संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
Audio
🚩जय सत्य सनातन 🚩
🚩 आज की हिंदी तिथि


🌥️ 🚩 युगाब्द-५१२५
🌥️ 🚩 विक्रम संवत-२०८०
🚩 तिथि - दशमी रात्रि 07:26 तक तत्पश्चात एकादशी

दिनांक - 20 जनवरी 2024
दिन - शनिवार
अयन - उत्तरायण
ऋतु - शिशिर
मास - पौष
पक्ष - शुक्ल
नक्षत्र - कृतिका 21 जनवरी प्रातः 03:09 तक तत्पश्चात रोहिणी
योग - शुभ सुबह 11:06 तक तत्पश्चात शुक्ल
राहु काल - सुबह 10:07 से 11:29 तक
सूर्योदय - 07:23
सूर्यास्त - 06:19
दिशा शूल - पूर्व
ब्राह्ममुहूर्त - प्रातः 05:38 से 06:30 तक

#panchang
Live stream scheduled for
🌿 घटं भिन्द्यात् पटं छिन्द्यात् कुर्याद्रासभरोहणम् ।
येन केन प्रकारेण प्रसिद्धः पुरुषो भवेत्॥


🌞 घटं भिन्द्यात्, पटं छिन्द्यात् (वा) रासभस्य आरोहणं कुर्यात् येन केन प्रकारेण पुरुषः प्रसिद्धः भवेत्।

🌷 मटका फोड़े, कपड़े फाड़े (या) गधे की सवारी करे चाहे जैसे भी हो बस व्यक्ति प्रसिद्ध हो जाये।

🌹 Break the pot, tear the clothes (or) ride (mount) a donkey, by hook or by crook, person may (should) become famous

#Subhashitam
प्रतिदिनं भगवान् स्मर्तव्यः। प्रतिदिनम् इत्यत्र कः समासः।
Anonymous Quiz
14%
तत्पुरुषसमासः
61%
अव्ययीभावसमासः
18%
कर्मधारयसमासः
7%
द्विगुसमासः
वैमानिको विमानम् आकाशे उपरि उपरि नयति।

यदा १०,००० पादपरिमाणम् औन्नत्यं प्राप्यते तदनन्तरं वैमानिकः उच्चैः हसितुम् आरभते।

पृष्ठतः उपविष्टाः जनाः तं पृच्छन्ति किमर्थम् एतत् इति।

स वदति वातायानेन अध: पश्यत किं दृश्यते।

ते वदन्ति एक: मनोरुग्णालय: दृश्यते। तस्य प्राङ्गणे बहवः जनाः इतस्तत: कमपि रुग्णम् अन्वेषयन्तः धावन्ति।

वैमानिकः वदति ते मामेव अन्वेषयन्ति भो: अत: हसामि।
@Trivikramadasah

#hasya
Live stream scheduled for
🪔सर्वेभ्यः सदस्येभ्यः संस्कृतसंवादस्य त्रयाणां सहस्राणां सदस्यानां सङ्गस्य नैकाः शुभकामनाः। आशास्महे अस्माकम् ऐक्यं दृढतरं विस्तृततरं च भवेत्।🐘

🌻 सभी सदस्यों को संस्कृत संवादः के ३००० सदस्य पूरे होने पर अनेकों शुभकामनाएँ। आशा करते हैं हमारी एकता और अधिक दृढ़ और विस्तृत हो।🌼

🐚Congratulations everyone for achievement of 3000 members in @samvadah । May Our unity be more firm and extensive.🦚
एक भिखारी रोज एक दरवाजे पर जाता और भीख के लिए आवाज लगाता और जब घर मालिक बाहर आता तो उसे गंदी गंदी गालिया और ताने देता
•• एकः भिक्षुकः प्रतिदिनं द्वारं गत्वा भिक्षाटनार्थं उद्घोषयति स्म तथा च यदा गृहस्वामी बहिः आगच्छति स्म, तदा स तस्मिन् अश्लीलशब्दानां वृष्टि: कुर्वन् तस्योपहासं करोति स्म।

मर जाओ।काम क्यूं नही करतें?जीवन भर भीख मांगतें रहोगे ?
•• मृतो भव।किञ्चित् कार्यं किमर्थं न करोषि?आजीवनं भिक्षायाचनं करिष्यसि?

कभी कभी गुस्सें में उसे धकेल भी देता, पर भिखारी बस इतना ही कहता - "ईश्वर तुम्हारें पापों को क्षमा करें।"
•• कदाचित् क्रोधितो भूत्वा स तं धक्कयति स्म, किन्तु भिक्षुकः केवलमेतदेव वदति स्म - " ईश्वर: तव कुकर्माणि क्षंसीष्ट।"

एक दिन सेठ बड़े गुस्सें में था।
•• एकदा श्रेष्ठी अतीव क्रुद्ध: आसीत्।

शायद व्यापार में घाटा हुआ था।
••कदाचित् व्यापारे हानिः अभवत्।

वह भिखारी उसी वक्त भीख मांगने आ गया।
सः भिक्षुकः तस्मिन् एव क्षणे याचनाय आगतः।

सेठ ने आव देखा ना ताव और सीधा उसे पत्थर से दे मारा।
••श्रेष्ठी अविचार्यैव साक्षात् तं प्रस्तरेण प्रहृतवान्।

भिखारी के सर से खून बहने लगा।
••भिक्षुकस्य शिरसा रक्तस्रावं प्रारब्धम्।

फिर भी उसने सेठ से कहा- "ईश्वर तुम्हारें पापों को क्षमा करें" और यह कहकर वहां से चल दिया
••तथापि स श्रेष्ठिनम् उक्तवान् - "ईश्वरः तव कुकर्माणि क्षंसीष्ट" इति वदन् ततः प्रस्थितवान्।

सेठ का थोड़ा गुस्सा कम हुआ तो वह सोचने लगा मैंने उसे पत्थर से भी मारा पर उसने दुआ ही दी
••श्रेष्ठिन: क्रोधः किञ्चित् शान्तः अभवत् , अतः सः चिन्तयितुं आरब्धवान् यत् अहम् अपि तं शिलया प्रहृतवान्, परन्तु सः केवलं मम कृते प्रार्थनामेव कृतवान्।

इसके पीछे क्या रहस्य है? अवश्य ही जानने का प्रयास करना चाहिए।
••अस्य पृष्ठतः किं रहस्यम् ? अवश्यं ज्ञातुं प्रयत्नः करणीयः।

~उमेशगुप्तः #vakyabhyas
Audio
🚩 जय सत्य सनातन 🚩
🚩 आज की हिंदी तिथि


🌥️ 🚩 युगाब्द-५१२५
🌥️ 🚩 विक्रम संवत-२०८०
🚩 तिथि - एकादशी रात्रि 07:26 तक तत्पश्चात द्वादशी


दिनांक - 21 जनवरी 2024
दिन - रविवार
अयन - उत्तरायण
ऋतु - शिशिर
मास - पौष
पक्ष - शुक्ल
नक्षत्र - रोहिणी 22 जनवरी प्रातः 03:52 तक तत्पश्चात मृगशिरा
योग - शुक्ल सुबह 09:47 तक तत्पश्चात ब्रह्म
राहु काल - शाम 04:57 से 06:19 तक
सूर्योदय - 07:23
सूर्यास्त - 06:19
दिशा शूल - पश्चिम
ब्राह्ममुहूर्त - प्रातः 05:38 से 06:30 तक

#panchang
🌿 काव्यशास्त्रविनोदेन कालो गच्छति धीमताम्।
व्यसनेन च मूर्खाणां, निद्रया कलहेन वा॥


🌞 धीमतां कालः काव्य-शास्त्र-विनोदेन गच्छति। मूर्खाणां ( कालः) व्यसनेन, निद्रया वा कलहेन (गच्छति )।

🌷 बुद्धिमान लोग अपना समय साहित्यिक कार्यों का आनंद लेने, धर्मग्रंथ पढ़ने में बिताते हैं जबकि मूर्ख बुरी आदतों, नींद या झगड़े में अपना समय व्यतीत करते हैं।

🌹 Wise men spend their time enjoying literary work, reading scriptures while the fools ( indulge) in bad habits, sleep or quarrel.

#Subhashitam
रामः _______ जन्मस्थले विराजिष्यते।
Anonymous Quiz
26%
आगत्वा
11%
आगमनम्
47%
आगम्य
16%
आगत्ये
संस्कृत संवादः । Sanskrit Samvadah
एक भिखारी रोज एक दरवाजे पर जाता और भीख के लिए आवाज लगाता और जब घर मालिक बाहर आता तो उसे गंदी गंदी गालिया और ताने देता •• एकः भिक्षुकः प्रतिदिनं द्वारं गत्वा भिक्षाटनार्थं उद्घोषयति स्म तथा च यदा गृहस्वामी बहिः आगच्छति स्म, तदा स तस्मिन् अश्लीलशब्दानां वृष्टि:…
यह सोचकर उस भिखारी के पीछे-पीछे चलने लगा।
••इति विचिन्त्य सः भिक्षुकस्य अनुसरणं कर्तुमारभत।

भिखारी जहाँ भी जाता सेठ उसके पीछे-पीछे जाता।
•• यत्र यत्र भिक्षुकः गच्छति स्म तत्र-तत्र श्रेष्ठी: तस्यानुसरणं करोति स्म।

कही कोई उस भिखारी को कोई भीख दे देता तो कोई उसे मारता, जलिल करता, गालियाँ देता, पर भिखारी इतना ही कहता, "ईश्वर तुम्हारे पापों को क्षमा करें।"
•• कुत्रचित् कश्चित् तस्मै भिक्षुकाय काञ्चित् भिक्षां ददाति स्म ,कुत्रचित् कश्चित् तं ताडयति स्म, अपमानयति स्म, अपशब्दं वदति स्म, परन्तु भिक्षुकः केवलं "ईश्वरः भवतः पापान् क्षंसीष्ट" इति वदति स्म।

अब अंधेरा हो चला था।
•• इदानीं अन्धकारः शनै:-शनै: वर्धते स्म।

भिखारी अपने घर लौट रहा था
••भिक्षुकः स्वगृहं प्रति गच्छति स्म।

सेठ भी उसके पीछे था
••श्रेष्ठी: अपि तस्य पृष्ठत:-पृष्ठत: गच्छति स्म।

भिखारी जैसे ही अपने घर लौटा तो एक टूटी फूटी खाट पर जाकर लेट गया।
••यथैव भिक्षुकः स्वगृहं प्रत्यागत:,तथैव स भग्नखट्वां प्रति गत्वा शयनं कृतवान् ।

उसी पर एक बुढ़िया सोई हुई थी जो भिखारी की पत्नी थी।
••तत्रैव एकः वृद्धा सुप्तवती आसीत् या भिक्षुकस्य पत्नी आसीत्।

जैसे ही उसने अपने पति को देखा तो उठ खड़ी हुई और भीख का कटोरा देखने लगी।
•• पतिं पश्यन्ती एव सा उत्थाय भिक्षाकटोरम् अवलोकयितुमरब्ध।

उस भीख के कटोरे मे मात्र एक आधी बासी रोटी थी
••तस्मिन् भिक्षाकटोरे एका एव अर्धपर्युषिता रोटिका आसीत्।

उसे देखते ही बुढिया बोली-" बस इतना ही। और कुछ नही।और ये आपका सर कैसे फूट गया?
••तत् दृष्ट्वैव वृद्धा उक्तवती - "केवलम् एतावदेव!अन्यत् किमपि न! भवतः शिरः च कथं भग्नम्?

~उमेशगुप्तः #vakyabhyas
Audio