संस्कृत संवादः । Sanskrit Samvadah
4.4K subscribers
3.04K photos
281 videos
304 files
5.76K links
Daily dose of Sanskrit.

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Download Telegram
🌿 रूपयौवनसंपन्ना विशालकुलसंभवाः।
विद्याहीना न शोभन्ते निर्गन्धा इव किंशुकाः॥


🌞 रूपयौवनसंपन्नाः विशालकुलसंभवाः किंतु विद्याहीनाः निर्गन्धाः किंशुकाः इव न शोभन्ते।

🌷 रूप और यौवन से सम्पन्न तथा ऊंचे कुल में जन्म लेने पर भी विद्याहीन मनुष्य ऐसे ही सुशोभित नहीं होता जैसे ढाक के गन्धरहित फूल।

🌹 Those who are uneducated do not shine even if they are endowed with beauty and youth and are born in renowned families just like odourless 'Kimshuka' flowers.

#Subhashitam
मङ्गलं भूयात्। भूयात् इत्यस्मिन् कः लकारः प्रयुक्तः।
Anonymous Quiz
13%
लोट्लकारः
56%
आशीर्लिङ्लकारः
26%
विधिलिङ्लकारः
5%
लङ्लकारः
संस्कृत संवादः । Sanskrit Samvadah
(१)आजकल शिक्षामंत्री के यहां उसकी चलती है। > अद्यत्वे शिक्षामंत्रालये तस्य दृढानुराग: अस्ति। (२) इससे काम नहीं चलेगा। > एतेन कार्यं चलितुं न शक्यते। (३)यह खूब चलेगा। > एतत् चिराय स्थास्यति। (४)गाड़ी चल पड़ी। > यानं प्रस्थितवत्। (५)खेल चल रही है। > इदानीं…
(११)वह चल-फिर नहीं सकता।
> स भृशं जीर्णावस्थायाम् अस्ति।
> स चलितुं न शक्नोति।
> स भृशं रुग्णावस्थायाम् अस्ति।

(१२)मेरी घड़ी ठीक चलती है।
> मम घटिका सम्यक् समयं बोधयति।

(१३)मेरी घड़ी पांच मिनट रोज सुस्त चलती है।
> मम घटिका प्रतिदिनं पञ्चनिमेषं मन्दं चलति।

(१४)मेरी घड़ी पांच मिनट रोज तेज चलती है।
> मम घटिका प्रतिदिनं पञ्चनिमेषं प्रवेगेन सरति।
> मम घटिका प्रत्यहं निमेषपञ्चम् अग्रे सरति।

(१५)ट्रेन ठीक समय पर चल रही है।
> इदानीं रेलयानं सम्यक्समये चलति।
> इदानीं रेलयानं सम्यक् समयानुरूपं चलति।
> अथवा इदानीं रेलयानं सम्यक् समयानुसारेण चलति।


(१)मैंने एक मीठा सपना देखा
=अहम् एकं सुस्वप्नं दृष्ट्वान्।

(२)मुझे मीठी नींद आई
= मयि मधुरा निद्रा आगता।

(३)उसे मीठा दर्द हो रहा है।
= तस्य मृद्वी पीडा वर्तते/अस्ति।
= तेन मृद्वी पीडा अनुभूयते।

(४)उसके ओठों पर मीठी मुस्कान है
= तस्य/तस्या: ओष्ठयो: मधुरं स्मितम् अस्ति।

(५)उसकी मीठी जुबान सबको जीत लेती है
=तस्य/तस्या: मधुरावाणी सर्वान् प्रसन्नं करोति।

(६)वे मीठी बातें अभी भी ताजी है।
= ताः मधुरवार्ताः अधुनापि नूतनाः सन्ति।
= तानि मधुराणि वचनानि/वचांसि अद्यापि स्मृतानि/नूतनानि सन्ति।

(७)उसकी मीठी बातें सबको अच्छी लगती है
=सर्वेभ्य: तस्य मधुरवाणी रोचते।

~उमेशगुप्तः #vakyabhyas
Audio
🚩 जय सत्य सनातन 🚩
🚩 आज की हिंदी तिथि

🌥️ 🚩 युगाब्द-५१२५
🌥️ 🚩 विक्रम संवत-२०८०
🚩 तिथि - एकादशी शाम 04:07 तक तत्पश्चात द्वादशी

दिनांक - 06 फरवरी 2024
दिन - मंगलवार
अयन - उत्तरायण
ऋतु - शिशिर
मास - माघ
पक्ष - कृष्ण
नक्षत्र - ज्येष्ठा सुबह 07:35 तत्पश्चात मूल
योग - व्याघात सुबह 08:50 तक तत्पश्चात हर्षण
राहु काल - शाम 03:42 से 05:06 तक
सूर्योदय - 07:18
सूर्यास्त - 06:30
दिशा शूल - उत्तर
ब्राह्ममुहूर्त - प्रातः 05:35 से 06:26 तक

#panchang
केन्द्रीयसंस्कृतविश्वविद्यालयस्य शृङ्गगिरिस्थराजीवगान्धीपरिसरस्य व्याकरणविद्याशाखया साप्ताहिकी (२६-०२-२०२४ त: ३-०३-२०२४) राष्ट्रियकार्यशालायोक्ष्यते ।
विषय: - महाभाष्यस्य कारकाह्निकस्य अध्ययनम्।
विशेषाः -
१. विद्वत्प्रवरैः पङ्क्तिशः भाष्यस्थकारकाह्निकस्य अध्यापनम्।
२. आर्थिकग्रन्थेषु सुबर्थविचारे प्रदर्शितानां भाष्यप्रमाणानां समन्वयः ।
३. अधीतानामंशानां विद्वत्सान्निध्ये चिन्तनम्।
४. विद्वद्भ्यः वाक्यार्थपरिचयः ।
अतः अध्येतारः अमुमवकाशमुपयुज्य लाभान्विताः भवेयुरिति आशास्महे।

Registration Link:
https://forms.gle/6gQvSaQmpQ8JttoS8
10 days workshop on Tarka-Tandava of Sri Vyasatirtha Gurusarvabhauma
स पितरौ पृच्छति। अत्र पितरौ इत्यस्मिन् का विभक्तिः।
Anonymous Quiz
14%
प्रथमा
64%
द्वितीया
14%
सप्तमी
8%
अशुद्धं वाक्यम्