संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
संस्कृत संवादः । Sanskrit Samvadah pinned «❗️ये वक्तुमिच्छन्ति इच्छन्ति ते अध्यायनाम लिखित्वा प्रेषयन्तु श्रीमद्भगवद्गीता सम्पूर्णायाः भगवद्गीतायाः पारायणं भविष्यति। The entire श्रीमद्भगवद्गीता will be recited. समयः - 09:00AM IST दिनाङ्कः - 22-12-2023 दिवसः - शुक्रवासरः •ध्यानश्लोकाः माहात्म्यश्लोकाः…»
🍃काकस्य गात्रं यदि काञ्चनस्य माणिक्यरत्नं यदि चन्चुदेशे।
एकैकपक्षे ग्रथितं मणीनां तथापि काको न तु राजहंसः।।

🔆 भवतु नाम शरीरं काकस्य सुवर्णस्य चञ्चौ च रत्नं भवेत् तथा प्रत्येकं पक्षे मणयः भवन्तु तथापि काकस्तु काको एव तिष्ठति न सः राजहंसः भवति। इत्युक्ते जीवने बाह्याडम्बरैः किमपि न सिद्ध्यति।

कौए का शरीर सोने का बनाया जाए, उसकी चोंच में माणिक्य रत्न लगाए जाएं तथा सभी पंखों में मणियां गूंथ दी जाएं; फिर भी कौआ, कौआ ही रहेगा, राजहंस कभी नहीं हो सकता।

नीतिशास्त्र

#Subhashitam
Live stream scheduled for
तपस्सवाध्यायनिरतं तपस्वी वाग्विदां वरम्।
नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुङ्गवम्। ।
श्लोके क्रियापदं किं तस्य लकारश्च कः।
Anonymous Quiz
10%
पुङ्गवम् - लट्लकारः
74%
परिपप्रच्छ - लिट्लकारः
12%
वाग्विदाम् - लोट्लकारः
5%
निरतम् - विधिलिङ्लकारः
संस्कृत संवादः । Sanskrit Samvadah
राजस्थान का प्रसिद्ध "अथानिया भरवां हरी मिर्ची" का अचार तैयार करने की विधि क्या है? ••राजस्थानस्य प्रसिद्धम् "अथानिया भरवां हरी मिर्ची" इति सन्धितं निर्मातुं का विधिः अस्ति? हरी मिर्च साफ़ धोकर पोंछकर सूखा लेंI ••हरितमरिचानि सम्यक् प्रक्षाल्य मार्जयित्वा…
एयर टाइट जार में स्टोर करेंI
••वायुरोधकघट्टयां संग्रहणं करोतु।

कुछ लोग इसमें खटाई के लिए नींबु/आमचूर पाउडर का भी इस्तेमाल करते हैंI
••केचन जनाः अम्लतायाः कृते निम्बुकस्य शुष्काम्रचूर्णस्य वापि उपयोगं कुर्वन्ति।

लेकिन इसके बिना भी यह राई के अधिक इस्तेमाल की वजह से खट्टा हो जाता हैI
••परन्तु एतत् विना अपि रक्तसर्षपस्य अतिप्रयोगात् एतत् अम्लीयं भवति।

दूसरे अचारों की तुलना मे इसमें नमक थोड़ा ज्यादा डाला जाता है जो इसे प्रीज़र्व करने में मदद करता हैI
••अन्येभ्यः सन्धितेभ्यः अपेक्षया एतस्मिन् किञ्चित् अधिकं लवणं निक्षिप्यते यत् एतस्य संरक्षणे सहायकं भवति।

राई 1/2 कप
••रक्सतर्षपः अर्धचषकपरिमित:।

हरी मिर्च ढाई सौ ग्राम
••हरितमरिचं पञ्चाशदधिकद्विशतं ग्रामपरिमितम्।

सौंफ 1/4 कप
=मधुरा चतुर्थांशचषकपरिमिता।

मेथी 1/4 कप
= मेथिका चतुर्थांशचषकपरिमिता।

लाल मिर्च स्वादानुसार (ऐच्छिक)
••रक्तमरिचम् ऐच्छिकस्वादानुसारम्।

नमक 2 टेबल स्पून/स्वादानुसार
=लवणं चमसद्वयपरिमितम् स्वादानुसारम्

हल्दी 1 टेबल स्पून
= काञ्चनी एकचमषपरिमिता

सरसों का तेल 2 टेबल स्पून
=सर्षपतैलं द्विचमसपरिमितम्।

~उमेशगुप्तः #vakyabhyas
@samvadah organises संलापशाला - A Sanskrit Voicechat Room

🔰विषयः - भज गोविन्दम्
🗓२१/१२/२०२३ ॥ IST ११:०० AM   
🔴 It's recording would be shared on our channel.
📑कृपया दैववाचा चर्चार्थं एतद्विषयम् (भज गोविन्दम् इति स्तोत्रस्य कस्यचित् श्लोकस्य विवरणं करणीयम्) अभिक्रम्य आगच्छत।


https://t.me/samvadah?livestream

पूर्वचर्चाणां सङ्ग्रहः अधोदत्तः
https://archive.org/details/samlapshala_
Audio
🚩जय सत्य सनातन 🚩

🚩 आज की हिंदी तिथि


🌥️ 🚩युगाब्द-५१२५
🌥️ 🚩विक्रम संवत-२०८०
🚩तिथि - नवमी सुबह 09:37 तक तत्पश्चात दशमी


दिनांक - 21 दिसम्बर 2023
दिन - गुरुवार
अयन - दक्षिणायन
ऋतु - हेमंत
मास - मार्गशीर्ष
पक्ष - शुक्ल
नक्षत्र - रेवती रात्रि 10:09 तक तत्पश्चात अश्विनी
योग - वरियान दोपहर 01:28 तक तत्पश्चात परिघ
राहु काल - दोपहर 01:58 से 03:18 तक
सूर्योदय - 07:16
सूर्यास्त - 05:59
दिशा शूल - दक्षिण
ब्राह्ममुहूर्त - प्रातः 05:30 से 06:23 तक
निशिता मुहूर्त - रात्रि 12:11 से 01:04 तक
🍃यथा द्यौश्च पृथिवी च न बिभीतो न रिष्यतः।
एवा मे प्राण मा विभेः।।

🔆 यथा पृथिवी आकाशश्च न तु भयं प्राप्नुतः न च नश्यतः तथैव मम प्राणाः अपि भवन्तु।
अर्थात् कदापि भयं न करणीयम्।

जिस प्रकार आकाश एवं पृथ्वी न भयग्रस्त होते हैं और न इनका नाश होता है, उसी प्रकार हे मेरे प्राण ! तुम भी भयमुक्त रहो (अभिप्राय कि व्यक्ति को कभी किसी भी प्रकार का भय नहीं पालना चाहिए)।

#Subhashitam
Live stream scheduled for
_______ आगच्छतु शीघ्रम्।
Anonymous Quiz
80%
भवान्
15%
त्वम्
3%
अहम्
2%
यूयम्
से
--
(१)राम सोमवार से बीमार है
= रामः सोमवासरतः इदानीं यावत् रुग्णोऽस्ति।

(२)सुबह से वर्षा हो रही है
= प्रातःकालात् इदानीं यावत् वृष्टिः भवति।

(३)राम एक महीने से बीमार है
= रामः मासं रुग्णोऽस्ति।

(४)मैं जब से यहां आया तब से पन्द्रह वर्ष बीत गए हैं
= यदारभ्य अहम् अत्र आगतः तदारभ्य पञ्चदशवर्षाणि व्यतीतानि।

(५)राम सबसे अच्छा है
= रामः सर्वेषु सर्वोत्कृष्टः अस्ति।

(६)राम श्याम से अच्छा है
= रामः शयामतः उत्तमतरः।

(७) मेरे लिए भिक्षा मांगने से मरना अच्छा है
= मम कृते भिक्षायाचनतः आत्महत्या वरम्।

(८)मैंने उससे कहा
= मया स कथितः।

(९) मैं ध्यान से पढ़ता हूं
= अहं ध्यानेन अध्ययनं करोमि।

(१०)मेरा कुत्ता कुर्सी से कूद गया
= मम सारमेयः आसन्द्याः अकूर्दत।

(११)मेरा मकान आग से नष्ट हो गया
= मम हर्म्यम् अग्निकाण्डेन नष्टम् अभवत्।

(१२) इंजन वाष्प से चलता है
=अभियन्त्रः वाष्पैः चलति

(१३)उसने मुझे जाने से रोका
= स मां गमनात् न्यवारत्।

~उमेशगुप्तः #vakyabhyas
❗️ये वक्तुमिच्छन्ति इच्छन्ति ते अध्यायनाम लिखित्वा प्रेषयन्तु

श्रीमद्भगवद्गीता

सम्पूर्णायाः भगवद्गीतायाः पारायणं भविष्यति।
The entire श्रीमद्भगवद्गीता will be recited.

समयः - 09:00AM IST
दिनाङ्कः - 22-12-2023
दिवसः - शुक्रवासरः

•ध्यानश्लोकाः माहात्म्यश्लोकाः च
- पद्मावतीवर्या

•प्रथमोऽध्यायः (अर्जुनविषादयोगः)
- सुषमावर्या

•द्वितीयोऽध्यायः(साङ्ख्ययोगः)
- सुरेखावर्या

•तृतीयोऽध्यायः(कर्मयोगः)
- ज्योतिलक्ष्मीवर्या

•चतुर्थोऽध्यायः
(ज्ञानकर्मसन्न्यासयोगः)
- लक्ष्मीवर्या

•पञ्चमोऽध्यायः(कर्मसन्न्यासयोगः)
- दुर्गावर्या

•षष्ठोऽध्यायः(आत्मसंयमयोगः)
- आभावर्या

•सप्तमोऽध्यायः(ज्ञानविज्ञानयोगः)
- विवेकवर्यः

•अष्टमोऽध्यायः(अक्षरब्रह्मयोगः)
- भूमावर्या

•नवमोऽध्यायः
(राजविद्याराजगुह्ययोगः)
- यमुनावर्या

•दशमोऽध्यायः(विभूतियोगः)
- सत्यावर्या

•एकादशोऽध्यायः(विश्वरूपदर्शनयोगः)
- ज्योतिलक्ष्मीवर्या

•द्वादशोऽध्यायः(भक्तियोगः)
- दीप्तीवर्या

•त्रयोदशोऽध्यायः
(क्षेत्रक्षेत्रज्ञविभागयोगः)
- वीणावर्या

•चतुर्दशोध्यायः(गुणत्रयविभागयोगः)
- नागराजवर्यः

•पञ्चदशोऽध्यायः(पुरुषोत्तमयोगः)
- राहुलमाइतिवर्यः

•षोडशोऽध्यायः
(दैवासुरसम्पद्विभागयोगः)
- गौतमवर्यः

•सप्तदशोऽध्यायः
(श्रद्धात्रयविभागयोगः)
- सुरेखावर्या

•अष्टादशोऽध्यायः(मोक्षसन्न्यासयोगः)
- लक्ष्मीवर्या




https://youtube.com/playlist?list=PLmozlYyYE-EQTBl_bIV916WQhLIEBx3B2

👆👆👆👆
अनेन भवन्तः उच्चारणं ज्ञातुं शक्नुवन्ति।
From here you can learn how to chant.