संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
Live stream scheduled for
@samvadah organises संलापशाला - A Sanskrit Voicechat Room

🔰 विषयः - श्रीराममन्दिरस्य संघर्षयात्रा
🗓१८/०१/२०२४ ॥ IST ११:०० AM   
🔴 It's recording would be shared on our channel.
📑कृपया दैववाचा चर्चार्थं एतद्विषयम् (श्रीराममन्दिराय कथं हिन्दुसमाजेन संघर्षः कृतः) अभिक्रम्य आगच्छत।

https://t.me/samvadah?livestream

पूर्वचर्चाणां सङ्ग्रहः अधोदत्तः
https://archive.org/details/samlapshala_
Audio
🚩 जय सत्य सनातन 🚩
🚩 आज की हिंदी तिथि


🌥️ 🚩 युगाब्द-५१२५
🌥️ 🚩 विक्रम संवत-२०८०
🚩 तिथि - अष्टमी रात्रि 08:44 तक तत्पश्चात नवमी

दिनांक - 18 जनवरी 2024
दिन - गुरूवार
अयन - उत्तरायण
ऋतु - शिशिर
मास - पौष
पक्ष - शुक्ल
नक्षत्र - अश्विनी 19 जनवरी प्रातः 02:58 तक तत्पश्चात भरणी
योग - सिद्ध दोपहर 02:48 तक तत्पश्चात साध्य
राहु काल - दोहर 02:12 से 03:34 तक
सूर्योदय - 07:23
सूर्यास्त - 06:17
दिशा शूल - दक्षिण
ब्राह्ममुहूर्त - प्रातः 05:38 से 06:30 तक

#panchang
🌿 नृपत्वं च विद्वत्त्वं च नैव तुल्यं कदाचन।
स्वदेशे पूज्यते राजा, विद्वान् सर्वत्र पूज्यते॥


🌞 नृपत्वम् च विद्वत्त्वम् च तुल्यम् न एव कदाचन (सन्ति) । राजा स्व-देशे (एव) पूज्यते। विद्वान् (तु) सर्वत्र पूज्यते॥

🌷 राजत्व और बुद्धिमत्ता कभी भी एक ही श्रेणी के नहीं होते। राजा का सम्मान (केवल) उसके राज्य में होता है, (किन्तु) विद्वान का सम्मान हर स्थान पर होता है।

🌹 Kingship and Scholarship (are) never of the same class. King is respected (only) in his kingdom, (but) Scholar is honoured everywhere.

#Subhashitam
Live stream scheduled for
(१)वह तैरती रहती है
=सा तरन्ती भवति।

(२)वह खड़ा रहता है
=स: तिष्ठन् भवति।

(३)मैं उसकी प्रतीक्षा करत रहा
=अहं तं प्रतीक्षमाण: अभवम् ।

(४)मैं घर की निगरानी करता रहा
=अहं गृहम् अवेक्षमाण: अभवम्।

(५)वे लोग देखते रहे
=ते पश्यन्त: अभवन्।

(६)वह सुनती रही
=सा शृण्वन्ती अभवत्।

(७)मैं सुनता जाता हूं
=अहं शृण्वन् भवामि।

(८)वह बोलता जाता है
=स: वदन् भवति।

(९)वह बोलता गया
=स: वदन् अभवत्।

(१०)वह गाती रही
=सा गायन्ती अभवन्।

(११)वह गाती रहती है
=सा गायन्ती भवति।

(१२)वह हंसता रहा
=स: हसन् अभवत्।

(१३)वह हंसता रहता है
=स: हसन् भवति।

~उमेशगुप्तः #vakyabhyas
@samvadah organises संलापशाला - A Sanskrit Voicechat Room

🔰विषयः - सुभाषितादिनी
🗓१९/१/२०२४ ॥ IST ११:०० AM   
🔴 It's recording would be shared on our channel.
📑कृपया दैववाचा एतद्विषयम् ( सुभाषितं प्रहेलिका कथा लौकिकन्यायः प्रश्णमंजुषा ) अभिक्रम्य आगच्छत।

https://t.me/samvadah?livestream

पूर्वचर्चाणां सङ्ग्रहः अधोदत्तः
https://archive.org/details/samlapshala_
Audio
🚩 जय सत्य सनातन 🚩
🚩 आज की हिंदी तिथि


🌥️ 🚩 युगाब्द-५१२५
🌥️ 🚩 विक्रम संवत-२०८०
🚩 तिथि - नवमी रात्रि 07:51 तक तत्पश्चात दशमी


दिनांक - 19 जनवरी 2024
दिन - शुक्रवार
अयन - उत्तरायण
ऋतु - शिशिर
मास - पौष
पक्ष - शुक्ल
नक्षत्र - भरणी मध्य रात्रि 02:50 तक तत्पश्चात कृतिका
योग - साध्य दोपहर 12:46 तक तत्पश्चात शुभ
राहु काल - सुबह 11:28 से 12:50 तक
सूर्योदय - 07:23
सूर्यास्त - 06:18
दिशा शूल - पश्चिम
ब्राह्ममुहूर्त - प्रातः 05:38 से 06:30 तक

#panchang