संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
@samvadah organises संलापशाला - A Sanskrit Voicechat Room

🔰विषयः - गतवर्षस्य / नुतनवर्षस्य संकल्पाः

🗓२८/१२/२०२३ ॥ IST ११:०० AM   
🔴 It's recording would be shared on our channel.
📑कृपया दैववाचा चर्चार्थं एतद्विषयम् अभिक्रम्य आगच्छत।

https://t.me/samvadah?livestream

पूर्वचर्चाणां सङ्ग्रहः अधोदत्तः
https://archive.org/details/samlapshala_
Audio
🚩 जय सत्य सनातन 🚩
🚩आज की हिंदी तिथि


🌥️ 🚩युगाब्द-५१२५
🌥️ 🚩विक्रम संवत-२०८०
🚩तिथि - द्वितीया पूर्ण रात्रि तक


दिनांक - 28 दिसम्बर 2023
दिन - गुरुवार
अयन - दक्षिणायन
ऋतु - शिशिर
मास - पौष
पक्ष - कृष्ण
नक्षत्र - पुनर्वसु रात्रि 01:05 तक तत्पश्चात पुष्य
योग - इन्द्र रात्रि 02:24 तक तत्पश्चात वैधृति
राहु काल - दोपहर 02:02 से 03:22 तक
सूर्योदय - 07:19
सूर्यास्त - 06:03
दिशा शूल - दक्षिण
ब्राह्ममुहूर्त - प्रातः 05:33 से 06:26 तक

#panchang
Please open Telegram to view this post
VIEW IN TELEGRAM
गच्छति। गच्छन्ति।
चलति। चलन्ति।
बिभर्ति। _____।
Anonymous Quiz
28%
बिभर्न्ति
24%
बिभ्यन्ति
30%
बिभ्रन्ति
18%
बिभ्रति
एक झगड़ा (महिला कतार में खड़ा होने को लेकर)

शीला - देखो!तुम पीछे अपने उचित स्थान पर चले जाओ।
(हे!त्वं पृष्ठत: स्वोचितं स्थानं गच्छ।)

नीलम - क्यों?मैं जहां चाहुंगी वहीं खड़ी रहुंगी।
(नीलम: =किमर्थम् ? यत्र अहमेषिष्यामि तत्रैव स्थास्यामि।)

शीला नहीं, तुम नहीं कर सकती।तुम धक्का देकर नहीं घूस सकती और लाईन नहीं तोड़ सकती।
(नैव।त्वम् इत्थं कर्तुं न शक्नोषि। त्वं प्रणोदं कृत्वा वेष्टुं न शक्नोषि तथा पङ्क्तिभङ्गं कर्तुं न शक्नोषि।)

नीलम = मैं कहती हूं कि मैं लाइन के बाहर नहीं जा सकती।क्या तुम्हें हिम्मत है कि तुम मुझे बाहर जाने के लिए कहो ? ऐसी गुस्ताखी फिर मत करना।
(अहं कथयामि यत् अहं पङ्क्त्या: बहि: निर्गन्तुं न शक्नोमि।अपि तव पार्श्वे साहसोऽस्ति यत् त्वं मां बहिर्गमनाय कथय ? एतादृशीं धृष्टतां पुनः मा कुरु।)

शीला=अपने से बड़ों के साथ गुस्ताख़ी करना बंद करो। नियम तोड़ने का तुम्हें कोई अधिकार नहीं है।
(ज्येष्ठमहानुभावान् प्रति अशिष्टव्यवहारं मा कुरु। नियमभङ्गस्याधिकारः तव नास्ति।)

नीलम = हां , मैं तोड़ूंगी।तुम्हें इससे क्या मतलब ?
(आम्!अहं करिष्यामि।अनेन तव कोऽभिप्राय: ?)

शीला = पुलिस को बुलाने के लिए मुझे मजबूर मत करो ।
( रक्षकस्य आह्वानाय मां बाध्यं मा कुरु ।)

नीलम= ओह । तुम मुझे डरा रही हो क्या ? मैं तुम्हारी बन्दरघुड़की से नहीं डरने वाली हूं।)
(ओह!त्वं मां भीषयसि वा ? अहं तव अनावश्यकभर्त्सनया न बिभेमि।)

शीला = तुम तो असली बाघिन लगती हो।जरा ठहरो।अभी मैं तुमको सबक सिखाती हूं।
(त्वं तु खलु व्याघ्रा प्रतीयते।किञ्चितक्षणाय तिष्ठतु।इदानीम् अहं त्वां पाठं पाठयामि।)

~उमेशगुप्तः #vakyabhyas
Live stream scheduled for
।।किशोरगीतम्।।
।।समाजदैन्यकारणम्।।

पितामहस्य पौत्रकोऽधुना किशोरतां गत:
समाजचित्रदर्शनं यथायथं करोति स:।
यथा स पश्यति स्वयं तथा पितामहं सदा
निवेद्य गूढतत्त्वमस्ति किं स वेत्तुमर्हति।।1

परोपकारिणो भ्रमन्ति चन्द्ररूपधारिण-
स्तथापि लोकदुर्दशा सदा प्रवर्धते कथम्।
समाजदैन्यमर्दनार्थमुद्यतस्य वंशजान्
विहाय नान्यजीवनं जहाति दीनता कथम्।।2

न यस्य कार्यमस्ति तस्य जीवने न दीनता
सदा श्रमे रतस्य सा कथं पदाब्जसेविका।
न तत्करोति शैलजा न सिन्धुजा न शारदा
करोति यल्लघुस्मितिश्रियैव चाटुकारिता।।3

पितामहो निशम्य पौत्रभाषणं स्वभावतो
निरुत्तरोऽवदत् ममास्ति तीक्ष्णशीर्षवेदना।
तदावदत्स पौत्रको करोम्यहं तवौषधं
तवैव शीर्षवेदना समाजदैन्यकारणम्।।4
संलापशाला
संस्कृत संवादः (Sanskrit Samvadah)
#samlapshala
गतवर्षस्य उत नूतनवर्षस्य संकल्पाः
पावनमनसा वयं केवलानां संस्कृतज्ञानां कृते एव वाग्गोष्ठीनाम गणमेनं प्रतिष्ठामः। अत्र भवन्तः कस्मिश्चिंद् अपि विषये सर्वाः चर्चाः कर्तुं शक्नुवन्ति किन्तु दैवगिरा एव। अन्या काऽपि भाषा अत्र पूर्णतया निषिद्धा। तथैव भवन्तः केवलायां देवनागर्यां लिपौ अत्र लेखितुम् अर्हन्ति। अत्र अन्या प्रत्येका लिपिः प्रतिषिद्धा अस्ति। कृपया दैवभाषायां वार्तालापं कर्तुं शक्नुथ चेदेव अस्मिन् गणे वदत।

🚫 Using any language other than Sanskrit is strictly prohibited in this group.

अत्र संस्कृतेतरभाषाणां प्रयोगः सुवर्जितः। कृपया केवलायां देवनागर्यां लिखत।

आयाहि वागुपासकाः। सादरं प्रतीक्ष्यते युष्माकम् उपस्थितिः।

https://chat.whatsapp.com/LuLsR7TPkVmEp4L6LPp2Jp
Audio
🚩 जय सत्य सनातन 🚩
🚩आज की हिंदी तिथि

🌥️ 🚩 युगाब्द-५१२५
🌥️ 🚩 विक्रम संवत-२०८०
🚩 तिथि - द्वितीया सुबह 07:59 तक तत्पश्चात तृतीया

दिनांक - 29 दिसम्बर 2023
दिन - शुक्रवार
अयन - दक्षिणायन
ऋतु - शिशिर
मास - पौष
पक्ष - कृष्ण
नक्षत्र - पुष्य 30 दिसम्बर प्रातः 03:10 तक
योग - वैधृति रात्रि 02:29 तक तत्पश्चात विष्कम्भ
राहु काल - सुबह 11:21 से 12:42 तक
सूर्योदय - 07:20
सूर्यास्त - 06:04
दिशा शूल - दक्षिण
ब्राह्ममुहूर्त - प्रातः 05:33 से 06:26 तक

#panchang
Please open Telegram to view this post
VIEW IN TELEGRAM