान् किं खादति ?

भवान् किं पठति ?

भवान् किं लिखति ?

वान् किं करोति ?

भवान् कुत्र गच्छति ?

तथा वक्तव्यम् ?

स्त्रीलिङ्गे भवती इति वक्तव्यम् ।

भवती किं खादति ?

भवती किं पठति ?

भवती किं लिखति ?

भवती किं करोति ?

भवती कुत्र गच्छति ?

बालकः – एवं वा ?

एतद् तु बहु सरलम् अस्ति ।

भवान् मोदकं खादति।

भवती चित्रं पश्यति।

भवान् ध्यानं करोति।

भवती पत्रं लिखति।

भवान् दुग्धं पिबति।

भवती गीतं श्रृणोति।

बालकः – अधुना अहं कमपि ” त्वं ” न वदिष्यामि।
= अब मैं किसी को तुम नहीं बोलूँगा।

भवान् ….. भवती …..

ओ३म्
३०९ संस्कृत वाक्याभ्यासः

पश्यन्तु , सः आगतवान् ।
= देखिये , वह आ गया ।

सः समये एव आगतवान् ।
= वह समय पर ही आया

सः सर्वान् उत्थापितवान् ।
= उसने सबको उठाया।

सः सर्वेषां कृते ऊर्जाम् आनीतवान्।
= वह सबके लिये ऊर्जा लाया।

सः सर्वेभ्यः एकसमानं ददाति ।
= वह सबको एकसमान देता है।

तं दृष्ट्वा छात्राः विद्यालयं गच्छन्ति।
= उसको देखकर छात्र विद्यालय जाते हैं

तं दृष्ट्वा कृषकाः क्षेत्रं प्रति चलन्ति।
= उसे देखकर किसान खेत की ओर चलते हैं।

तं दृष्ट्वा सर्वे मन्त्रान् पठन्ति।
= उसे देखकर सभी मन्त्र पढ़ते हैं।

सर्वे नमस्कारं कुर्वन्ति ।
= सभी नमस्कार करते हैं ।

तं दृष्ट्वा सर्वे प्रसन्नाः भवन्ति।
= उसे देखकर सभी प्रसन्न होते हैं।

सः कः अस्ति ?
= वह कौन है ?

सः सूर्यः अस्ति ।
सः भास्करः
सः दिवाकरः
सः मार्तण्डः
सः आदित्यः
सः दिनकरः

ओ३म्
३१० संस्कृत वाक्याभ्यासः

चलभाषेण वार्तालापः ….
= मोबाइल से बातचीत ….

तदपि संस्कृतभाषायाम् !!!!
= वह भी संस्कृत भाषा में !!!

गतदिने अहं कस्यापि आसम्
= कल मैं किसी की ऑफिस में था।

एकस्य दूरवाणी आगता
= किसी का फोन आया।

नमस्ते , अहं हंसदत्त शास्त्री वदामि।
= नमस्ते , मैं हंसदत्त शास्त्री बोल रहा हूँ।
अहम् – नमस्ते , वदतु … कथम् अस्ति ?
= नमस्ते , बोलिये … कैसे हैं ?

…. अहम् उत्थाय बहिः गन्तुं प्रवृत्तः अभवम्।
= …. मैं उठकर बाहर जाने लगा ।

कार्यालय-संचालकः निवेदितवान् ( न्यवेदयत् )
= कार्यालय के संचालक ने निवेदन किया

* अत्रैव वार्तालापं करोतु।
= यहीं बात करिये।

– अहं श्रोतुम् इच्छामि।
= मैं सुनना चाहता हूँ।

आवयोः संस्कृत-सम्भाषणं सः प्रेम्णा श्रुतवान्।
= हम दोनों का संस्कृत सम्भाषण उसने प्रेम से सुना।

हंसदत्तः कुमायूँतः वदति स्म।
= हंसदत्त जी कुमायूँ से बोल रहे थे।

ओ३म्
३११ संस्कृत वाक्याभ्यासः

चलतु …
कुत्र ?
योगं कर्तुम्
अहं तु प्रतिदिनं योगं करोमि।

अद्य सर्वे एकसाकं करिष्यामः ।
अहम् अत्रैव एकाकी एव ध्यानं करिष्यामि।

तर्हि अहं गच्छामि।
योगश्चित्त वृत्ति: निरोधः।

भवता सह उपविशामि।
शान्तभावेन योग-ध्यानं करोतु।

विश्वयोगदिनस्य शुभकामनाः ।

ओ३म्
३१२ संस्कृत वाक्याभ्यासः

माता शिशोः कृते पुत्तलिकाम् आनयति।
= माँ शिशु के लिये गुड़िया लाती है।

शिशुः पुत्तलिकां हस्ते गृह्णाति।
= बालक गुड़िया को हाथ में लेता है।

शिशुः पुत्तलिकां पश्यति।
= बालक गुड़िया को देखता है।

बालकः पुत्तलिकायाः नेत्रे पश्यति।
= बालक गुड़िया की दोनों आँखें देखता है।

बालकः पुत्तलिकायाः केशान् पश्यति।
= बालक गुड़िया की आँखें देखता है।

बालकः पुत्तलिकायाः एकं हस्तम् उपरि करोति।
= बालक गुड़िया का एक हाथ ऊपर करता है।

बालकः पुत्तलिकायाः द्वितीयं हस्तम् उपरि करोति।
= बालक गुड़िया का दूसरा हाथ ऊपर करता है।

बालकः पुत्तलिकया सह क्रीडति।
= बालक गुड़िया के साथ खेलता है।

बालकः पुत्तलिकां दृष्ट्वा हसति।
= बालक गुड़िया को देखकर हँसता है।

बालकः पुत्तलिकां हस्ते गृहीत्वा शयनं करोति।
= बालक गुड़िया को हाथ में लेकर सोता है।

#vakyabhyas
असमस्थं कामाख्या-मन्दिरम्

भारतं पवित्रभूमिः, अत्रस्थं जन्म महत् सौभाग्यकरमिति शास्त्राणि वदेयुः । अयं देशो मठमन्दिरतीर्थक्षेत्रादिभिः परिवृत्तो वर्तते । सनातनहिन्दुपरम्परा अत्र अनादिकालतः प्रवाहमाना वर्तते । ऋषिमहर्षीणां त्रिकालदर्शिनां महापुरुषाणां तपोभूमिरियम्, अतः स्वाभाविकतया हि भारतभूमिः सर्वकाले पवित्रा, आध्यात्मिकज्ञानोपेता च वर्तते ।
भारते स्थितेषु शक्तिपीठेषु कामाख्याशक्तिपीठम् अन्यतमम् । असमप्रदेशस्य कामरूपजिलान्तर्गतस्य गुवाहाटीमहानगरस्य पश्चिमप्रान्ते स्थितस्य नीलाचलपर्वतशिखरे लोकविश्रुतमिदं कामाख्यामन्दिरं वर्तते । प्रवादानुसारं भगवान् शिवः स्वभार्यायाः सतीदेव्याः मृतशरीरं स्वस्कन्धे निधाय विश्वब्रह्माण्डस्य परिभ्रमणसमये हि सतीदेव्याः गुप्ताङ्गं पर्वतशिखरेऽस्मिन् पतितमासीत् । तस्मिन्नेव स्थाने कामाख्यामन्दिरमिदं निर्मितं जातम् । पवित्रं तीर्थस्थानमेतत् भौगोलिकविपर्यस्तकारणतः किञ्चिन्मात्रेण ध्वंसीभूतम् । ततः १५६५ क्रि० इति काले महाराजो नरनारायणः तत् पुनर्निर्मितवान् । आहोम-स्वर्गदेउ प्रमत्तसिंहोऽपि सन्ततिलाभ-कामनया नगावंजियायाः शिलघाटनामके पर्वतस्योपरि कामाख्यामन्दिरस्यैव अनुरूपम् अपरं देवीमन्दिरं निर्मितवान् आसीत् ।
कामाख्यादेव्याः मन्दिरपरिसरे प्रतिवर्षम् अम्बुवाची-नामकम् एकं महत् पर्व अत्यन्तं हर्षोल्लासेन वैभवेन च आचर्यते । तस्मिन् पर्वावसरे न केवलं भारतीयाः एव, अपितु विदेशिजनाः अपि समोदं तत्र सम्मिलयेयुः प्रतिवर्षम् । एतत् मन्दिरं परितः बगलादेवी, तारादेवी इत्यादिदेवीनां मन्दिराणि अपि वर्तन्ते । कामाख्यामन्दिरे सम्प्रति कालेऽपि कुमारीपूजा प्रचलतीति ।

-- नारदोपाध्यायः ।
Forwarded from Markdown
💠अद्य ग्रीष्मः ऋतु प्रारंभ भवति🌞

💠अद्य चन्द्रदर्शनम् अवश्यमेव कर्तव्यम्🌒🌝

💠अद्य भारतस्य महान् क्रान्तिकारी स्वातन्त्र्ययोद्धा, उच्चश्रेण्याः कविः, उर्दूभाषाया: शायरः, अनुवादकः, बहुभाषाभाषी, इतिहासकारः, साहित्यकारः रामप्रसादबिस्मिल: जन्मजयंती 🥳✍🏼
शिक्षकः – सुरेश! ‘अहं धूमवर्तिकां पिबामि’ – इति वाक्यस्य भविष्यत्काले किं रूपं भवति?

सुरेशः – गुरो! भवतः ‘कैन्सर’-व्याधिः भविष्यति।

😆😁😄😂😁🤣😄😂

#hasya
June 11, 2021
कर्णाटके ११ जनपदेषु पिधानं दीर्घीकृतम्।

बेंगलुरु> कर्णाटकराज्ये कोविड् व्यापनं तीव्रतया वर्तितेषु ११ जनपदेषु पिधानं जूण् २१तम दिनाङ्कं यावत् दीर्घीकृतम्। रोगदृढीकरणमानम् आकुञ्चितेषु बेंगलुरु अभिव्याप्तेषु २० जनपदेषु १४ तमादारभ्य पिधाने लाघवं भविष्यति।

मुख्यमन्त्रिणः बी एस् यदूरियप्पस्य नेतृत्वे कृते मन्त्रिणां अधिकारिणां च उपवेशने आसीदयं निर्णयः।

केरले सर्वत्र अन्तर्जालसेवां सज्जीकर्तुं परियोजना - मुख्यमन्त्री।

अनन्तपुरी> केरलानां सर्वेभ्यः छात्रेभ्यः 'ओण् लैन् शिक्षां' दृढीकर्तुं सर्वेषु प्रदेशेषु अन्तर्जालसुविधां लब्धुं समयानुरोधिनीं परियोजनाम् आविष्करिष्यतीति मुख्यमन्त्रिणा पिणरायि विजयेनोक्तम्। एतदर्थं ऐ टि सचिवमुख्यस्य संयोजकत्वे टेलिकों सेवादातॄणाम् अनुबन्धविभागानां सचिवप्रमुखानां च समितिः रूपीकृता। चतुर्दिनाभ्यन्तरे प्रवर्तनरूपरेखा सज्जीकरणीया इति मुख्यमन्त्रिणा निर्दिष्टम्।

कोविडस्य तृतीयतरङ्गं प्रतीक्षमाणेSस्मिन्नवसरे ओण् लेन् शिक्षणमनुवर्तनीयम्। तदर्थं अन्तर्जालसुविधा तटस्थं विना संचालनीया। एतदनुयुक्ताः अभियोजनाः आविष्कर्तुं सेवादातारः अभ्यर्थिताः।
🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द - ५१२३
🌥️ 🚩विक्रम संवत - २०७८
🚩 *तिथि - द्वितीया रात्रि 08:17 तक तत्पश्चात तृतीया


दिनांक - 12 जून 2021
दिन - शनिवार
शक संवत - 1943
अयन - उत्तरायण
ऋतु - ग्रीष्म
मास - ज्येष्ठ
पक्ष - शुक्ल
नक्षत्र - आर्द्रा शाम 04:58 तक तत्पश्चात पुनर्वसु
योग - गण्ड सुबह 09:14 तक तत्पश्चात वृद्धि
राहुकाल - सुबह 09:18 से सुबह 10:58 तक
सूर्योदय - 05:57
सूर्यास्त - 19:19
दिशाशूल - पूर्व दिशा में
व्रत पर्व विवरण -