संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
Forwarded from ~संस्कृतानन्दः ।

पूर्वतन-प्रश्नक्रीडार्थं दत्तस्य पर्याप्लुत-प्रतिस्पन्दस्य कृते ( for overwhelming response ) कोटिशः धन्यवादाः ! अनुगृहीतः प्रेरितः च अस्मि ।

आसन्न-१४०-जनाः सहभागं स्वीकृतवन्तः । १००-जनेभ्यः अनन्तरं विशेष-व्यवस्था करणीया प्राप्ता ।

ये नूतनतया संस्कृतं पठितवन्तः , तेषां कृते काश्चन नूतना सुलभा प्रश्नक्रीडा अद्य निर्मिता अस्ति ।

अत्र द्विशब्दात्मकानि पञ्चादश वाक्यानि सन्ति । यानि वाक्यानि शुद्धानि सन्ति तेषां कृते ‘true' इति पर्याय-चयनं भवेत् । अन्यथा ‘false’ इति ‌।

ये गभीरतया क्रीडितुम् इच्छन्ति तैः किञ्चित् त्वरा करणीया यतः केवलं प्रथम-१००-इच्छुकाः एव सहभागिनः भवितुं शक्नुवन्ति । मृदूपस्करे ( मृदु-उपस्करे - in the software ) तावती एव धारणक्षमता अस्ति । अधिकानां कृते सर्वदा विशेष-व्यवस्था शक्या न भवेत् कदाचित् ।

अधः निर्दिष्टा सम्बन्धनी ( link ) अद्य रात्रौ ११-०० वादनं यावत् एव उपलब्धा अस्ति । अनन्तरं कालबाह्या ( expired ) भविष्यति ।

कृपया किञ्चिन्नोदनं कुर्वन्तु ।
👇 👇 👇

https://kahoot.it/challenge/09525323?challenge-id=012c0a64-a559-4d0c-b45d-811e0d326dd4_1622873024157
ओ३म्

१८१. संस्कृत वाक्याभ्यासः

बालिका मात्रा सह अस्ति।
= बच्ची माँ के साथ है।

सा माता शाकआपणे अस्ति।
= वह माँ सब्जी मण्डी में है।

बालिका अपि शाकआपणे अस्ति।
= बच्ची भी सब्जी मण्डी में है।

बालिका सद्यः एव मुखं गोपायति।
= बच्ची अचानक अपना मुँह छुपाती है।

बालिका मातुः शाटिकायां मुखं गोपयति।
= बच्ची माँ की साड़ी में मुँह छुपाती है।

माता पृच्छति – ” किम् अभवत् ?”
= माँ पूछती है – ” क्या हुआ ?”

बालिका किमपि न वदति।
= बच्ची कुछ नहीं बोलती है।

माता पुनः पृच्छति – ” किम् अभवत् ?”
= माँ फिर से पूछती है – ” क्या हुआ ?”

बालिका वदति – मम शिक्षिका …
= बच्ची बोलती है – मेरी शिक्षिका ….

माता – कुत्र अस्ति तव शिक्षिका ?
= कहाँ है तुम्हारी शिक्षिका ?

बालिका अँगुल्या दर्शयति।
= बच्ची उँगली से दिखाती है।

माता – तर्हि किमर्थं लज्जसे ।
= तो शर्मा क्यों रही हो ।

– आगच्छ , मिलावः
= आओ मिलते हैं।

– सा अपि शाकं क्रीणाति।
= वह भी सब्जी खरीद रही है।

ओ३म्

१८२. संस्कृत वाक्याभ्यासः

अहं तं न जानामि। ( पुंलिङ्ग )
= मैं उसे नहीं जानता हूँ

अहं तां न जानामि। ( स्त्रीलिङ्ग)
= मैं उसे नहीं जानता हूँ

सः कः ? / सा का ?
= वह कौन है ?

भवान् जानाति वा ? ( पुंलिङ्ग )
= आप जानते हैं क्या ?

भवती जानाति वा ? ( स्त्रीलिङ्ग)
= आप जानती हैं क्या ?

न , अहं न जानामि।
= नहीं , मैं नहीं जानता / जानती हूँ।

आम् , अहं जानामि ।
= हाँ , मैं जानता हूँ / जानती हूँ।

सः संस्कृत-शिक्षकः ।

सा संस्कृत-शिक्षिका

सः साधु: अस्ति।

सा साध्वी अस्ति।

सः पशुपालकः / सा पशुपालिका

सः गायकः / सा गायिका

सः कृष्णस्य पिता अस्ति।

सा कृष्णस्य माता अस्ति।

ओ३म्

१८३ . संस्कृत वाक्याभ्यासः

तं दृष्ट्वा कुक्कुराः सचेताः भवन्ति।
= उसको देखकर कुत्ते सचेत हो जाते हैं।

सर्वे कुक्कुराः तं प्रति चलन्ति।
= सभी कुत्ते उसकी ओर चलते हैं।

चलन्ति न धावन्ति।
= चलते हैं , दौड़ते नहीं हैं ।

सः समीपम् आगच्छति।
= वह पास आता है ।

सर्वे कुक्कुराः तं परितः उपविशन्ति।
= सभी कुत्ते उसके चारों ओर बैठ जाते हैं।

सः सर्वेभ्यः कुक्कुरेभ्यः रोटिकां ददाति।
= वह सभी कुत्तों को रोटी देता है।

कोsपि कुक्कुरः न बुक्कति।
= कोई भी कुत्ता भौंकता नहीं है।

यः कुक्कुरः बुक्कति तस्मै रोटिका न ददाति।
= जो कुत्ता भौंकता है उसे वह रोटी नहीं देता है।

सः सज्जनः प्रतिप्रातः भ्रमणार्थम् अत्र आगच्छति।
= वो सज्जन हर सुबह यहाँ घूमने आता है।

तेन सह रोटिकाः आनयति।
= उसके साथ रोटियाँ लाता है।

कुक्कुराः तं दृष्ट्वा पुच्छं दोलायन्ते।
= कुत्ते उसको देखकर पूँछ हिलाते हैं।

ओ३म्

१८४. संस्कृत वाक्याभ्यासः

सः सुदर्शनः अस्ति।

सुदर्शनस्य भागिनेयः तस्य गृहम् आगतवान् अस्ति।

भागिनेयः मोडासातः आगतवान् ।

भागिनेयः तृतीयकक्षायां पठति।

ग्रीष्मावकाशे भागिनेयः मातुलस्य गृहम् आगतवान्।

सः माम् अमिलत् ( मिलितवान् )

अहं तस्य नाम पृष्टवान् ।

” तव नाम किम् ? ”

सः बालकः उक्तवान्

” सर्वे मां लाला वदन्ति । ”

” विद्यालये मम नाम लोकेशः अस्ति।”

तदानीमेव सुदर्शनः तम् आह्वयति

लाला ….. लाले त्वं कुत्र असि ?

तदा सः बालकः पुनः वदति

“पश्यतु … मम मतुलः अपि मां लाला नाम्ना आह्वयति। ”

ओ३म्

१८५. संस्कृत वाक्याभ्यासः

सः लोकयानस्य नामफलकं पश्यति।
= वह बस के नाम प्लेट को देखता है।

सः लोकयानस्य नामफलकं पठति।
= वह बस की नाम प्लेट पढ़ता है

एषा का भाषा ?
= ये कौनसी भाषा है ?

कस्यां भाषायां लिखितम् अस्ति ?
= किस भाषा में लिखा है ?

ओह …. तेलगुभाषायां लिखितम् अस्ति।
= ओह …. तेलगु भाषा में लिखा है।

यानं कुत्र गच्छति ?
= वाहन कहाँ जा रहा है ?

सः वारं वारं पृच्छति।
= वह बार बार पूछता है।

कोsपि उत्तरं न ददाति।
= कोई भी उत्तर नहीं देता है।

तदानीमेव यानचालकः आगच्छति।
= उसी समय वाहनचालक आता है

उच्चै: वदति।
= जोर से बोलता है।

” विजयवाड़ा ….. विजयवाड़ा …..”

सः जनः उक्तवान् – ” आम् अहं विजयवाड़ां गन्तुम् इच्छामि।
= वह व्यक्ति बोला – ” हाँ मैं विजयवाड़ा जाना चाहता हूँ।

सः जनः याने उपविशति।
= वह व्यक्ति वाहन में बैठता है।

ओ३म्

१८६. संस्कृत वाक्याभ्यासः

सः गीतं श्रृणोति।

सः सर्वदा गीतानि श्रृणोति।

सः सर्वदा आँग्ल गीतानि श्रृणोति।

सः बहु उच्चै: गीतानि श्रृणोति।

भोजनसमये अपि गीतानि श्रृणोति।

जनाः आगत्य निवेदयन्ति।

तथापि सः न मन्यते।

जनाः तस्य गृहस्य पार्श्वे कोलाहलं कुर्वन्ति।

तदा सः ध्वनिं मन्दां करोति।

#vakyabhyas
💀 अद्य भद्रकाली जयंती

अनन्दशक्तिसंयुता सनातनधर्मस्य देवी काली । एतत् पदं कालः (समयः विधिः) इति पदेन निष्पन्नम् । कृष्णवरीया देवी इत्यपि अस्य भावः । शिवस्य अपरं नाम कालः इति अस्य पत्नी काली भवति । एषा परिवर्तनस्य देवता । विविधेषु शाक्तहिन्दुविश्वशास्त्रेषु शाक्ततान्त्रिकविश्वासेषु च एताम् एव परमसत्यं ब्रह्मन् इति पूजयन्ति । भवतारिणी इति भक्ताः एताम् अर्चयन्ति । प्रकृतदिनेषु भक्तिपथस्य जनाः कालीं मङ्गलकरा महामाता इत्यपि पूजयन्ति । काली भगवतः शिवस्य सखी । तस्य शीरे एव तिष्ठति । दुर्गा, सती, भद्रकाली, रुद्राणी, पार्वती, चामुण्डेश्वरी इत्यादीनि रूपाणि अपि भवन्ति । दशमाहाविद्याः, दशभयङ्करतान्त्रिकदिविषु एषा अग्रगण्या अस्ति । 


मूलं पदम् अथर्ववेदे सत्यपि प्रथमवारम् उपयुक्तं कथकगृह्यसूत्रे (19.7)मुण्डकोपनिषदि काली नाम ऋग्वेदस्य अग्निदेवस्य सप्तजिह्वासु एकस्य नाम काली ।(2:4), किन्तु देव्याः उल्लेखः नास्ति । काल्याः प्रकृतं रूपं प्रथमवारं महाभारते सौप्तिकपर्वणि एषा कालरात्रिः इति कथिथा । (10.8.64)Kālarātri अपि च पण्डवानां सैनिकानां स्वप्ने एषा आगच्छति । द्रोणस्य पुत्रस्य अश्वत्थाम्नः आक्रमणकाले प्रत्यक्षा काली आन्तं तत्रैव तिष्ठति । षष्टशतकस्य देवीमाहात्म्यम् ग्रन्ते महादेवी शक्तिरूपेण रक्तभीजासुरः इति कञ्चित् राक्षसं जितवती । दशमशतकस्य कालिकापुराणं कालीं ब्रह्मन् इति आराधयति । डेविड् किन् स्ले इत्यनेन सनातनधर्मस्य विशिष्टा देवी काली इति क्रि.श. ६००तमे वर्षे उल्लिखितम् । एते ग्रन्थैः सामान्यतः एषा सनातनधर्मे युद्धभूमौ एव न्यस्ता । अनेकवारं शिवस्य शक्तिः इति परिगणिता । विविधेषु पुराणेषु एतां तस्य निकटं युगलं कृतवन्तः । कालिकापुराणे एषा आदिशक्तिः इति वर्णिता ।

मन्त्रः
ॐ क्रीं काल्यै नमः ॥

बीजमन्त्रः
ॐ ह्रीं श्रीं क्रीं परमेस्वारी कलिकायै स्वाहा ॥

कालीगायत्रीमन्त्रः
ॐ महाकाल्यै च विद्महे श्मशानवासिन्यै च धीमहि । तन्नो काली प्रचोदयात् ॥

ध्यानम्
करालवदनां घोरां मुक्तकेशीं चतुर्भुजां ।
कालिकां दक्षिणां दिव्यां मुण्डमालाविभुषिताम् ॥

सद्यश्छिन्नशिरःखड्गवामाधोर्द्ध्वकराम्भुजां ।
अभयां वरदाञ्चैव दक्षिणोर्द्धाधःपाणिकाम् ॥

महामेघप्रभां श्यामां तथा चैव दिगम्बरीं ।
कण्ठावसक्तमुण्डालीगलद्रुधिरचर्च्चितां ॥

कर्णावतंसतानीतशव युग्मभयानकां ।
घोरदंष्ट्रां करालास्यां पीनोन्नतपयोधराम् ॥

शवानां करसङ्घातैःकृतकाञ्चीं हसन्मुखीं ।
सृक्कद्वयगलद्रक्तधाराविस्फुरिताननां ॥

घोररावां महारौद्रीं श्मशानालयवासिनीम् ।
बालार्कमण्डलाकारलोचनत्रितयान्वितां ॥

दन्तुरां दक्षिणव्यापि मुक्तालन्विकचोच्चयां ।
शवरूप महादेवहृदयोपरिसंस्थितां ॥

शिवाभिर्घोररवाभिश्चतुर्द्दिक्षु समन्वितां ।
महाकालेन च समं विपरीतरतातुरां ॥

सुखप्रसन्नवदनां स्मेराननसरोरुहां ।
एवं संचिन्तयेत् कालीं सर्वकामसमृद्धिदाम् ॥
कक्षायां शिक्षकः सर्वेभ्यः छात्रेभ्यः आदेशं दत्तवान् आसीत् यत् सर्वे छात्राः क्रिकेटक्रीडाविषये एकैकं निबन्धं लिखन्तु इति।

तदा सर्वे छात्राः निबन्धं लेखितुम् आरब्धवन्तः आसन् परन्तु एकः एव छात्रः मौनम् उपविशन् आसीत्। किमपि न लिखति स्म।

यदा निमेषद्वयम् अवशिष्टम् आसीत् तदा सः लेखितुम् आरब्धवान्। तदा सः शीघ्रं शीघ्रं लिखितवान् आसीत्।

सः शीघ्रं शीघ्रं लिखति इति दृष्ट्वा शिक्षकः तस्य समीपं गत्वा दृष्टवान् वृष्टेः कारणात् क्रिकेटक्रीडा स्थगिता अभवत् इति लिखितवान्।

-प्रदीपः!

😁😂😆🤣😁😂😁🤣

#hasya
Audio
संस्कृत साप्ताहिकी ५.६
Forwarded from ~संस्कृतानन्दः ।

द्वितीय-सरसङ्घचालकाः
परम-पूजनीयाः श्रीगुरुजी-महाभागाः ।

( माधव-सदाशिव-गोळवलकरः । )
अद्य स्मृति-दिनावसरे अस्माकं
सादरं वन्दनानि ।
🙏🙏🙏

सङ्घकार्यस्य कृते जीवन् ,
सङ्घकार्यस्य कृते यजन् ।
स्वस्य अपि सर्वस्वं दत्तं ,
केवलं सङ्घस्य कार्यार्थम् ।।
🌸🙏🙏🙏
------ संस्कृतानन्दः ।
June 5, 2021

 केरलीयजलाशयसंरक्षकः एन्.एस् राजप्पः अन्ताराष्ट्रपुरस्कारेण समादृतः।



कोट्टयम्> उपजीवनेन सह जलाशयसंरक्षणे निरतः राजप्पः ताय्वानराष्ट्रेण पुरस्कृतः। कोट्टयम् आर्पूक्करा मञ्चाटिक्करदेशीयः एषः "तायवान् सुप्रिं मास्टर् चिङ् हाय् इन्टर्नाषणल् वेल्ड् प्रोट्टक्षन्" पुरस्कारेण एव समादृतः। आहत्य १०,००० यु एस् टोलर् धनेन (७,३०,०८१ रूप्यकाणि) तथा प्रशंसापत्रेण च सम्मानितः। शरीरस्य श्रोणीभागतः अधोभागपर्यन्तं चलनरहितः सः नौकायां सञ्चरन् जलाशये परित्यक्ताः पलास्तिककूप्यः सञ्चित्य तेषां विक्रयणेनैव उपजीवनं करोति स्म। प्रशसनीयं परिस्थितिसंरक्षणप्रवर्तनमेव राजप्पः कुर्वन् अस्ति इति प्रधानमन्त्रिणा नरेन्द्रमोदिना 'मन् की बात्' मध्ये सूचितम्। प्रतिकूलसाहचर्याणि विगणय्य राजप्पेन क्रियमाणं परिस्थितिसेवनं सर्वेषां मार्गदर्शकं भवति। जलाशयसंरक्षणेन पृथिव्याः संरक्षणमेव सः करोति इति ताय्वान् प्रशंसापत्रे उल्लिखितम् अस्ति।

~ संप्रति वार्ता
🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द - ५१२३
🌥️ 🚩विक्रम संवत - २०७८
🚩तिथि - एकादशी सुबह 06:19 तक तत्पश्चात द्वादशी

दिनांक - 06 जून 2021
दिन - रविवार
शक संवत - 1943
अयन - उत्तरायण
ऋतु - ग्रीष्म
मास - ज्येष्ठ
पक्ष - कृष्ण
नक्षत्र - अश्विनी 07 जून रात्रि 02:28 तत्पश्चात भरणी
योग - शोभन 07 जून प्रातः 04:36 तक तत्पश्चात अति
सूर्योदय - 05:57
सूर्यास्त - 19:17
दिशाशूल - पश्चिम दिशा में
Subscribe to सुधर्मा संस्कृत दैनिक समाचारपत्र @₹600/year from here
https://sudharmasanskritdaily.in/subscribe/
🍃 वरमानदसत्यासह्रीतपित्रादरात् अहो।
भास्वरः स्थिरधीरः अपहारोराः वनगामी असौ ॥ ११॥


🔸विनम्र, आदरणीय, सत्य के त्याग से और वचन पालन ना करने से लज्जित होने वाले, पिता के सम्मान में अद्भुत राम – तेजोमय, मुक्ताहारधारी, वीर, साहसी - वन को प्रस्थान किए।


विलोम श्लोक :—

🍃 सौम्यगानवरारोहापरः धीरः स्स्थिरस्वभाः।
हो दरात् अत्र आपितह्री सत्यासदनम् आर वा ॥ ११॥


🔸संगीत की धनी, यानि सत्यभामा, के प्रति समर्पित प्रभु (कृष्ण) – वीर, दृढ़चित्त – कदाचित भय व लज्जा से आक्रांत हो सत्यभामा के निवास पंहुचे।

#Viloma_Kavya
हितोपदेशः - HITOPADESHAH

मूल श्लोकः:

आराध्यमानो नृपतिः प्रयत्नात्
न तोषमायाति किमत्र चित्रम्।।
अयं त्वपूर्वं प्रतिमाविशेषो
यः सेव्यमानो रिपुतामुपैति।। 391/144।।

अर्थः:

बहुत प्रयत्न करने के बाद भी राजा संतुष्ट नहीं होता, इसमें आश्चर्य की बात क्या है? यह राजा एक अनौखी प्रतिमा के समान है, जिसकी पूजा करने पर भी वह शत्रुता ही उत्पन्न करता है।

Translation:

Even after being served with great efforts, the king remains dissatisfied. What is surprising in this? The king is like a unique idol, which, despite being served, turns into an enemy.

MEANING:-

By seeing whose Vrindavanam, the sins get reduced, by applying the mud of whose Vrindavanam, the three kinds of miseries of life destroy, by serving of whose Vrindavanam the people of the earth get the Vidya and bliss, such shri Brahmanyatirthaguru may be to get relief to me from all the bad omens.

ॐ नमो भगवते हयास्याय।

© Sanjeev GN #Subhashitam
Forwarded from kathaaH कथाः
मे २०१९ सम्भषणसन्देश:
ओ३म्

१८७. संस्कृत वाक्याभ्यासः

अद्य एका विमतिः अभवत् ।
= आज एक गैरसमझ ( मिसअंडरस्टैंडिंग) हो गई।

सः हसति स्म
= वह हँस रहा था।

अहं चिन्तितवान् मयि हसति।
= मैंने सोचा मुझपर हँस रहा है।

सः आहूतवान्।
= उसने बुलाया ।

अहं चिन्तितवान् माम् आह्वयति।
= मैंने सोचा मुझे बुला रहा है।

सः पृष्टवान् – ” कथम् अस्ति ?”
= उसने पूछा – कैसे हो ?

अहम् उक्तवान् – कुशली अस्मि।
= मैंने कहा – कुशल हूँ।

वस्तुतः सः वितारेण वार्तालापं करोति स्म।
= वास्तव में वह ब्लुटूथ से बात कर रहा था।

अहं तस्य वितारं न दृष्टवान्।
= मैंने उसका ब्लुटूथ नहीं देखा था

अतएव मम विमतिः अभवत् ।
= इसलिये मुझे नासमझी हो गई।

यदाकदा विमतिः भवति
= कभी कभी नासमझ हो जाती है ।

ओ३म्

१८८. संस्कृत वाक्याभ्यासः

ओह … सार्ध अष्टवादनं जातम्।
= ओह … साढ़े आठ बज गए

अधुना अपि स्नानं न कृतम्
= अभी तक स्नान नहीं किया

प्रौञ्छवस्त्रं कुत्र अस्ति ?
= तौलिया कहाँ है ?

फेनकं कुत्र अस्ति ?
= साबुन कहाँ है ?

द्रोणी अपि रिक्ता अस्ति।
= बाल्टी भी खाली है।

जलं न पूरितम् ।
= पानी नहीं भरा है।

न … न … अद्य स्नानगृहे न गास्यामि।
= नहीं .. आज स्नानघर में नहीं गाऊँगा।

हो..हो … शीघ्रं शीघ्रं जलम् आगच्छ
= हो हो जल्दी जल्दी पानी आओ

मां स्नानं कारय
= मुझे स्नान करा दो

ओ जलदेवता ! ओ जलदेवता !

अभवत् .. स्नानम् … अभवत् ।

= हो गया स्नान हो गया ।

केशतैलं कुत्र ?
= केशतेल कहाँ है ?

कङ्कतं कुत्र अस्ति ?
= कंघा कहाँ है ?

आम् … अहं सिद्ध: ।
= हाँ … मैं तैयार हो गया।

ओ३म्

१८९. संस्कृत वाक्याभ्यासः

सः मां निवेदयति।
= वह मुझसे निवेदन करता है।

अत्र हस्ताक्षरं करोतु।
= यहाँ हस्ताक्षर करिये।

अहं हस्ताक्षरं करोमि।
= मैं हस्ताक्षर करता हूँ ।

सः मम हस्ताक्षरं पश्यति।
= वह मेरे हस्ताक्षर देखता है।

कस्यां भाषायाम् ( लिप्याम् ) अस्ति ?
= किस भाषा में ( लिपि में ) है ?

अहम् – देवनागरी-लिप्याम् अस्ति।
= देवनागरी लिपि में है।

सः – देवनागर्यां हस्ताक्षरं करोति।
= देवनागरी में हस्ताक्षर करते हैं

अहम् – आं , हस्ताक्षरं तु मम निधिः ।
= हाँ , हस्ताक्षर तो मेरी निधि है ।

– स्वभाषायामेव हस्ताक्षरं करणीयम् ।
= अपनी भाषा में ही हस्ताक्षर करने चाहिये।

कदापि अन्यस्यां भाषायां हस्ताक्षरं मा करोतु।
= कभी भी अन्य भाषा में हस्ताक्षर न करिये।

– स्वभाषायै आदरं ददातु।
= अपनी भाषा को आदर दीजिये।

ओ३म्

१९०. संस्कृत वाक्याभ्यासः

सः स्वामी अक्षयानन्दः अस्ति।
= वह स्वामी अक्षयानन्द हैं।

सः उत्तरकाश्यां निवसति।
= वो उत्तरकाशी में रहते हैं ।

गङ्गानद्याः तटे तेषाम् आश्रमः अस्ति।
= गङ्गा नदी के तट पर उनका आश्रम है।

सन्यासात् पूर्वं तस्य नाम चन्द्रभूषण शास्त्री आसीत्।
= सन्यास से पहले उनका नाम चंद्रभूषण शास्त्री था।

सः सर्वदा सर्वत्र संस्कृतभाषायाम् एव वदति।
= वह हमेशा सब जगह संस्कृत में ही बात करते हैं।

सः सर्वै: सह संस्कृतभाषायाम् एव वदति।
= वह सबके साथ संस्कृत में ही बात करते हैं।

विंशतिः वर्षेभ्यः पूर्वं सः मम गृहम् आगतवान् ।
= बीस वर्ष पहले वे मेरे घर आए थे।

संस्कृते सम्भाषणं कर्तुं मां प्रेरितवान् आसीत्।
= संस्कृत में बातचीत करने के लिये मुझे प्रेरित किया था।

तेन सह अनेकवारं वार्तालापः भवति।
= उनके साथ अनेक बार बात होती है।

ह्यः एव दूरवाण्या वार्तालापः जातः।
= कल ही फोन से बात हुई।

सः मह्यम् आशीर्वादम् अयच्छत्।
= उन्होंने मुझे आशीर्वाद दिया।

#vakyabhyas