संस्कृत संवादः । Sanskrit Samvadah
4.95K subscribers
3.12K photos
294 videos
308 files
5.9K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
Forwarded from kathaaH कथाः
June 9, 2021

 पूर्वलडाके चीनस्य युद्धविमानानां डयनप्रदर्शनम्। जाग्रतया भारतम्।

  नवदिल्ली> पूर्वलडाके चीनस्य व्योमसेनायाः डयनप्रदर्शनम्। चीनस्य युद्धविमानैः कृतान् डयनप्रदर्शनसंबन्धिकार्यान् सूक्ष्मतया निरीक्ष्यमाणः अस्ति इति भारतेन प्रोक्तम्। लडाके भारतीयसीमाप्रान्तव्योमक्षेत्रेषु एव एषा घटना।

 चीनस्य जे११, जे१६ इत्यादिभिः द्वाविंशति युद्धविमानैः एव डयनप्रदर्शनं कृतम्। चीनस्य होतन्, गार गुण्स, कष्कर् इत्यादि व्योमपत्तनस्थविमानाः व्योमडयनप्रदर्शने भागं स्वीकृतवन्तः। समीपकाले चीनेन एतानि विमानपत्तनानि विविधविमानानां अनायासोड्डयनाय नवीकृतानि आसन्। चीनस्य व्योमपरिधौ एव डयनप्रदर्शनमिति भारतीयसेनावृन्दैः प्रोक्तम्।


 विमानं व्योमावर्ते निपत्य त्रयः जनाः व्रणिताः। 

 नवदिल्ली>विस्तारस्य बोयिङ् ७३७ विमानम् एव व्योमावर्ते निपतितम्। मुम्बैनगरात्  कोलकत्ता नगरं प्रति प्रस्थितं विमानं भूमौ स्थगनात्पूर्वं बहुवारं व्योमावर्ते पतितम् अभवत्। १३ यात्रिकाः विमाने आसन्। भूतलावरोहणाय पञ्चदश निमेषात्पूर्वमेव विमानं व्योमावर्ते निपतितम् इति विस्तारस्य वक्तारम् उद्धृत्य भारतीयमुद्रणन्यासेन (प्रस् ट्रस्ट् ओफ् इन्ट्यया) आवेदितम्। विमानपत्तनस्थानां स्वास्थ्यप्रवर्तकानां  प्राथमिकपरिचर्यानन्तरं यात्रिकाः  आतुरालयं नीताः। 

~ संप्रति वार्ता
🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द - ५१२३
🌥️ 🚩विक्रम संवत - २०७८
🚩तिथि - अमावस्या शाम 04:22 तक तत्पश्चात प्रतिपदा

दिनांक - 10 जून 2021
दिन - गुरुवार
शक संवत - 1943
अयन - उत्तरायण
ऋतु - ग्रीष्म
मास - ज्येष्ठ
पक्ष - कृष्ण
नक्षत्र - रोहिणी सुबह 11:45 तक तत्पश्चात मॄगशिरा
योग - धृति सुबह 07:49 तक तत्पश्चात शूल
राहुकाल - दोपहर 02:19 से शाम 03:59 तक
सूर्योदय - 05:57
सूर्यास्त - 19:18
दिशाशूल - दक्षिण दिशा में
व्रत पर्व विवरण - दर्श-भावुका अमावस्या, शनैश्वर जयंती
Only One page is uploaded because other page is advertisement in other language.
हितोपदेशः - HITOPADESHAH

मूल श्लोकः:

तावद्भयस्य भेतव्यं।
यावद्भयमनागतम्।।
आगतं तु भयं वीक्ष्य।
नरः कुर्याद्यथोचितम्।। 97/050।।

अर्थः:

जब तक भय का आगमन न हो, तब तक भयभीत नहीं होना चाहिए। लेकिन जब भय सामने आ जाए, तो मनुष्य को अपनी योग्यता के अनुसार उचित कार्य करना चाहिए।

Translation:

One should not fear until the fear actually arrives. But when it does, a person should act appropriately according to their capacity.

ॐ नमो भगवते हयास्याय।

#Subhashitam
Forwarded from Deleted Account
🍃 रागिराधुतिगर्वादारदाहः महसा हह।
यान् अगात भरद्वाजम् आयासी दमगाहिनः ॥ १३॥


🔸तामसी, उपद्रवी, दम्भी, अनियंत्रित शत्रुदल को अपने तेज से दहन करने वाले शूरवीर राम के निकट, भारद्वाज आदि संयमी ऋषि, थकान से क्लांत पँहुच याचना की।


विलोम श्लोक :—

🍃 नो हि गाम् अदसीयामाजत् व आरभत गा; न या।
हह सा आह महोदारदार्वागतिधुरा गिरा ॥ १३॥


🔸सत्यभामा, अदासी पुष्पधारी कृष्ण, के शब्दों पर ना तो ध्यान ही दी ना तो कुछ बोली जब तक कि कृष्ण ने पारिजात वृक्ष को लाने का संकल्प ना लिया।

#Viloma_Kavya
चाणक्य नीति ⚔️

✒️ पंचदशः अध्याय

♦️श्लोक :- ५

त्यजन्ति मित्राणि धनैर्विहीनं, दाराश्च भृत्याश्च सुहृज्जनाश्च।
तंचार्थवन्तं पुनाराश्रयन्ते, ह्यर्थो हि लोके पुरुषस्य बन्धुः।।५।।

♦️भावार्थ - धन से विहीन व्यक्ति को उसके मित्र, नौकर चाकर, बन्धु-बान्धव, घर की स्त्रियाँ, यहाँ कि पत्नी भी त्याग देती है।


♦️श्लोक :- ६

अन्यायोपार्जितं वित्तं दशवर्षाणि तिष्ठति।
प्राप्ते चैकादशे वर्षे समूलं तद् विनश्यति।।६।।

♦️भावार्थ - अन्याय, अधर्म अनीति से कमाया हुआ धन दस वर्ष तक रहता है ग्यारहवें वर्ष के प्रारम्भ में ब्याज और मूल सहित नष्ट हो जाता है।

#Chanakya
Forwarded from kathaaH कथाः
जून् २०१८ सम्भषणसन्देश:
ओ३म्
३०१ संस्कृत वाक्याभ्यासः

मार्गम् उभयतः वृक्षाः सन्ति।

वृक्षेषु खगाः निवसन्ति।

वृक्षेषु चिक्रोडाः अपि निवसन्ति।

चिक्रोडाः इतः धावन्ति।

चिक्रोडाः ततः धावन्ति।

चिक्रोडाः अत्र धावन्ति।

क्रोडाः तत्र धावन्ति।

चिक्रोडाः उपरि गच्छन्ति।

चिक्रोडाः अधः आगच्छन्ति।

चिक्रोडाः वेगेन धावन्ति।

चिक्रोडाः मन्दं न धावन्ति।

यदा अन्नं मिलति तदा तिष्ठन्ति।

पुच्छम् उपरि कृत्वा धावन्ति।

चिक्रोडाः फलानि खादन्ति।

चिक्रोडाः तृणं खादन्ति।
( चिक्रोडाः = गिलहरियाँ )

ओ३म्
३०२ संस्कृत वाक्याभ्यासः

सः माम् आह्वयति ।
= वह मुझे बुलाता है ।

सः उच्चै: आह्वयति
= वह जोर से बुलाता है।

अहं स्थितवान् ( अतिष्ठम् )
= मैं रुक गया ।

तस्य पार्श्वम् अहं गतवान्।
= उसके पास मैं गया।

सः मह्यम् एकं स्यूतं दत्तवान्।
= उसने मुझे एक थैला दिया।

सः अवदत्।
= वह बोला

गतदिने भवान् मम आपणे विस्मृतवान्।
= कल आप मेरी दूकान पर भूल गए थे।

स्यूते भवतः कार्यालयस्य लेख्यपत्राणि सन्ति।
= थैले में आपके कार्यालय के डॉक्यूमेंट हैं।

ओह , अहं तदेव अन्वेषयामि स्म।
= ओह , मैं वही खोज रहा था।

अहं तं ” धन्यवादः ” इति उक्तवान्।
= मैंने उसे ” धन्यवाद ” कहा ।

ओ३म्
३०३ संस्कृत वाक्याभ्यासः

तेजसः वस्त्रापणं गच्छति।
= तेजस कपड़े की दूकान जाता है।

आपणिकं वदति।
= दूकानदार को बोलता है ।

मम पुत्र्याः कृते सुन्दरं चोलां ददातु।
= मेरी बेटी के लिये अच्छी फ्रॉक दीजिये।

आपणिकः पृच्छति।
= दुकानदार पूछता है।

भवतः पुत्री कति वर्षीया अस्ति ?
= आपकी बेटी कितने साल की है ?

तेजसः उत्तरं ददाति।
= तेजस उत्तर देता है ।

मम पुत्री द्विवर्षीया अस्ति।
= मेरी बेटी दो वर्ष की है।

तेजसः तस्याः सेविकाम् आह्वयति।
= तेजस उसकी नौकरानी को बुलाता है।

सेविके ! पुत्रीम् अन्तः आनयतु।
= सेविका ! बेटी को अंदर लाओ।

पश्यतु , एषा अस्ति मम पुत्री।
= देखिये , ये है मेरी बेटी।

आपणिकः वदति।
= दुकानदार बोलता है।

एषा तु भवतः सेविकायाः पुत्री अस्ति।
= यह तो आपकी नौकरानी की बेटी है।

तेजसः – आम् , अद्य एतस्याः जन्मदिनम् अस्ति।
= हाँ , आज इसका जन्मदिन है।

एतस्याः कृते चोलां ददातु ।
= इसके लिये फ्रॉक दीजिये।

ओ३म्
३०४ संस्कृत वाक्याभ्यासः

सः न निद्राति।
= वह नहीं सोता है

तारकान् पश्यति।
= तारों को देखता है।

तारकान् गणयति।
= तारों को गिनता है।

कुक्कुराणां रवं श्रृणोति।
= कुत्तों की आवाज सुनता है

अत्र तत्र भ्रमति।
= यहाँ वहाँ घूमता है।

निद्रा न आगच्छति।
= नींद नहीं आती है।

सः उत्तिष्ठति।
= वह उठता है।

विद्युतं ज्वालयति।
= बिजली जलाता है।

सः पुस्तकं पठति।
= वह पुस्तक पढ़ता है।

तथापि निद्रा न आगच्छति।
= फिर भी नींद नहीं आती है।

सः रात्रौ द्विवादने स्नानं करोति।
= वह रात में दो बजे स्नान करता है।

आगत्य भूमौ उपविशति।
= आकर भूमि पर बैठ जाता है।

अनन्तरं सः शवासनं करोति।
= बाद में वह शवासन करता है।

रात्रौ सार्ध त्रिवादने तं निद्रा आगच्छति।
= रात साढ़े तीन बजे उसे नींद आती है।

ओ३म्
३०५ संस्कृत वाक्याभ्यासः

बालकाय आम्रफलं रोचते
= बच्चे को आम पसंद है।

बालिकायै आम्रफलं रोचते
= बच्ची को आम पसंद है।

बालकाः स्वादेन अधिकं खादन्ति।
= बच्चे स्वाद से अधिक खा लेते हैं

आम्रफलं अधिकं खादन्ति तर्हि पित्तं वर्धते ।
= आम अधिक खाते हैं तो पित्त बढ़ता है।

बालकस्य मुखे पिटकानि जातानि।
= बच्चे के मुँह पर फुंसियाँ हो गई हैं।

सः बालकः रोदिति।
= वह बच्चा रो रहा है।

अधुना माता बालकाय आम्रफलं न ददाति।
= अब माँ बच्चे को आम नहीं देती है।

माता स्वयमपि आम्रफलं न खादति।
= माँ स्वयं भी आम नहीं खाती है।

अधुना सा तरंबूजम् आनयति।
= अब वो तरबूज लाती है।

बालकः तरंबूजं खादति।
= बालक तरबूज खाता है।

माता अपि खादति।
= माँ भी खाती है।

ओ३म्
३०६ संस्कृत वाक्याभ्यासः

छात्रः – पुनः पुनः तदेव पाठयति भवान् ।
= फिर फिर वही पढ़ाते हैं आप ।

भवतः नाम किम् ?
भवत्याः नाम किम् ?
= आपका नाम क्या है ?

सः युवकः ।

सा युवती

तद् फलम्

एषः युवकः

एषा युवती

एतद् फलम्

शिक्षकः – भवान् प्रतिदिनं भोजनं करोति ?
छात्रः – आम् ।

शिक्षकः – रोटिकां प्रतिदिनं खादति।
छात्रः – आम् ।

शिक्षकः – यथा रोटिकां प्रतिदिनं खादति
तथैव प्रतिदिनम् अभ्यासं करोतु।

– तेन बहु लाभः भविष्यति।

– भवान् अभ्यासं न करोति अतः तदेव पाठयामि।

ओ३म्
३०७ संस्कृत वाक्याभ्यासः

अद्य अभ्यासं करोतु ।
कस्य अभ्यासं करोमि ?

करोतु ।
किं करवाणि ?

करोतु ।
** आम् , अवगतम् । वदामि ।

कृपया जलं पिबतु ।

कृपया भोजनं खादतु ।

कृपया आपणं चलतु।

कृपया अत्र उपविशतु।

कृपया चलचित्रं पश्यतु।

कृपया शास्त्रीयं सङ्गीतं श्रृणोतु ।

कृपया तत्र मा गच्छतु।

कृपया मा हसतु।

कृपया उच्चै: वदतु।

आम् तथैव ।
तथैव सर्वे अभ्यासं कुर्वन्तु।
सर्वे वदन्तु।

सर्वे पठन्तु।

#vakyabhyas
अद्य ज्येष्ठामवस्या

🌑

भारतीयकालगणनानुगुणं प्रत्येकं मासस्य अन्तिमदिनम् अमावास्या भवति । कृष्णपक्षस्य चतुर्दश्याः अनन्तरदिवसः पूर्णिमातिथिः भवति । यस्मिन् दिवसे चन्द्रः रात्रौ अदृश्यः भवति सा आमावास्या भवति । भारतीयानाम् इयं तिथिः तावती पवित्रा न । तथापि कानिचन पर्वाणि अस्यां तिथौ भवन्ति । आश्वीजमासस्य कार्तिकमासस्य भाद्रपदमासस्य च अमावास्याः पुण्यप्रदाः भवन्ति ।
अद्य शनिजयंती 🙏🏼

योतिष्यशास्त्रे उत यज्योतिष्यदर्शने नवग्रहेषु शनिग्रहम् अन्यतमः। शनिग्रहे शनिः सशरीरः। शिनिवासरस्य देवः शनिः। भारतीय भषासु शनिः वासरस्य सप्तमाधिपतिः ।

शनिशब्दस्य व्युत्पत्तिः - शनिशब्दस्य व्युत्पत्तिः एवम् अस्ति- शनये क्रमतिः सः अर्थात् कः शनैः चलति सः इति।शनिग्रहं सूर्यस्य एकाम् आवृत्तिं कर्तुं विंशतिः वर्षाणि स्वीकरोति।

-सनीश्वरः,शनिं शनैश्वरः,शनिभगवान्,शनीश्वरः,शनीश्वरः,शनिदेवः इत्यदिभिः नामभिः आकारयन्ति ।

-शानिदेवः सूर्यदेवस्य पुत्रः, तथैव सूर्यस्य पत्नी छाया.(निडस्य देवता) अतः "छायापुत्रः" इत्यपि आह्वयन्ति।

- हैन्दवानां मृत्युदेवः यमः, तस्य जेष्ठः सहोदरः शनिः। ग्रन्थनुसारं न्यायदापकः देवः एषः।

-आश्चर्यकरः विषयः इत्युक्ते, सूर्यस्य पुत्रद्वयं शनियमश्च। एतौ द्वौ अपि न्यायदेवौ एव।शनिःसूक्तरीत्या दण्डम् अथवा वरं जीवनावधौ ददाति, किन्तु यमः, एकस्याहः मरणानन्तरं फलितांशं ददाति।

ज्ञातः विषयो नाम, शनिदेवः बाल्यावस्थायाम् आसीत् तदा सूर्यग्रहणसमये उद्घाटिताभ्यां नेत्राभ्यां प्रथमवारं दृष्ठवान् इत्यतः तस्य शनिदेवस्य प्रभावः कीदृशः इति ज्योतिष्यशास्त्रतः ज्ञतुं शक्यते। एषः उत्तमः उपाध्यायः। शनिदेवः कः दुर्मार्ग- वञ्चनामार्गे चलन्ति तेभ्यः बहुकष्टं ददाति। हिन्दूग्रन्थानुसारं शनिः कष्टप्रदायकः तथैव शिष्टरक्षकश्च अस्ति।

-एतस्य वर्णः श्यामः,श्यामवस्त्रधारी, हस्ते लवित्रधारी, बाणेन तथैव चूरिकाद्वयेन युक्तः सन्न कृष्णकाकस्य उपरि गच्छति|

हिन्दूधर्मग्रन्थेषु-

- शनिदेवस्य जीवनवृत्तान्तं "श्रीशनिमहात्म्यम्" इत्यस्मिन् ग्रन्थे बहुभ्यः वर्षेभ्यः पूर्वमेव विवर्णं दत्तवन्तः। श्रीशनिमहात्म्यग्रन्थे तस्य पूजां कृत्वा तस्यानुग्रहः कथं सम्पादनीयः इति उक्तवन्तः। श्रीशनिमहात्म्यग्रन्थे अन्येषां ग्रहाणाम् उपयोगानां तथैव शक्तिनां विषये उक्तवन्तः। अस्मिन् विषये उज्जैनीनगरस्य महाराजः विक्रमादित्यस्य आस्थानस्थ पण्डिताः उक्तवन्तः। - कृष्णवर्णीयः, सुन्दरमुखयुक्तः,टेलि जातियः शनिदेवः। एषः कालभैरवस्य पूजकः आसीत्। - शनिदेवस्य जन्मवृत्तन्तं शृत्वा विक्रमादित्यः हसितवान्। शनिदेवः विक्रमादित्यस्य अपहास्यं दृष्त्वा शापम् अदात्।

ज्योतिष्यशास्त्रे - -वेदानां ज्योतिष्यशास्त्रानुसारं, नवग्रहेषु शनिदेवः अन्यतमः। शनिदेवः शक्तिवान् सन् कठोरवाक् उपादध्यायः आसीत्।सहनायाः,श्रमस्य,प्रयत्नस्य,अनुभवस्य प्रतीरुपः आसीत्।कण्टकं,दुरदृष्टं च आनयति। किन्तु जातकेषु एतस्य स्ठानं अनुग्रहस्थाने भवति चेत् तस्य जातकस्य व्यक्तेः जीवनं बहूत्तमं भवति। आरोग्यकरजीवनं तस्य भवति।शनिदेवः यस्य जातके उत्तमस्थाने भवति तस्यै अन्ये ग्रहाणि शनि इव उत्तमानुग्रहं न यच्छन्ति। सः एव शनिदेव दुष्टस्ठाने भवति चेत् सर्वविदानि कष्टानि अनुभवितव्यानि भवन्ति।

-शनिदेवः मकरकुम्भराशेः अधिपतिः।तुलाराशौ सबलः चेत् मेषे दुर्बलः भवति। बुध-शुक्र-राहु-केतु ग्रहाणि शनेः मित्रानणि भवन्ति। सूर्य-चन्द्र-गुरुग्रहानणि शने शत्रवः भवन्ति।

-शनिदेवस्य वर्णः कृष्णः, नीलवर्णः,लोहः,दिशा-पश्चिमा, शनेः आहाराः-कृष्णमरिचिका,सर्वेपि कृष्णवर्णीय प्राणिनः तथैव कुरुपवृक्षाः सर्वेपि शनेः सङ्केताः।

-सङ्ख्याशास्त्रानुसारम् अष्टमायां सङ्ख्यायां ये जन्मं प्राप्तवन्तः ते शनेः अधिने भवन्त। कस्मिन् वा मासे दिनाङ्क अष्टम पुनः षड्विंशति तमे दिनाङ्के जन्मं प्राप्नुवन्ति ते जीवने कष्टम् अनुभवन्ति।

-शनिं सन्तोषयितुं कः उपायः नाम स्वकृतदोषान् स्वयमेव स्वीकुर्यात्। आत्मविमर्शणं कुर्यात्। परिश्रमी स्यात्। शनिवसरे नीलवर्णवस्त्रं दानं कुर्यात्। निर्धनिकेभ्यः धनसहाय्यं कुर्यात्।

शनिदेवस्य प्रसिद्ददेवालयाः -

- तिरुनल्लर् श्रीशनेश्वरस्य देवालयः- अत्र नवग्रहेभ्यः आधरत्वेन नव देवालयाः सन्ति। -देवोनर् शनिदेवालयः- मुम्बैनगरे देवोनर् शनिदेवालयः अस्ति। -शनिशिङ्गनपुरः- एषः शनिमदेवस्य कश्चन मत्वपूर्णः देवालयः भवति। एषः महाराष्ट्रे अस्ति।