संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
Please open Telegram to view this post
VIEW IN TELEGRAM
ब्रह्मणा हुतम्। ब्रह्मणा इत्यस्मिन् शब्दे का विभक्तिः।
Anonymous Quiz
67%
तृतीया
18%
चतुर्थी
9%
पञ्चमी
6%
सप्तमी
संस्कृत संवादः । Sanskrit Samvadah
लेकिन वहां का तो नियम है एक बार बंद तो बंद। ••परन्तु तत्रत्यः तु नियमः अस्ति। एकवारं पिहितं चेत् पिहितम्। नियम तो नियम होता है। ••नियम: तु नियमो भवति। वह बहुत रोया। ••स बहु अरोदत्। बार-बार भगवन शिव को याद किया कि प्रभु बस एक बार दर्शन करा दो। ••असकृत्…
लेकिन उसे विस्वास था अपने शिव पर कि वो जरुर कृपा करेगे।
••परन्तु तस्य शिवे विश्वासः आसीत् यत् सः अवश्यमेव अनुग्रहीष्यति।

उसे बहुत भूख और प्यास भी लग रही थी।
••तेन अतीव क्षुधा पिपासा चापि अनुभूयते स्म।

उसने किसी की आने की आहट सुनी।
••सः कस्यचित् आगमनं श्रुतवान्।

देखा एक सन्यासी बाबा उसकी ओर आ रहा है।
••स अपश्यत्।एक: साधुवर्य: तं प्रति आगच्छति।

वह सन्यासी बाबा उस के पास आया और पास में बैठ गया।
•• स साधुर्वय: तं निकषा आगम्य तस्य समीपे उपविष्टवान्।

पूछा - बेटा कहाँ से आये हो?
••अपृच्छत् - पुत्र! कुत: आगच्छ:?

उस ने सारा हाल सुना दिया और बोला - मेरा आना यहाँ पर व्यर्थ हो गया बाबा जी।
••स सर्ववृत्तान्तं श्रावयित्वा अवदत् - साधुवर्य!मम अत्रागमनं व्यर्थमभवत्।

बाबा जी ने उसे समझाया और खाना भी दिया
••साधुवर्य: तस्मै सम्बुध्य भोजनमपि दत्तवान्।

और फिर बहुत देर तक बाबा उससे बाते करते रहे।
••ततश्च साधुवर्यो बहुकालं यावत् तेन सह वार्तालापमकरोत्।

बाबा जी को उस पर दया आ गयी।
••साधुवर्य: तस्मिन् दयार्द्र: अभवत्।

वह बोले - बेटा मुझे लगता है सुबह मन्दिर जरुर खुलेगा। तुम दर्शन जरुर करोगे।
••स: अवदत् - पुत्र!मया प्रतीयते यत् प्रात: मन्दिरम् अवश्यम् उद्घाटयिष्यते।त्वम् आलोकम् अवश्यं करिष्यसि।

~उमेशगुप्तः #vakyabhyas
शिक्षकः अपृच्छत् सौर्यशक्त्या निर्मितस्य वस्तुनः नाम उच्यताम्।
छात्रः प्रत्यभाषत कुन्तीपुत्रः कर्णः इति ।
शिक्षकः तु मूर्च्छितः।

#hasya
https://www.startupindia.gov.in/sanskrit/

उत्तमं जालस्थलं दृश्यताम्।
Audio
🚩 जय सत्य सनातन 🚩
🚩 आज की हिंदी तिथि

🌥️ 🚩 युगाब्द-५१२५
🌥️ 🚩 विक्रम संवत-२०८०
🚩 तिथि - द्वादशी रात्रि 11:58 तक तत्पश्चात त्रयोदशी

दिनांक - 08 जनवरी 2024
दिन - सोमवार
अयन - उत्तरायण
ऋतु - शिशिर
मास - पौष
पक्ष - कृष्ण
नक्षत्र - अनुराधा रात्रि 10:08 तक तत्पश्चात ज्येष्ठा
योग - गण्ड रात्रि 02:56 तक तत्पश्चात वृद्धि
राहु काल - सुबह 08:43 से 10:04 तक
सूर्योदय - 07:22
सूर्यास्त - 06:10
दिशा शूल - पूर्व
ब्राह्ममुहूर्त - प्रातः 05:37 से 06:29 तक

#panchang
Please open Telegram to view this post
VIEW IN TELEGRAM
बातों-बातों में इस भक्त को ना जाने कब नींद आ गयी।
••एतस्मिन् वार्त्तालापप्रसङ्गे एव एष भक्त: कदा सुप्तवान् इति न ज्ञातम्।

सूर्य के मद्धिम प्रकाश के साथ भक्त की आँख खुली।
••सूर्यस्य मन्दप्रकाशेन सह भक्तस्य नेत्रे उद्घाटिते।

उसने इधर उधर बाबा को देखा, किन्तु वह कहीं नहीं थे ।
••स इतस्तत: साधुवर्यम् अपश्यत्,परन्तु स क्वचिदपि नासीत्।

इससे पहले कि वह कुछ समझ पाता उसने देखा पंडित जी आ रहे है अपनी पूरी मंडली के साथ।
••एतस्मात् पूर्वं यत् स किञ्चित् अवागमिष्यत्।स: अपश्यत् यत् पण्डितवर्य: स्वकीयया सम्पूर्णमण्डल्या साकम् आयाति।

उस ने पंडित को प्रणाम किया और बोला - कल आप ने तो कहा था मन्दिर 6 महीने बाद खुलेगा?
••स पण्डिवर्यं प्रणम्य अवदत्-ह्य: भवान् तु अकथयत् यत् मन्दिरं षण्मासेभ्य: परम् उद्घाटितं भविता?

और इस बीच कोई नहीं आएगा यहां लेकिन आप तो सुबह ही आ गये।
••अत्रान्तरे च कोऽपि अत्र न आगमिष्यति परन्तु भवान् तु प्रातःकाले एव आगतः।

पंडित जी ने उसे गौर से देखा, पहचानने की कोशिश की और पुछा - तुम वही हो जो मंदिर का द्वार बंद होने पर आये थे?जो मुझे मिले थे।छह महीने होते ही वापस आ गए।
••पण्डितवर्य: तं सम्यक् अवलोक्य तम् अभिज्ञातुं प्रयतमान: पृष्टवान् - किं भवान् स एव अस्ति य: मन्दिरद्वारे पिहिते आगत: आसीत्? यदा मया सह मेलनम् अभवत्।षण्मासेभ्य: परमेव प्रत्यागत:।

उस आदमी ने आश्चर्य से कहा - नही, मैं कहीं नहीं गया।
••स जन: आश्चर्येण कथितवान् - नैव , अहं क्वचित् न गत:।

कल ही तो आप मिले थे और रात में मैं यहीं सो गया था।
••ह्य: एव तु भवता साकं मम मेलनम् अभवत् रात्रौ च अहम् अत्रैव सुप्तवान्।

मैं कहीं नहीं गया।
••अहं क्वचित् न गत:।

पंडित जी के आश्चर्य का ठिकाना नहीं था।
••पण्डिवर्यस्य आश्चर्यस्य काचित् सीमा नासीत्।

~उमेशगुप्तः #vakyabhyas
छात्रः - महाशय! ज्ञानस्य आवश्यकता अधिका भवति उत धनस्य?
शिक्षकः - ज्ञानस्य आवश्यकता अधिका न भवति, अपितु धनस्य आवश्यकता अधिका भवति। यतः धनं तु कश्चिदपि अनायासेन न ददाति परन्तु ज्ञानं तु सर्वे शुल्कं विना हि वितरन्ति। 😃

-प्रदीपः। #hasya
@samvadah organises संलापशाला - A Sanskrit Voicechat Room

🔰विषयः - दुरवाण्याः उपयोगाः दुष्परिणामाः च

🗓९/१/२०२४ ॥ IST ११:०० AM   
🔴 It's recording would be shared on our channel.
📑कृपया दैववाचा एतद्विषयम् अभिक्रम्य आगच्छत।

https://t.me/samvadah?livestream

पूर्वचर्चाणां सङ्ग्रहः अधोदत्तः
https://archive.org/details/samlapshala_
Audio
🚩 जय सत्य सनातन 🚩
🚩 आज की हिंदी तिथि


🌥️ 🚩 युगाब्द-५१२५
🌥️ 🚩 विक्रम संवत-२०८०
🚩 तिथि - त्रयोदशी रात्रि 10:24 तक तत्पश्चात चतुर्दशी

दिनांक - 09 जनवरी 2024
दिन - मंगलवार
अयन - उत्तरायण
ऋतु - शिशिर
मास - पौष
पक्ष - कृष्ण
नक्षत्र - ज्येष्ठा रात्रि 09:11 तक तत्पश्चात मूल
योग - वृद्धि रात्रि 12:22 तक तत्पश्चात ध्रुव
राहु काल - शाम 03:29 से 04:50 तक
सूर्योदय - 07:22
सूर्यास्त - 06:11
दिशा शूल - उत्तर
ब्राह्ममुहूर्त - प्रातः 05:37 से 06:30 तक

#panchang