संस्कृत संवादः । Sanskrit Samvadah
4.86K subscribers
3.11K photos
293 videos
308 files
5.89K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
Live stream scheduled for
@samvadah organises संलापशाला - A Sanskrit Voicechat Room

🔰 विषयः - वार्ताः
🗓११/१२/२०२३ ॥ IST ११:०० AM   
🔴 It's recording would be shared on our channel.
📑कृपया दैववाचा चर्चार्थं एतद्विषयम् (कामपि स्थानीयां प्रादेशिकीं राष्ट्रीयां अन्ताराष्ट्रीयां वार्तां वा वदन्तु) अभिक्रम्य आगच्छत।

https://t.me/samvadah?livestream

पूर्वचर्चाणां सङ्ग्रहः अधोदत्तः
https://archive.org/details/samlapshala_
Audio
🚩जय सत्य सनातन 🚩

🚩आज की हिंदी तिथि


🌥️ 🚩युगाब्द-५१२५
🌥️ 🚩विक्रम संवत-२०८०
🚩तिथि - त्रयोदशी सुबह 07:10 तक तत्पश्चात चतुर्दशी (12 दिसम्बर प्रातः 06:24 तक)

दिनांक - 11 दिसम्बर 2023
दिन - सोमवार
अयन - दक्षिणायन
ऋतु - हेमंत
मास - मार्गशीर्ष
पक्ष - कृष्ण
नक्षत्र - विशाखा दोपहर 12:14 तक तत्पश्चात अनुराधा
योग - सुकर्मा रात्रि 08:59 तक तत्पश्चात धृति
राहु काल - सुबह 08:31 से 09:51 तक
सूर्योदय - 07:10
सूर्यास्त - 05:55
दिशा शूल - पूर्व
ब्राह्ममुहूर्त - प्रातः 05:24 से 06:17 तक
निशिता मुहूर्त - रात्रि 12:07 से 01:00 तक
व्रत पर्व विवरण - मासिक शिवरात्रि
Live stream scheduled for
🍃ये भेदं कुर्वते मोहात् आवयोः शिवरामयोः।
कुम्भीपाकेषु पच्यन्ते ते हि कल्पसहस्रकम्।।

🔆 ये जनाः शिवरामयोः भेदं कर्तुं प्रयतन्ते कः श्रेष्ठतरः इति वचन्ति ते सहस्रं वर्षाणि यावत् नरके कुम्भीपाके पच्यन्ते।

Those who due to igorance discriminate between us, Shiva and Rama, suffer in Kumbhipaka for thousands Kalpas..

#Subhashitam
अव्यय
---------
(१)अब से ------
अब से कुछ ही क्षणों में आप सुनेंगे
= इदानीं किञ्चिदेव एव क्षणान्तरं यूयं सन्दिष्टं श्रोष्यथ।

(२)अभी भी---अच्छे शिक्षक अभी भी आदर पाते हैं
= निष्ठावन्त: शिक्षकाः अद्यपर्यन्तमपि आद्रियन्ते।

(३)या--नहीं/कि--नहीं---
क्या आप जानते हैं कि वह लौटेगा या(कि) नहीं
=भवान् जानाति किल स प्रत्यागमिष्यति न वा?

(४) यहां तक कि-----
उसने मेरी बहुत मदद की, यहां तक कि भोजन और वस्त्र भी दिया =
•• स मम भृशं साहाय्यं कृतवान् ,एतदतिरिच्य भोजनं वस्त्रं चापि मह्यं दत्तवान्।
•• स न केवलं मम भृशं साहाय्यमेव कृतवान् , अपितु सहैव भोजनं वस्त्रं च मह्यं दत्तवान्।

(५)शायद ही------
वह शायद ही झूठ बोलती है
= सा कदाचिदव असत्यं वदति।
------------------------------------
(तो)
-----
(६)तो,मैं कह रहा था
= अतः,अहं कथयामि स्म।

(७)तो,हमें भी उनकी तरह एक साथ रहना चाहिए =
••अत:, वयमपि तेषामिव एकीभूय जीवनं यापयेम।
••अत:,अस्माभि: अपि तेषामिव परस्परं मिलित्वा सहैव जीवनयापनीयम्।

(८)हमारे हाथ की एक अंगुली छोटी है तो दूसरी बड़ी है
= अस्मदीयं हस्तस्य एका अङ्गुलिः कनिष्ठिका अन्याश्च वरिष्ठाः।

(९)राम गाता है तो श्याम हंसता है
= रामो गायति श्यामो हसति च।

(१०)वे अगर आपस में झगड़ा करने लगेंगी और परस्पर सहयोग नहीं करेंगी तो कुछ काम नहीं हो पायेगा
=यदि ता: कलहं कृत्वा परस्परं सहयोगं न करिष्यन्ति तर्हि किमपि कार्यं भवितुं न शक्ष्यति।

(११)लोटा उठाना हो तो अंगूठा और अंगुलियां मिल कर उठाती हैं
=यदि करकं उत्थापनीयम् तर्हि अंगुष्ठ: अङ्गुलि: च परस्परं मिलित्वा उत्थापयत:।

(१२)जब वह आयेगा तो मैं जाऊंगा
= यदा स आगमिष्यति तदा अहम् गमिष्यामि।

~उमेशगुप्तः #vakyabhyas
This media is not supported in your browser
VIEW IN TELEGRAM
अहो माधुर्यम्। अहो सामञ्जस्यम्।🧡
कुछ वर्णों को उच्चारित करने के लिए एक से ज्यादा स्थानों की जरूरत होती है।

कण्ठतालु - ए। ऐ॥
गुणसन्धि के नियम के अनुसार - अ + इ = ए। यदि ए यह स्वर अ तथा इ के मिश्रण से बना है तो जाहिर है कि अ तथा इ का संयुक्त उच्चारस्थान ए का होगा। अ का कण्ठ तथा इ का तालु। अतः ए का उच्चार स्थान है कण्ठतालु। ऐ का भी कण्ठतालु ही होगा।

कण्ठौष्ठम् - ओ। औ॥
अ + उ = ओ। अ का उच्चारस्थान कण्ठ है। तथा उ का ओष्ठ है। अतः अ और उ से बने ओ का स्थान कण्ठोष्ठ है।

दन्तोष्ठम् - व्।
व् का उच्चार करने के लिए ओष्ठों के साथ साथ हमारी जीभ किंचित् दांतों की तरफ मुखातिब होती है। अतः व् का उच्चारस्थान दन्तोष्ठ है।

हम जानते ही हैं कि अनुनासिक व्यंजन अपने वर्ग के उच्चारण स्थान के साथ-साथ नासिका की भी मदद लेते हैं। इसलिए अनुनासिक व्यंजनों के दो उच्चारण स्थान होते हैं।

🌐 kakshakaumudi.in
#sanskritlessons
शिक्षकः-- सूर्योदय-कालात्
पूर्वम् उत्तिष्ठति चेत् धनम्, ऐश्वर्यं सर्वं च प्राप्नुमः।🥸
मानवः -- एवं चेत् दैनन्दिन-वार्तापत्रं वितरणं कर्तुं बालकः तु द्विचक्रिकायामेव आगतः न तु BMW यानेन खलु भोः।😉😉

#hasya
अत्र भवान् संस्कृतसमाचारान् लेखित्वा प्रेषयितुम् अर्हति। ततः प्रकाशकाः भवतो नाम्ना सह तत्समाचारं यथामति प्रकाशयिष्यन्ते। अत्र प्रवेशितुं संस्कृतज्ञानम् अनिवार्यम्। कृपया सर्वे शुद्धान् स्वेन च लिखितान् लेखान् एव प्रेषयन्तु।

https://chat.whatsapp.com/GDnVRR09j5CIu8QbCUoJOM
अर्जुन उवाच॥
हृषीकेशं तदा वाक्यमिदमाह महीपते।
सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत।।1.21।। अर्जुनः कम् अवदत्।
Anonymous Quiz
10%
महीपतिं धृतराष्ट्रम्
7%
सञ्जयम्
79%
हृषीकेशम्
4%
रथम्
@samvadah organises संलापशाला - A Sanskrit Voicechat Room

🔰 विषयः - अन्यदेशपरिचयः
🗓१२/१२/२०२३ ॥ IST ११:०० AM   
🔴 It's recording would be shared on our channel.
📑कृपया दैववाचा चर्चार्थं एतद्विषयम् (कस्यचित् अन्यदेशस्य परिचयः कारणीयः) अभिक्रम्य आगच्छत।

https://t.me/samvadah?livestream

पूर्वचर्चाणां सङ्ग्रहः अधोदत्तः
https://archive.org/details/samlapshala_