संस्कृत संवादः । Sanskrit Samvadah
4.86K subscribers
3.11K photos
293 videos
308 files
5.89K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
प्रधातोः क्तप्रत्ययेन संयोगेन कः शब्दः सिध्यते।
Anonymous Quiz
5%
प्रीणानः
60%
प्रीतः
27%
प्रीतवान्
9%
प्रेता
रेलवे इनक्वाइरी से बातचीत

रेखा = आठ बजकर अंठावन मिनट को आने वाली Intercity Express ट्रेन की रिपोर्ट? (द्विकलान्यूननववादने आगमनस्य Intercity Express नाम्न: रेलयानस्य सूचना ?)

टिकट काउंटर = ओह, आप गलत जगह आ गई है। कृपया कर आप वहां जाकर पूछताछ काउंटर से पूछिए।
(चिटिकापटलम् = ओह!भवती असम्यक् स्थानम् आगतवती। कृपया तत्र गत्वा परिपृच्छपटलं पृच्छतु।)

रेखा = क्या यह गाड़ी समय पर चल रही है?
( किं रेलयानमिदं निर्दिष्टे समये चलति?)

पूछताछ काउंटर = नहीं।यह गाड़ी समय पर नहीं चल रही है।यह एक घण्टा देर है।सभी गाड़ियां देर से चल रही है ।
(परिपृच्छपटलम्= नैव! रेलयानमिदं निर्दिष्टे समये न चलति।
अयं होरात्मकः विलम्बः अस्ति। इदानीं सर्वाणि रेलयानानि विलम्बेन चलन्ति।)

रेखा = क्या यह रामपुर के लिए सीधी गाड़ी है ?
( एतद् रेलयानं रामपुरस्थानकं प्रति साक्षात् गच्छति वा?)

पूछताछ काउंटर = नहीं।आपको गाड़ी बदलनी होगी। लेकिन, Bandra Express सीधे रामपुर जाती है।
(परिपृच्छपटलम् = नैव।भवत्या रेलयानं परिवृत्येत।परन्तु, Bandra Express इति रेलयानं साक्षात् रामपुरस्थानकं गच्छति।)

रेखा = क्या रामपुर के लिए सीधा टिकट मिल सकता है?
(साक्षात् रामपुस्थानकं गमनाय मया चिटिका प्राप्स्यते वा?)

पूछताछ काउंटर = हां , मिल सकता है।
(परिपृच्छपटलम् = आम्।)

रेखा = मालभाड़ा किस प्रकार लिया जाता है ?
( वस्तूनां भाटकं कथं स्वीक्रियते ?)

~उमेशगुप्तः #vakyabhyas #samvadah
Live stream scheduled for
@samvadah organises संलापशाला - A Sanskrit Voicechat Room

🔰विषयः। वीरबालदिवसः दत्तजयन्ती च।
🗓२६/१२/२०२३ ॥ IST ११:०० AM   
🔴 It's recording would be shared on our channel.
📑कृपया दैववाचा चर्चार्थं श्रीगुरुगोविन्दस्य पुत्रयोः बलिदानं दत्तात्रेयस्य च जयन्ती एतद्विषयौ अभिक्रम्य आगच्छत।

https://t.me/samvadah?livestream

पूर्वचर्चाणां सङ्ग्रहः अधोदत्तः
https://archive.org/details/samlapshala_
Audio
🚩जय सत्य सनातन 🚩
🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२५
🌥️ 🚩विक्रम संवत-२०८०
🚩तिथि - पूर्णिमा 27 दिसम्बर प्रातः 06:02 तक तत्पश्चात प्रतिपदा

दिनांक - 26 दिसम्बर 2023
दिन - मंगलवार
अयन - दक्षिणायन
ऋतु - शिशिर
मास - मार्गशीर्ष
पक्ष - शुक्ल
नक्षत्र - मृगशिरा रात्रि 10:21 तक तत्पश्चात आर्द्रा
योग - शुक्ल 27 दिसम्बर प्रातः 03:22 तक तत्पश्चात ब्रह्म
राहु काल - दोपहर 03:21 से 04:41 तक
सूर्योदय - 07:18
सूर्यास्त - 06:02
दिशा शूल - उत्तर
ब्राह्ममुहूर्त - प्रातः 05:32 से 06:25 तक

#panchang
Please open Telegram to view this post
VIEW IN TELEGRAM
Live stream scheduled for
पूछताछ काउंटर = मालभाड़ा तौल के हिसाब से लिया जाता है।
( वस्तूनां भाटकं तुलया स्वीक्रीयते।)

रेखा = Bandra Express किस नम्बर के प्लेटफॉर्म पर आयेगी?
( Bandra Express इति रेलयानं केन मञ्चेन आगमिष्यति ?)

पूछताछ काउंटर =गाड़ियों के आगमन और प्रस्थान सूचना बोर्ड पर लिखा हुआ है।यह टिकट घर के नजदीक है।आप वहां जाकर अच्छी तरह से देख सकती है।
(परिपृच्छपटलम् = रेलयानानां गमनागमनस्य समयतालिका: सूचनापट्टे लिखिता: सन्ति।एषा चिटिकापटलं निकषा अस्ति।भवती तत्र गत्वा सम्यक्तया अवलोकयितुं शक्नोति।)

पूछताछ काउंटर = आप अपने मोबाइल में Where is my Train ऐप डाउनलोड कर लीजिए।जो कुछ भी ट्रेन के आगमनप्रस्थान , विलम्ब इत्यादि के बारे में जानकारी प्राप्त करना चाहते हैं , इस ऐप के माध्यम से मिल सकता है।
( परिपृच्छपटलम् = भवती स्वचलभाषे Where is my Train इति तन्त्रांशम् अवाहरतु। यदि भवती रेलयानानां गमनागमनं, विलम्बः , समयतालिका च इत्यादीनां विषये यत्किमपि ज्ञातुमिच्छति तर्हि एतेन तन्त्रांशमाध्यमेन सर्वाः अपि सूचनाः आप्तुं शक्नोति।)

रेखा = धन्यवाद।(धन्यवाद:)

हरा रंग कुछ न कुछ कहता है।कुछ फीका और कुछ गहरा होता है।गुलाल का रंग मुझे मालूम नही,पर रिश्तों का रंग हमेशा गहरा होता है।
••हरितवर्णो यत्तद्वा किमपि कथयति।कश्चन कपिशवर्णीय: कश्चन च गभीरवर्णीयो भवति।गुलालस्य वर्णो मया न ज्ञात:, परन्तु सम्बन्धीनां वर्ण: सर्वदा गभीरो भवति।

कपूर का तेल बालों में लगाने से बाल जल्दी बढ़ने लगते हैं,मजबूत होते हैं और झड़ना भी रुक जाते हैं।इसके लिए कपूर का तेल दही में मिलाकर बालों की जड़ों में लगाएं आधे से एक घंटे बाद बाल धो लें।
•• केशेषु कर्पूरतैलस्य प्रयोगेन केशा: तीव्रगत्या वर्धन्ते,दृढा: भवन्ति केशपतनं च अवरुद्धं भवति।अस्य कृते कर्पूरतैलस्य दध्ना सह मिश्रणं कृत्वा केशमूलेषु लेपयित्वा अर्धघण्टानन्तरम् घण्टैकानन्तरं वा केशान् प्रक्षालयेत्।


हमे साबुन से नहाना, नाखुनों को काटना, साफ और इस्त्री किये हुए कपड़े आदि कार्य रोज करना चाहिये।
••फेनिलेन स्नानं, नखकर्तनं, वस्त्रशोधनं,
स्त्रीकरणं च इत्यादीनि कार्याणि अस्माभिः नित्यं कर्त्तव्यानि।

अपने भविष्य को चमकदार और स्वस्थ बनाने के लिये हमें हमेशा खुद का और अपने आसपास के पर्यावरण का ख्याल रखना चाहिये।
••अस्माकं भविष्यम् उज्ज्वलं स्वस्थं च कर्तुम् अस्माभिः सर्वदा स्वकीयस्य स्वकीयञ्च परितः पर्यावरणस्य ध्यानं कर्त्तव्यम्।

~उमेशगुप्तः #vakyabhyas
अध्यापकः अपृच्छत्। मुमताज् यदि जीविता अभविष्यत् तदा सा किम् अकरिष्यत्।
कौतुकः उत्तरम् अवदत्। यदि सा अजीविष्यत् चेत् साम्प्रतं सा ताजमहल इत्येनम् आरुह्य पर्यटकानाम् उपरि पाषाणखण्डानि अक्षेप्स्यत्।

अन्यथा न चिन्तनीयम् अहं तु लृङ्लकारम् एव पाठयामि।

#hasya
@samvadah organises संलापशाला - A Sanskrit Voicechat Room

🔰विषयः। संसदः शीतकालीनसत्रम्
🗓२७/१२/२०२३ ॥ IST ११:०० AM   
🔴 It's recording would be shared on our channel.
📑कृपया दैववाचा चर्चार्थम् एतद्विषयम् अभिक्रम्य आगच्छत।

https://t.me/samvadah?livestream

पूर्वचर्चाणां सङ्ग्रहः अधोदत्तः
https://archive.org/details/samlapshala_
🍁 प्रतिबुधवासरे प्रातःकाले 6:30 वादने🍁 Microosoft Teams इति Online द्वारा अस्माकं संस्कृतभारत्याः दक्षिणभारतक्षेत्रस्य प्रशिक्षणप्रमुखः
🙏डाक्टर.रा.रामचन्द्र-महोदयः
🍁सङ्क्षेपरामायण🍁 विशेषवर्गं चालयति | सर्वेभ्यः आगच्छन्तु इति वयं प्रार्थयामः🙏

tinyurl.com/sbramayanam