संस्कृत संवादः । Sanskrit Samvadah
4.61K subscribers
3.07K photos
285 videos
307 files
5.82K links
Daily dose of Sanskrit.

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Download Telegram
🍃यथा भूमिस्तथा तोयं, यथा बीजं तथाङ्कुरः ।
यथा देशस्तथा भाषा, यथा राजा तथा प्रजा ॥


🌞 यथा भूमिः भवति तदनुगुणं जलं यथा बीजं स्यात् तदनुत्तमम् अङ्कुरः देशानुगुणं भाषा व्यवहारश्च भवतः तथैव यादृशः राजा तादृशी च प्रजा भवति।

🌷जैसी भूमि, वैसा ही जल, जैसा बीज, वैसा ही अंकुर, जैसा देश, वैसी उसकी भाषा और जैसा राजा वैसी उसकी प्रजा ।

🌹As the land so the groundwater is, As the seed so the sprout. As the country, so the language, As the king so the people are.

📍वैद्यकीयसुभाषित - अ. १० श्लो. ७

#Subhashitam
🍃यत्रोऽत्साहसमारम्भः यत्रालस्यविहीनता।
नयविक्रमसंयोगः तत्र श्रीरचला ध्रुवम् ॥

🌞यत्र उत्साहाधिकता भवती आलस्यस्य च अभावः भवति तथैव विनम्रतासाहसयोः उत्तमं मिश्रणं स्यात् तत्र लक्ष्मीः न कदाति त्यक्त्वा गच्छति।

🌷जहाँ पुरुषार्थ में जोश है, जहाँ आलस्य का अभाव है, वहाँ नम्रता और साहस के संयोग में धन का स्थिर होना निश्चित है।

🌹Where there is zeal in effort, where there is absence of indolence, there, in the conjugation of humility & courage, wealth is certain to be steady.

📍पञ्चतन्त्रमित्रसम्प्राप्‍ति

#Subhashitam
🍃उत्थानवीरः पुरुषो
वाग्वीरानधितिष्ठति।
उत्थानवीरान् वाग्वीरा
रमयन्त उपासते ।।


🌞परिश्रमशालिनः जल्पनपटुषु शासनं कुर्वते ते वाग्वीराः तु तेषां पूजनं कुर्वन्तः तान् तोषयन्ति।

🌷जो उद्योग करनेवाले वीर होते हैं वह वीर पुरुष वाग्वीर पुरुषों पर अपने आधिपत्य जमा लेते हैं, वाग्वीर विद्वान् उद्योगवीर पुरुषों का मनोरंजन करते हुए उनकी उपासना करते हैं।

🌹The heroes who are effortful take their dominion over the eloquent men, the eloquent scholars entertain them and worship them.

📍महाभारत, शान्ति पर्व - ५८/१५

#Subhashitam
🍃वीर्यं परं कार्यकृतौ हि मूलं
वीर्यादृते काचन नास्ति सिद्धि:।
उदेति वीर्यादिह सर्वसम्पन्
निर्वीर्यता चेत् सकलश्च पाप्मा ।

🌞 परिश्रमः उद्योगः कार्यसफलतायाः मूलमस्ति तं विना नास्ति कापि सिद्धिः समृद्धीनाम् उदयोऽपि उद्योगेनैव भवति यत्र वीर्यं नाश्रियते तत्र दुष्कृतिः आगच्छति।

🌷कार्य की सफलता का मूल कारण उद्योग होता है, उद्योग के बिना कोई भी सिद्धि नहीं होती है,उद्योग से ही सभी समृद्धियों का उदय होता है,जहां उद्योग नहीं होता वहां पाप होता है।

🌹The root cause of the success of work is digilence, without digilence there is no perfection, digilence is the rise of all prosperity, where there is no difilence there is sin.

#Subhashitam
🍃आत्मनाऽत्मानमन्विच्छेत् मनोबुद्धीन्द्रियैर्यतैः।
आत्मा ह्वोवात्मनो बन्धुरात्मैव रिपुरात्मनः॥

🌞मनुष्यः नियन्त्रितैः मनबुद्धि-इन्द्रियैः आत्मानम् अवगन्तुं प्रयतमानः भवेत् यतः
सः एव अस्माकं मित्रं बन्धुः च भवति।

🌷मन-बुद्धि तथा इंद्रियों को आत्म-नियंत्रित करके स्वयं ही अपने आत्मा को जानने का प्रयत्न करें, क्योंकि आत्मा ही हमारा हितैषी और आत्मा ही हमारा शत्रु भी है ।

🌹Try to know your soul by self-controlling your mind, intellect and senses, because the soul is our friend and the soul is our enemy.

#Subhashitam
🍃यत्रोदकं तत्र वसन्ति हंसा-
स्तयेव शुष्कं परिवर्जयन्ति।
न हंसतुल्येन नरेणभाव्यं
पुनस्त्यजन्ते पुनराश्रयन्ते ॥


🌞 यत्र जलमधिकं स्यात् तत्र हंसा वसन्ति यदि तत् स्थलं शुष्कं भवति तर्हि ते ततं स्थानं त्यक्त्वा गच्छन्ति जले आगते सति पुनः तत् स्थानम् आयान्ति किन्तु मनुष्येण एतादृशं न कदापि भवितव्यम्।

🌷जहाँ अधिक पानी हो, हंस वहीं निवास करते हैं। पानी सूखने पर उस सरोवर को त्याग देते हैं, लेकिन फिर जल से भरने पर वहाँ लौट आते हैं। किन्तु पुरुष को हंस की तरह आचरण नहीं करना चाहिए।

🌹Where there is more water, swans live there. They abandon that lake when the water runs dry, but then return to it when it fills up with water. But a man should not behave like a swan.

#Subhashitam
🍃आयु: कर्म च वित्तं च विद्या निधनमेव च।
पञ्चैतानि हि सृज्यन्ते गर्भस्थस्यैव देहिन:॥

🌞
गर्भस्थस्यापि मनुजस्य अपि वयः कियत् स्यात् कर्माणि कीदृशानि स्युः धनस्थितिः कीदृशी स्यात् कियतीं विद्यां गृह्णीयात् तथैव निधनं कदा स्यात् इत्येते विषयाः निश्चिताः भवन्ति।

🌷आयुष्य, कर्म,धन, विद्या और मृत्यु यह पांचों जीव जब गर्भ में होता है तब हि निश्चित हो जाता है।

🌹Life, karma, wealth, knowledge and death are fixed when the five beings are in the womb.

📍गरुडपुराणम् । २।३२।१२५॥ #Subhashitam
🍃हे दारिद्र्य नमस्तुभ्यं सिद्धोऽहं त्वत्प्रसादतः ।
पश्याम्यहं जगत्सर्वं न मां पश्यति कश्चन ।।


🌞 हे दरिद्रते तुभ्यं मे नमस्काराः तव कृपाकारणत एव अहं सिद्धपुरुषो जातो यतोऽहं तु सर्वं जगत् पश्यामि किन्तु न मां कश्चिदपि पश्यति।

🌷हे दारिद्र ! तुम्हें नमस्कार है। तुम्हारी कृपा से मैं सिद्ध बन गया हूँ । क्योंकि मैं सम्पूर्ण संसार को देख सकता हूँ किन्तु मैं किसी को नहीं दिखता हूँ ।

🌹O Poverty! I bow to you because with your blessings, I have acquired supernatural powers. I can see the whole world but I am not visible to anyone.

📍सुभाषितरत्नभाण्डागारः सामान्यप्रकरणं दरिद्रनिन्दा २#Subhashitam
🍃उपार्जितानां वित्तानां त्याग एव हि रक्षणम्।
तडागोदरसंस्थानां परिवाह इवाम्भसाम्॥

🌞अर्जितस्य धनस्य सत्कार्येषु त्यागः एव तद्रक्षणोपायः भवति यथा तडागात् जलनिष्कासनेन तस्य रक्षणं क्रियते।

🌷 तालाब के जल को स्वच्छ रखने के लिए उसका बहते रहना आवश्यक है । इसी प्रकार अर्जित धन का सत्कार्यों में त्याग करते रहना ही उसकी रक्षा है ।

🌹Safety of money is in circulation only like ever flowing water of pond is much cleaner.

📍चाणक्यनीतिदर्पणम् । ७।१४॥) #Subhashitam
🍃तैलाद्रक्षेज्जलाद्रक्षेद् रक्षेच्छिथिलबन्धनात्।
मूर्खहस्ते न दातव्यं एवं वदति पुस्तकम्॥


🌞पुस्तकम् इत्थं वदति यत् मम तैलात् जलाच्च रक्षणं कुर्यात् मम बन्धनं च दृढतया कुर्यात् तथा च मूर्खहस्ते न मां दद्यात्।

🌷एक पुस्तक कहती है कि मेरी तेल से रक्षा करो ), मेरी जल से रक्षा करो, मेरी शिथिल बंधन से रक्षा करो (ठीक से बंधे न होने पर पृष्ठ बिखर जाते हैं) और मुझे कभी किसी मूर्ख के हाथों में मत सौंपो।

🌹A book speaks : to protect it from oil, from water, from loose binding. Also, not to give it in the hands of a fool!

#Subhashitam