संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
(१)मुझे दया आ गई
=अहं करुणार्द्रोऽभूवम्।

(२)अब मुझे सब कुछ आ गया
=इदानीं मया सर्वं ज्ञातम्।

(३)उसे सारी बातें याद आ गई
=तेन सर्वं वृतान्तं स्मृतम्।

(४)बहुत से वीर खेत आ गए
=बहव: सैनिका: रणभूमौ हता:।

(५)मेरे दोस्त समय पर मेरे काम आए=
••मम मित्राणि समये सहायका: अभवन्।
••मम मित्राणि आवश्यकतयां सत्यां साहाय्यं कृतवन्ति।

(६)ब्लेड किस काम में आता है
=क्षुरः कस्मिन् कार्ये प्रयुक्तः भवति?

(७)मुझे उसकी हालत पर रोना आता है
=तस्य दुर्दशां दृष्ट्वा अहं कष्टम् अनुभवामि।

(८)क्या तुम्हें नींद नहीं आ रही है
=किं त्वया निद्रा नानुभूयते?

(९)क्या तुम्हें घड़ी देखने आता है
=किं त्वं घटिकायां समयदर्शनं जानासि?

(१०)मैं उसकी चालों में आ गया=
••अहं तस्य कपटव्यवहारे संश्लिष्टवान्।
••स मां वञ्चितवान्।
••तेन अहं वञ्चित:।

~उमेशगुप्तः #vakyabhyas
Live stream scheduled for
@samvadah organises संलापशाला - A Sanskrit Voicechat Room

🔰विषयः - स्वामी विवेकानन्दः

🗓११/१/२०२४ ॥ IST ११:०० AM   
🔴 It's recording would be shared on our channel.
📑कृपया दैववाचा एतद्विषयम् अभिक्रम्य आगच्छत।

https://t.me/samvadah?livestream

पूर्वचर्चाणां सङ्ग्रहः अधोदत्तः
https://archive.org/details/samlapshala_
Audio
🚩जय सत्य सनातन 🚩
🚩 आज की हिंदी तिथि


🌥️ 🚩 युगाब्द-५१२५
🌥️ 🚩 विक्रम संवत-२०८०
🚩 तिथि - अमावस्या शाम 05:26 तक तत्पश्चात प्रतिपदा


दिनांक - 11 जनवरी 2024
दिन - गुरुवार
अयन - उत्तरायण
ऋतु - शिशिर
मास - पौष
पक्ष - कृष्ण
नक्षत्र - पूर्वाषाढा शाम 05:39 तक तत्पश्चात उत्तराषाढा
योग - व्याघात शाम 05:49 तक तत्पश्चात हर्षण
राहु काल - दोपहर 02:09 से 03:30 तक
सूर्योदय - 07:23
सूर्यास्त - 06:12
दिशा शूल - दक्षिण
ब्राह्ममुहूर्त - प्रातः 05:37 से 06:30 तक

#panchang
@samvadah organises संलापशाला - A Sanskrit Voicechat Room

🔰विषयः - सुभाषितादिनी

🗓१२/१/२०२४ ॥ IST ११:०० AM   
🔴 It's recording would be shared on our channel.
📑कृपया दैववाचा एतद्विषयम् ( सुभाषितं प्रहेलिका कथा लौकिकन्यायः प्रश्णमंजुषा ) अभिक्रम्य आगच्छत।

https://t.me/samvadah?livestream

पूर्वचर्चाणां सङ्ग्रहः अधोदत्तः
https://archive.org/details/samlapshala_
Live stream scheduled for
ॐहरिॐ । विधिलिङ्लकाराभ्यासः ॥
---- उत्तमपुरुषः ----
१) अहं प्रश्नं पृच्छेयम्।
= मुझे प्रश्न पूंछना चाहिए ।

२) अहं पत्रं लिखेयम्।
= मुझे पत्र लिखना चाहिए ।

३) अहं पुस्तकं पठेयम्।
= मुझे पुस्तक पढनी चाहिए।

४) अहं फलम् इच्छेयम् ।
= मुझे फल चाहना चाहिए ।

५)अहं कपिना सह क्रीडेयम्।
= मुझे बंदर के साथ खेलना चाहिए ।

६)अहं सूर्यं पश्येयम्।
मुझे सूर्य को देखना चाहिए ॥

----कश्चित् पूर्वाभ्यासः-----
१) सूर्यः अदीव्यत्।
= सूर्य चमका।

२) बालिका अनृत्यत् ।
= बालिका नाची।

३) ग्रामः अनश्यत्।
= गाँव नष्ट हुआ।

४) गुरुः शिष्येण सह भ्राम्यति।
= गुरु शिष्य के साथ घूमता है।

५)दुर्जनेन शिष्येण कः लाभः ?
= दुर्जन शिष्य से क्या लाभ?

६) नृपः सेनापतिना सह अत्र आगच्छत्।
= राजा सेनापति के साथ यहाँ आया।

७) पर्वते कपयः क्रीडन्ति।
= पहाड पर बंदर खेल रहे हैं।

#vakyabhyas
गणपतिः जयसंहितां लिलेख। अत्र कः लकारः।
Anonymous Quiz
13%
लट्
59%
लिट्
11%
लृट्
18%
लिङ्
कौतुकः आपणिकं वदति एकं कृष्णं विद्युद्दीपं देहि इति।
विस्मयेन आपणिकः पृच्छति कौतुकवर्य कृष्णेन विद्युद्दीपेन किं ते प्रयोजनम् इति।
कौतुकः पुनः वदति मध्याह्ने शयनाय अन्धकारार्थम् इति।

#hasya
Forwarded from रामदूतः — The Sanskrit News Platform (डोकानियोपनामको मोहितः)
संस्कृतभाषायां साहित्याकादमियुवपुरस्कारः २०२३ मधुसूदनमिश्राय तस्य गद्यकाव्यसंग्रहार्थं सुदर्शनविजयाख्यार्थं १२ जनवरी २०२४ दिनाङ्के कोलकातानगरे रवीन्द्रसदनसभागारे होरसिमलेबेदेवसारणी इत्यत्र आयोजिते प्रस्तुतिसमारोहे प्रदास्यते।
Audio
🚩 जय सत्य सनातन 🚩
🚩 आज की हिंदी तिथि


🌥️ 🚩 युगाब्द-५१२५
🌥️ 🚩विक्रम संवत-२०८०
🚩तिथि - प्रतिपदा दोपहर 02:23 तक तत्पश्चात द्वितीया

दिनांक - 12 जनवरी 2024
दिन - शुक्रवार
अयन - उत्तरायण
ऋतु - शिशिर
मास - पौष
पक्ष - शुक्ल
नक्षत्र - उत्तराषाढा दोपहर 03:18 तक तत्पश्चात श्रवण
योग - हर्षण दोपहर 02:05 तक तत्पश्चात वज्र
राहु काल - सुबह 11:27 से 12:48 तक
सूर्योदय - 07:23
सूर्यास्त - 06:13
दिशा शूल - पश्चिम
ब्राह्ममुहूर्त - प्रातः 05:37 से 06:30 तक

#panchang