संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
अद्य डा•किरण बेदी इत्यस्याः जन्मदिनम् 🎊🎉🥳

बाल्यं परिवारश्च
डॉ. बेदी इत्यस्याः जन्म १९४९ तमस्य वर्षस्य जून-मासस्य नवमे दिनाङ्के (९/६/१९५९) पञ्जाबराज्यस्य अमृतसर-नगरे अभवत् । तस्याः पितुः नाम प्रकाश लाल, मातुः नाम प्रेमलता अस्ति । तस्याः तिस्रः भगिन्यः सन्ति ।

शिक्षणम्
अमृतसर-नगरस्य सेक्रेड् हार्ट् कॉन्वेन्ट् स्कूल् इत्यस्मिन् विद्यालये किरण १९५५ तः १९६४ पर्यन्तम् अधीतवती । तत्र सा नॅशनल् केडेट् कॉर्प्स् (एन्. सी. सी.) प्रविष्टवती । १९६४ तः १९६८ पर्यन्तं तया अमृतसर-नगरस्य गवर्न्मेण्ट् कॉलेज् फॉर् विमेन् इत्यस्मिन् महाविद्यालये आङ्ग्लभाषायाः (ऑनर्स्) विषये स्नातकस्य (बी. ए.) अध्ययनं कृतम् । महाविद्यालये सा नॅशनल् केडेट् कॉर्प्स् (एन्. सी. सी.) इत्यस्य सर्वश्रेष्ठ केडेट् इति पुरस्कृता । १९७० तमे वर्षे सा पञ्जाबविश्वविद्यालयात् राजनीतिविज्ञान-विषये (पोलिटिकल् साइन्स्) स्नातकोत्तरपदवीं प्राप्तवती । १९८८ तमे वर्षे सा दिल्ली विश्वविद्यालयात् न्यायविषये (law) स्नातकपदवीं प्राप्तवती । १९९३ तमे वर्षे किरण बेदी नवदेहली-नगरस्य ’राष्ट्रीय तकनीकी संस्थान’ इत्यस्याः संस्थायाः ’सामाजिक विज्ञान में नशाखोरी तथा घरेलु हिंसा’ इति विषयम् अधिकृत्य पी. एच्. डी. पदवीं प्राप्तवती ।


प्रथमा महिला आई. पी. एस्. अधिकारी

किरण बेदी आई. पी. एस्. (भारतीय पुलिस् सेवा) इत्यस्यां प्रथमा महिला अधिकारी आसीत् । सा भारतीय पुलिस् सेवायां प्रप्रथमं पुलिस् महानिदेशकत्वेन (ब्युरो ऑफ् पुलिस् रिसर्च् ऍण्ड् डेवलप्मेण्ट्) स्वस्याः दायित्वम् अवहत् । १९७२ तमे वर्षे आई. पी. एस्. प्रशिक्षणं प्राप्य सा तत्पदम् अलङ्कृतवती । तदनन्तरं स्वस्याः कार्याणां प्रभावेन पदोन्नतिं प्राप्य तया बहूनि पदानि अलङ्कृतानि । यथा –

दिल्ली यातायात पुलिस् प्रमुख
नार्कॉटिक्स् कन्ट्रोल् ब्युरो
डेप्युटी इन्स्पेक्टर् जनरल् ऑफ् पुलिस्, मिजोरम
इन्स्पेक्टर् जनरल् ऑफ् प्रिज़न्, तिहाड
स्पेशल् सेक्रेटरी टु लेफ्टीनेण्ट् गवर्नर्, दिल्ली
जॉइण्ट् कमिशनर् ऑफ् पुलिस् ट्रेनिङ्ग्
स्पेशल् कमिशनर् ऑफ् पुलिस् इण्टेलिजेन्स्
यू. एन्. सिविलियन् पुलिस् अड्वाइजर्
महानिदेशक, होम् गार्ड् तथा नागरिक रक्षा
महानिदेशक, पुलिस् अनुसन्धान एवं विकास ब्युरो


विशिष्टानि कार्याणि

तिहाड-कारावासिनां स्वभावे परिवर्तनम्
दिल्ली-नगरस्थे तिहाड-नामके भारतस्य बृहत्तमे कारागारे यदा किरण महानिरीक्षिका आसीत् तदा तया कारागारस्य कारावासिनां हृदयपरिवर्तनाय एकम् अभियानं चालितम् आसीत् । कारावासिभ्यः योगस्य, ध्यानस्य, संस्काराणां च शिक्षणस्य व्यवस्था तया कृता । यद्यपि इदं कार्यं बहुकठिनम् आसीत् तथापि दृढनिश्चया किरण बेदी तिहाड-कारागारम् आश्रमवत् परिवर्तितवती । अनेन प्रसङ्गेन अपि सम्पूर्णे भारते किरण बेदी इत्यस्याः ख्यातिः वर्धिता ।


क्रेन् बेदी
किरण बेदी यदा नवदेहली-नगरस्य ट्रॅफिक् कमिशनर् आसीत् तदा एकस्मिन् दिवसे तत्कालीनेन प्रधानमन्त्रिणा इन्दिरा गान्धी इत्याख्यया यातायातनियमस्य भङ्गः कृतः आसीत् । कर्तव्यपराधीना किरण बेदी इन्दिरा गान्धी इत्यस्याः वाहनं क्रेन्-यन्त्रेण नीतवती आसीत् । तत्कालादेव किरण बेदी ’क्रेन् बेदी’ इति प्रसिद्धा अभवत् । अस्य प्रसङ्गस्य प्रभावेन इन्दिरा गान्धी उक्तवती यत् – “अस्माकं भारतदेशे किरण बेदी सदृशानाम् अधिकारिणाम् आवश्यकता वर्तते” इति ।
🦚🦚🦚🦚🦚
लट् लकार
🙏🙏🙏🙏🙏
Vandana
वर्तमाने लट्- वर्तमान काल में लट् लकार का प्रयोग होता है। क्रिया के जिस रूप से कार्य का वर्तमान समय में होना पाया जाता है, उसे वर्तमान काल कहते हैं, जैसे- राम घर जाता है- रामः गृहं गच्छति। इस वाक्य में 'जाना' क्रिया का प्रारम्भ होना तो पाया जाता है, लेकिन समाप्त होने का संकेत नहीं मिल रहा है। 'जाना' क्रिया निरन्तर चल रही है। अतः यहाँ वर्तमान काल है।

Vandana vandana
क्रिया सदैव अपने कर्ता के अनुसार ही प्रयुक्त होती है। कर्ता जिस पुरुष, वचन तथा काल का होता है, क्रिया भी उसी पुरुष, वचन तथा काल की ही प्रयुक्त होती है। यह स्पष्ट ही किया जा चुका है कि मध्यम पुरुष में युष्मद् शब्द (त्वम्) के रूप तथा उत्तम पुरुष में अस्मद् शब्द (अहम्) के रूप ही प्रयुक्त होते हैं। शेष जितने भी संज्ञा या सर्वनाम के रूप हैं, वे सब प्रथम पुरुष में ही प्रयोग किये जाते हैं।
Vandana vandana
लट् लकार वर्तमान काल धातु रूप संरचना

पुरुष एकवचन द्विवचन बहुवचन
प्रथमपुरूष ति त: अन्ति
मध्यमपुरूष सि थ: थ
उत्तमपुरूष आमि आव: आम:

लट् लकार वर्तमान काल धातु रूप के कुछ उदाहरण

1. पठ् धातु

पुरुष एकवचन द्विवचन बहुवचन
प्रथमपुरुष पठति पठत: पठन्ति
मध्यमपुरुष पठसि पठथः पठथ
उत्तमपुरुष पठामि पठावः पठामः

2. गम् / गच्छ धातु

पुरुष एकवचन द्विवचन बहुवचन
प्रथमपुरुषः गच्छति गच्छतः गच्छन्ति
मध्यमपुरुषः गच्छसि गच्छथः गच्छथ
उत्तमपुरुषः गच्छामि गच्छावः गच्छामः

3. लिख् धातु

पुरुष एकवचन द्विवचन बहुवचन
प्रथमपुरुष लिखति लिखतः लिखन्ति
मध्यमपुरुष लिखसि लिखथः लिखथ
उत्तमपुरुष लिखामि लिखावः लिखामः

4. भू / भव् धातु

पुरुष एकवचन द्विवचन बहुवचन
प्रथमपुरुषः भवति भवतः भवन्ति
मध्यमपुरुषः भवसि भवथः भवथ
उत्तमपुरुषः भवामि भवावः भवामः


लट् लकार के वाक्य एवं उदाहरण
पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष वह पढ़ता है।
सः पठति।
वह पढ़ती है।
सा पठति।
फल गिरता है।
फलं पतति।
आप जाते हैं।
भवान् गच्छति। वे दोनों पढ़ते हैं।
तौ पठतः।
वे दोनों पढ़ती हैं।
ते पठतः।
दो फल गिरते हैं।
फले पततः।
आप दोनों जाते हैं।
भवन्तौ गच्छतः। वे सब पढ़ते हैं।
ते पठन्ति।
वे सब पढ़ती हैं।
ता पठन्ति।
फल गिरते हैं।
फलानि पतन्ति।
आप सब जाते हैं।
भवन्तः गच्छन्ति।
मध्यम पुरुष तुम पढ़ते हो।
त्वं पठसि। तुम दोनों पढ़ते हो।
युवां पठथः। तुम सब पढ़ते हो।
यूयं पठथ।
उत्तम पुरुष मैं पढ़ता हूँ।
अहं पठामि। हम दोनों पढ़ते हैं।
आवां पठावः। हम सब पढ़ते हैं।
वयं पठामः।
1. युष्मद् तथा अस्मद् के रूप स्त्रीलिंग तथा पुल्लिंग में एक समान ही होते हैं।
2. वर्तमान काल की क्रिया के आगे 'स्म' जोड़ देने पर वह भूतकाल की हो जाती है, जैसे- रामः गच्छति। (राम जाता है), वर्तमान काल- रामः गच्छति स्म। (राम गया था) भूत काल।
लट् लकार में अनुवाद or लट् लकार के वाक्य
अहम् पठामि । - मैं पढ रहा हूँ ।
अहम् खादामि । - मैं खा रहा हूँ।
अहम् वदामि । (मैं बोल रहा हूँ)
त्वम गच्छसि । (तुम जा रहे हो)
सः पठति (वह पढता है)
तौ पठतः (वे दोनो पढते हैं)
ते पठन्ति (वे सब पढते हैं)
युवाम वदथः (तुम दोनो बताते हो )
युयम् वदथ (तुम सब बताते हो, बता रहे हो)
आवाम् क्षिपावः (हम दोनो फेंकते हैं)
वयं सत्यम् कथामः (हम-सब सत्य कहते हैं)
लट् लकार के अन्य हिन्दी वाक्यों का अनुवाद व उदाहरण

जब मैं यहाँ होता हूँ तब वह दुष्ट भी यहीं होता है। - यदा अहम् अत्र भवामि तदा सः दुष्टः अपि अत्रैव भवति।

जब हम दोनों विद्यालय में होते हैं… - यदा आवां विद्यालये भवावः …

तब तुम दोनों विद्यालय में क्यों नहीं होते हो ? - तदा युवां विद्यालये कथं न भवथः ?

जब हम सब प्रसन्न होते हैं तब वे भी प्रसन्न होते हैं। - यदा वयं प्रसन्नाः भवामः तदा ते अपि प्रसन्नाः भवन्ति।

प्राचीन काल में हर गाँव में कुएँ होते थे। - प्राचीने काले सर्वेषु ग्रामेषु कूपाः भवन्ति स्म।

सब गाँवों में मन्दिर होते थे। - सर्वेषु ग्रामेषु मन्दिराणि भवन्ति स्म।

मेरे गाँव में उत्सव होता था। - मम ग्रामे उत्सवः भवति स्म।

आजकल मनुष्य दूसरों के सुख से पीड़ित होता है। - अद्यत्वे मर्त्यः परेषां सुखेन पीडितः भवति।

जो परिश्रमी होता है वही सुखी होता है। - यः परिश्रमी भवति सः एव सुखी भवति।

केवल बेटे ही सब कुछ नहीं होते… - केवलं पुत्राः एव सर्वं न भवन्ति खलु…

बेटियाँ बेटों से कम नहीं होतीं। - सुताः सुतेभ्यः न्यूनाः न भवन्ति।
एकस्य धनिकस्य गृहम् एकः चोरः चोरयितुं गतवान्।

तस्य गृहस्य अन्तः यत्र शेवधिः स्थापितः आसीत् तस्य उपरि लिखितम् आसीत्

४५६ एतान् अङ्कान् नोदयति चेत् शेवधेः द्वारम् उद्घाटितं भविष्यति इति।

यदा सः चोरः एतान् अङ्कान् नोदितवान् तदा उच्चैः सङ्केतध्वनिः अभवत्।

ध्वनिं श्रुत्वा झटिति तस्य धनिकस्य गृहम् आरक्षकाः आगतवन्तः।

आरक्षकाः आगत्य तं चोरं गृहीतवन्तः।

गमनसमये सः चोरः धनिकम् उक्तवान्- अद्यारभ्य मानवतायां मम विश्वासः समाप्तः।

-प्रदीपः!

😁😂😆🤣😁😂😁🤣

#hasya
Forwarded from kathaaH कथाः
June 9, 2021

 पूर्वलडाके चीनस्य युद्धविमानानां डयनप्रदर्शनम्। जाग्रतया भारतम्।

  नवदिल्ली> पूर्वलडाके चीनस्य व्योमसेनायाः डयनप्रदर्शनम्। चीनस्य युद्धविमानैः कृतान् डयनप्रदर्शनसंबन्धिकार्यान् सूक्ष्मतया निरीक्ष्यमाणः अस्ति इति भारतेन प्रोक्तम्। लडाके भारतीयसीमाप्रान्तव्योमक्षेत्रेषु एव एषा घटना।

 चीनस्य जे११, जे१६ इत्यादिभिः द्वाविंशति युद्धविमानैः एव डयनप्रदर्शनं कृतम्। चीनस्य होतन्, गार गुण्स, कष्कर् इत्यादि व्योमपत्तनस्थविमानाः व्योमडयनप्रदर्शने भागं स्वीकृतवन्तः। समीपकाले चीनेन एतानि विमानपत्तनानि विविधविमानानां अनायासोड्डयनाय नवीकृतानि आसन्। चीनस्य व्योमपरिधौ एव डयनप्रदर्शनमिति भारतीयसेनावृन्दैः प्रोक्तम्।


 विमानं व्योमावर्ते निपत्य त्रयः जनाः व्रणिताः। 

 नवदिल्ली>विस्तारस्य बोयिङ् ७३७ विमानम् एव व्योमावर्ते निपतितम्। मुम्बैनगरात्  कोलकत्ता नगरं प्रति प्रस्थितं विमानं भूमौ स्थगनात्पूर्वं बहुवारं व्योमावर्ते पतितम् अभवत्। १३ यात्रिकाः विमाने आसन्। भूतलावरोहणाय पञ्चदश निमेषात्पूर्वमेव विमानं व्योमावर्ते निपतितम् इति विस्तारस्य वक्तारम् उद्धृत्य भारतीयमुद्रणन्यासेन (प्रस् ट्रस्ट् ओफ् इन्ट्यया) आवेदितम्। विमानपत्तनस्थानां स्वास्थ्यप्रवर्तकानां  प्राथमिकपरिचर्यानन्तरं यात्रिकाः  आतुरालयं नीताः। 

~ संप्रति वार्ता
🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द - ५१२३
🌥️ 🚩विक्रम संवत - २०७८
🚩तिथि - अमावस्या शाम 04:22 तक तत्पश्चात प्रतिपदा

दिनांक - 10 जून 2021
दिन - गुरुवार
शक संवत - 1943
अयन - उत्तरायण
ऋतु - ग्रीष्म
मास - ज्येष्ठ
पक्ष - कृष्ण
नक्षत्र - रोहिणी सुबह 11:45 तक तत्पश्चात मॄगशिरा
योग - धृति सुबह 07:49 तक तत्पश्चात शूल
राहुकाल - दोपहर 02:19 से शाम 03:59 तक
सूर्योदय - 05:57
सूर्यास्त - 19:18
दिशाशूल - दक्षिण दिशा में
व्रत पर्व विवरण - दर्श-भावुका अमावस्या, शनैश्वर जयंती
Only One page is uploaded because other page is advertisement in other language.
हितोपदेशः - HITOPADESHAH

मूल श्लोकः:

तावद्भयस्य भेतव्यं।
यावद्भयमनागतम्।।
आगतं तु भयं वीक्ष्य।
नरः कुर्याद्यथोचितम्।। 97/050।।

अर्थः:

जब तक भय का आगमन न हो, तब तक भयभीत नहीं होना चाहिए। लेकिन जब भय सामने आ जाए, तो मनुष्य को अपनी योग्यता के अनुसार उचित कार्य करना चाहिए।

Translation:

One should not fear until the fear actually arrives. But when it does, a person should act appropriately according to their capacity.

ॐ नमो भगवते हयास्याय।

#Subhashitam
Forwarded from Deleted Account
🍃 रागिराधुतिगर्वादारदाहः महसा हह।
यान् अगात भरद्वाजम् आयासी दमगाहिनः ॥ १३॥


🔸तामसी, उपद्रवी, दम्भी, अनियंत्रित शत्रुदल को अपने तेज से दहन करने वाले शूरवीर राम के निकट, भारद्वाज आदि संयमी ऋषि, थकान से क्लांत पँहुच याचना की।


विलोम श्लोक :—

🍃 नो हि गाम् अदसीयामाजत् व आरभत गा; न या।
हह सा आह महोदारदार्वागतिधुरा गिरा ॥ १३॥


🔸सत्यभामा, अदासी पुष्पधारी कृष्ण, के शब्दों पर ना तो ध्यान ही दी ना तो कुछ बोली जब तक कि कृष्ण ने पारिजात वृक्ष को लाने का संकल्प ना लिया।

#Viloma_Kavya
चाणक्य नीति ⚔️

✒️ पंचदशः अध्याय

♦️श्लोक :- ५

त्यजन्ति मित्राणि धनैर्विहीनं, दाराश्च भृत्याश्च सुहृज्जनाश्च।
तंचार्थवन्तं पुनाराश्रयन्ते, ह्यर्थो हि लोके पुरुषस्य बन्धुः।।५।।

♦️भावार्थ - धन से विहीन व्यक्ति को उसके मित्र, नौकर चाकर, बन्धु-बान्धव, घर की स्त्रियाँ, यहाँ कि पत्नी भी त्याग देती है।


♦️श्लोक :- ६

अन्यायोपार्जितं वित्तं दशवर्षाणि तिष्ठति।
प्राप्ते चैकादशे वर्षे समूलं तद् विनश्यति।।६।।

♦️भावार्थ - अन्याय, अधर्म अनीति से कमाया हुआ धन दस वर्ष तक रहता है ग्यारहवें वर्ष के प्रारम्भ में ब्याज और मूल सहित नष्ट हो जाता है।

#Chanakya