संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
Forwarded from रामदूतः — The Sanskrit News Platform (डोकानियोपनामको मोहितः)
۞  दैनिकपञ्चाङ्गम्
उज्जयिनीसमयानुसारम्

युगाब्दः। ५१२४।
नलविक्रमसंवत्सरः। २०८०। 
शोभकृत् शकसंवत्सरः। १९४५।

सूर्योदयः ॥०६।५१॥ ☼ सूर्यास्तः ॥१८।२९॥
चन्द्रोदयः ॥२०।५२॥ ☾ चन्द्रास्तः ॥०८।२२॥

रोमदिनाङ्कः। २७ फेब्रुवरि २०२४।
उत्तरायणम्। ⌲ वसन्तः ऋतुः।
मङ्गलवासरः। ⌲ कृष्णः पक्षः। ⌲ फाल्गुनः मासः।  
तृतीया तिथिः आदिवसम्।

राहुकालः ॥१५।३४॥ अतः ॥१७।०२॥ यावत्।
ब्राह्ममुहूर्तः ॥०५।१२॥ अतः ॥०६।०१॥ यावत्।
उत्तरफाल्गुनीनक्षत्रम् ॥०४।३१॥ यावत् तत्पश्चात् हस्तः।
शूलः योगः ॥१६।२५॥ यावत् तत्पश्चात् गण्डः।

#panchang
Please open Telegram to view this post
VIEW IN TELEGRAM
🌿आयुषः खण्डमादाय रविरस्तमयं गतः।
अहन्यहनि बोद्धव्यं किमेतत् सुकृतं कृतम्॥


🌞प्रतिदिवसं अस्तं गतः रविः अस्माकं जीवनस्य एकं दिवसं स्वीकृत्यैव गच्छति।
अतः सर्वदा विचिन्त्यम् अस्माभिः यत् किमपि समीचीनं कार्यं कृतं वा न वा।

🌹Sun sets everyday, taking away some part of our life. Knowing this, everyday one should reflect on whether or not he or she has done any noble deed on that day.

#Subhashitam
भवता गवा यूना मघोना।
एतेषु शब्देषु का विभक्तिः प्रयुक्ता वर्तते।
Anonymous Quiz
14%
प्रथमा
15%
द्वितीया
64%
तृतीया
6%
सप्तमी
Live stream scheduled for
१. प्रकाशसिंहः पुस्तकं लिखति।
Prakash Singh writes a book.
प्रकाशसिंह पुस्तक लिखता है।

२. मम पुत्रिकायै गजः रोचते।
My daughter likes elephants.
मेरी बेटी को हाथी पसंद है।

३. पुरुषः उद्यमेन कार्यसिद्धिम् आप्नोति।
A man achieves success through effort.
एक पुरुष उद्यम से काम में सफलता प्राप्त करता है।

४. नदी माता इव जन्तून् पालयति।
The river nourishes creatures like a mother.
नदी माँ की तरह जीवों का पोषण करती है।

५. वृक्षः सत्सु अग्रगणी वर्तते।
The tree is the first among the virtuous.
पेड़ सज्जनों में अग्रगणी है।

६. अर्जुनः धनुः उद्यम्य परीक्षते।
Arjuna watch around after lifting the bow.
अर्जुन धनुष् उठाकर चारों ओर देखता है।

७. मम नाम्ना पर्वताः कम्पन्ते।
Mountains tremble at my name.
मेरे नाम से पहाड़ कापते हैं।

८. मम भार्य्यया अहं कम्पे।
I tremble in front of my wife.
मेरी पत्नी से मैं कांपता हूँ।

९. धार्म्मिकः आत्मानं न अवसादयति।
The righteous one does not depress oneself.
धार्मिक व्यक्ति स्वयं को अवसाद नहीं देता।

१०. यदा सुवर्णा चलति तदा राहुलः अनुगच्छति।
When Suvarna moves, then Rahul follows.
जब सुवर्णा चलती है, तब राहुल उसके पीछे चलता है।

@samvadah #vakyabhyas
https://youtu.be/Ffhkh2LQi2k?feature=shared
⚠️ भाषणे दोषाः सन्ति अतः अवधानेन पश्यत। #hasya
जय श्रीकृष्ण।
प्रणाम।
माताजी पुष्पा जी दीक्षित द्वारा संस्कृत व्याकरण का पाणिनीय पद्धति से नवीन अभ्यास वर्ग 16 मार्च से आरंभ हो रहा है। पंजीकरण हेतु दिये गये लिंक पर आनलाईन फार्म भरे - https://forms.gle/KCUpDTuF2xjpZSfbA
@samvadah organises संलापशाला - A Sanskrit Voicechat Room

🔰 विषयः - वाक्याभ्यासः
🗓२७/०२/२०२४ ॥ IST ११:०० AM   
🔴 It's recording would be shared on our channel.
📑कृपया दैववाचा चर्चार्थं एतद्विषयम् (चित्राणि दृष्ट्वा वाक्यानि वदितव्यानि) अभिक्रम्य आगच्छत।

https://t.me/samvadah?livestream

पूर्वचर्चाणां सङ्ग्रहः अधोदत्तः
https://archive.org/details/samlapshala_
۞  दैनिकपञ्चाङ्गम्
उज्जयिनीसमयानुसारम्

युगाब्दः। ५१२४।
नलविक्रमसंवत्सरः। २०८०। 
शोभकृत् शकसंवत्सरः। १९४५।

सूर्योदयः ॥०६।५०॥ ☼ सूर्यास्तः ॥१८।२९॥
चन्द्रोदयः ॥२१।४३॥ ☾ चन्द्रास्तः ॥०८।५१॥

रोमदिनाङ्कः। २८ फेब्रुवरि २०२४।
उत्तरायणम्। ⌲ वसन्तः ऋतुः।
बुधवासरः। ⌲ कृष्णः पक्षः। ⌲ फाल्गुनः मासः।  
तृतीया तिथिः ॥०१।५३॥ यावत् तत्पश्चात् चतुर्थी।

राहुकालः ॥१२।४०॥ अतः ॥१४।०७॥ यावत्।
ब्राह्ममुहूर्तः ॥०५।११॥ अतः ॥०६।०१॥ यावत्।
हस्तनक्षत्रम् ॥०७।३३॥ यावत् तत्पश्चात् चित्रा।
गण्डः योगः ॥१७।२७॥ यावत् तत्पश्चात् वृद्धिः।

#panchang
Please open Telegram to view this post
VIEW IN TELEGRAM
🌿तयोर्नित्यं प्रियं कुर्यादाचार्यस्य च सर्वदा।
तेष्वेव त्रिषु तुष्टेषु तपः सर्वं समाप्यते।।

🌞 मनुष्येण माता पिता गुरुः च एते सर्वदा सर्वथा च तोषणीयाः एतेषु तुष्टेषु सर्वाणि सत्कर्माणि सर्वाः तपस्याः च पूर्णाः भवेयुः।

🌷व्यक्ति को अपने माता-पिता तथा गुरु का सदैव प्रिय ही करना चाहिये क्योंकि इन तीनों के प्रसन्न होने पर सम्पूर्ण तपस्यायें पूर्ण हो जाती है।

#Subhashitam
तस्मिन् मार्गे वर्तमानः जनः मह्यं न रोचते।
वाक्येऽस्मिन् कर्तृपदं किमस्ति।
Anonymous Quiz
42%
जनः
41%
मह्यम्
10%
मार्गे
7%
कर्तृपदं नास्ति।