संस्कृत संवादः । Sanskrit Samvadah
4.6K subscribers
3.07K photos
285 videos
307 files
5.82K links
Daily dose of Sanskrit.

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Download Telegram
Please open Telegram to view this post
VIEW IN TELEGRAM
बातों-बातों में इस भक्त को ना जाने कब नींद आ गयी।
••एतस्मिन् वार्त्तालापप्रसङ्गे एव एष भक्त: कदा सुप्तवान् इति न ज्ञातम्।

सूर्य के मद्धिम प्रकाश के साथ भक्त की आँख खुली।
••सूर्यस्य मन्दप्रकाशेन सह भक्तस्य नेत्रे उद्घाटिते।

उसने इधर उधर बाबा को देखा, किन्तु वह कहीं नहीं थे ।
••स इतस्तत: साधुवर्यम् अपश्यत्,परन्तु स क्वचिदपि नासीत्।

इससे पहले कि वह कुछ समझ पाता उसने देखा पंडित जी आ रहे है अपनी पूरी मंडली के साथ।
••एतस्मात् पूर्वं यत् स किञ्चित् अवागमिष्यत्।स: अपश्यत् यत् पण्डितवर्य: स्वकीयया सम्पूर्णमण्डल्या साकम् आयाति।

उस ने पंडित को प्रणाम किया और बोला - कल आप ने तो कहा था मन्दिर 6 महीने बाद खुलेगा?
••स पण्डिवर्यं प्रणम्य अवदत्-ह्य: भवान् तु अकथयत् यत् मन्दिरं षण्मासेभ्य: परम् उद्घाटितं भविता?

और इस बीच कोई नहीं आएगा यहां लेकिन आप तो सुबह ही आ गये।
••अत्रान्तरे च कोऽपि अत्र न आगमिष्यति परन्तु भवान् तु प्रातःकाले एव आगतः।

पंडित जी ने उसे गौर से देखा, पहचानने की कोशिश की और पुछा - तुम वही हो जो मंदिर का द्वार बंद होने पर आये थे?जो मुझे मिले थे।छह महीने होते ही वापस आ गए।
••पण्डितवर्य: तं सम्यक् अवलोक्य तम् अभिज्ञातुं प्रयतमान: पृष्टवान् - किं भवान् स एव अस्ति य: मन्दिरद्वारे पिहिते आगत: आसीत्? यदा मया सह मेलनम् अभवत्।षण्मासेभ्य: परमेव प्रत्यागत:।

उस आदमी ने आश्चर्य से कहा - नही, मैं कहीं नहीं गया।
••स जन: आश्चर्येण कथितवान् - नैव , अहं क्वचित् न गत:।

कल ही तो आप मिले थे और रात में मैं यहीं सो गया था।
••ह्य: एव तु भवता साकं मम मेलनम् अभवत् रात्रौ च अहम् अत्रैव सुप्तवान्।

मैं कहीं नहीं गया।
••अहं क्वचित् न गत:।

पंडित जी के आश्चर्य का ठिकाना नहीं था।
••पण्डिवर्यस्य आश्चर्यस्य काचित् सीमा नासीत्।

~उमेशगुप्तः #vakyabhyas
छात्रः - महाशय! ज्ञानस्य आवश्यकता अधिका भवति उत धनस्य?
शिक्षकः - ज्ञानस्य आवश्यकता अधिका न भवति, अपितु धनस्य आवश्यकता अधिका भवति। यतः धनं तु कश्चिदपि अनायासेन न ददाति परन्तु ज्ञानं तु सर्वे शुल्कं विना हि वितरन्ति। 😃

-प्रदीपः। #hasya
@samvadah organises संलापशाला - A Sanskrit Voicechat Room

🔰विषयः - दुरवाण्याः उपयोगाः दुष्परिणामाः च

🗓९/१/२०२४ ॥ IST ११:०० AM   
🔴 It's recording would be shared on our channel.
📑कृपया दैववाचा एतद्विषयम् अभिक्रम्य आगच्छत।

https://t.me/samvadah?livestream

पूर्वचर्चाणां सङ्ग्रहः अधोदत्तः
https://archive.org/details/samlapshala_
Audio
🚩 जय सत्य सनातन 🚩
🚩 आज की हिंदी तिथि


🌥️ 🚩 युगाब्द-५१२५
🌥️ 🚩 विक्रम संवत-२०८०
🚩 तिथि - त्रयोदशी रात्रि 10:24 तक तत्पश्चात चतुर्दशी

दिनांक - 09 जनवरी 2024
दिन - मंगलवार
अयन - उत्तरायण
ऋतु - शिशिर
मास - पौष
पक्ष - कृष्ण
नक्षत्र - ज्येष्ठा रात्रि 09:11 तक तत्पश्चात मूल
योग - वृद्धि रात्रि 12:22 तक तत्पश्चात ध्रुव
राहु काल - शाम 03:29 से 04:50 तक
सूर्योदय - 07:22
सूर्यास्त - 06:11
दिशा शूल - उत्तर
ब्राह्ममुहूर्त - प्रातः 05:37 से 06:30 तक

#panchang
Please open Telegram to view this post
VIEW IN TELEGRAM
Live stream scheduled for
संस्कृत संवादः । Sanskrit Samvadah
बातों-बातों में इस भक्त को ना जाने कब नींद आ गयी। ••एतस्मिन् वार्त्तालापप्रसङ्गे एव एष भक्त: कदा सुप्तवान् इति न ज्ञातम्। सूर्य के मद्धिम प्रकाश के साथ भक्त की आँख खुली। ••सूर्यस्य मन्दप्रकाशेन सह भक्तस्य नेत्रे उद्घाटिते। उसने इधर उधर बाबा को देखा, किन्तु…
उन्होंने कहा - लेकिन मैं तो 6 महीने पहले मंदिर बन्द करके गया था और आज 6 महीने बाद आया हूँ।
••सः अवदत् - परन्तु अहं षण्मासात् पूर्वं मन्दिरं पिधाय गतः आसम् अद्य च षण्मासात् परम् आगतोऽस्मि।

तुम छः महीने तक यहाँ पर जिन्दा कैसे रह सकते हो?
••कथं भवान् अत्र षण्मासान् यावत् जीवितुं शक्नोति?

पंडित जी और सारी मंडली हैरान थी।
••पण्डितवर्य: एवञ्च सर्वे मण्डलीस्था: आश्चर्यचकिता: अभवन्।

इतनी सर्दी में एक अकेला व्यक्ति कैसे छः महीने तक जिन्दा रह सकता है?
••एतावति शैत्ये एक: एकाकी जन: कथं षण्मासान् यावत् जीवितुं शक्नोति?

तब उस भक्त ने उनको सन्यासी बाबा के मिलने और उसके साथ की गयी सारी बाते बता दी।
••ततः स भक्तः तेन सन्यासिना सह जातं मेलनं तेन सह च प्रवृत्तं सर्वं वार्तादिकं कथितवान्।

एक सन्यासी आया था - लम्बा था, बढ़ी-बढ़ी जटाये, एक हाथ में त्रिशुल और एक हाथ में डमरू लिए, मृग-शाला पहने हुआ था।
••एकः साधु: आगतः आसीत् - लम्बमानाः विस्तृताश्च जटाः तस्य, एकस्मिन् हस्ते त्रिशूलम्, अपरस्मिन् हस्ते च डमरूं धरन् स मृगचर्मधारी आसीत्।

पंडित जी और सब लोग उसके चरणों में गिर गये और बोले - हमने तो जिंदगी लगा दी किन्तु प्रभु के दर्शन ना पा सके और सच्चे भक्त तो तुम हो।तुमने तो साक्षात भगवान शिव के दर्शन कर लिया।
••पण्डितवर्य: सर्वे च जना तस्य चरणयो: पतित्वा अवदन् - वयं जीवनं व्ययीकृतवन्तः परन्तु भगवतः दर्शनं न प्राप्नुमः तथा च सत्यभक्तस्तु भवान् अस्ति। भवान् तु भगवत: शिवस्य दर्शनं कृतवान्।

उन्होंने ही अपनी योग-माया से तुम्हारे छह महीने को एक रात में परिवर्तित कर दिया।
••स एव स्वीयया योगमायया भवत: षण्मासान् एकरात्रौ परिवर्तितवान्।

काल-खंड को छोटा कर दिया।
••कालखण्डं लघुं कृतवान्।

यह सब तुम्हारे पवित्र मन, तुम्हारी श्रद्वा और विश्वास के कारण ही हुआ है।
•• एतत् सर्वं भवतः शुद्धचित्तस्य विश्वासस्य च श्रद्धायाः च कारणात् एव अभवत् ।

हम आपकी भक्ति को प्रणाम करते हैं।
••वयं भवतो भक्तिं प्रणमाम:।

~उमेशगुप्तः #vakyabhyas
@samvadah organises संलापशाला - A Sanskrit Voicechat Room

🔰विषयः - अवकरस्य नियोजनम्

🗓१०/१/२०२४ ॥ IST ११:०० AM   
🔴 It's recording would be shared on our channel.
📑कृपया दैववाचा एतद्विषयम् अभिक्रम्य आगच्छत।

https://t.me/samvadah?livestream

पूर्वचर्चाणां सङ्ग्रहः अधोदत्तः
https://archive.org/details/samlapshala_
स कुशले नानुषज्जते। अत्र क्रियापदे को धातुः।
Anonymous Quiz
30%
सज्
21%
षज्ज्
24%
षज्
25%
सज्ज्
Audio
🚩 जय सत्य सनातन 🚩
🚩 आज की हिंदी तिथि

🌥️ 🚩 युगाब्द-५१२५
🌥️ 🚩 विक्रम संवत-२०८०
🚩 तिथि - चतुर्दशी रात्रि 08:10 तक तत्पश्चात अमावस्या

दिनांक - 10 जनवरी 2024
दिन - बुधवार
अयन - उत्तरायण
ऋतु - शिशिर
मास - पौष
पक्ष - कृष्ण
नक्षत्र - मूल रात्रि 07:40 तक तत्पश्चात पूर्वाषाढा
योग - ध्रुव रात्रि 09:18 तक तत्पश्चात व्याघात
राहु काल - दोपहर 12:47 से 02:08 तक
सूर्योदय - 07:23
सूर्यास्त - 06:12
दिशा शूल - उत्तर
ब्राह्ममुहूर्त - प्रातः 05:37 से 06:30 तक

#panchang