संस्कृत संवादः । Sanskrit Samvadah
4.4K subscribers
3.04K photos
281 videos
304 files
5.76K links
Daily dose of Sanskrit.

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Download Telegram
@samvadah organises संलापशाला - A Sanskrit Voicechat Room

🔰 विषयः - जलजीवपरिचयः
🗓३०/११/२०२३ ॥ IST ११:०० AM   
🔴 It's recording would be shared on our channel.
📑कृपया दैववाचा चर्चार्थं एतद्विषयम् (कस्यचित् जलजीवस्य परिचयः कारणीयः) अभिक्रम्य आगच्छत।

https://t.me/samvadah?livestream

पूर्वचर्चाणां सङ्ग्रहः अधोदत्तः
https://archive.org/details/samlapshala_
Audio
🚩जय सत्य सनातन 🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२५
🌥️ 🚩विक्रम संवत-२०८०
🚩तिथि - तृतीया दोपहर 02:24 तक तत्पश्चात चतुर्थी

दिनांक - 30 नवम्बर 2023
दिन - गुरुवार
अयन - दक्षिणायन
ऋतु - हेमंत
मास - मार्गशीर्ष
पक्ष - कृष्ण
नक्षत्र - आर्द्रा दोपहर 03:01 तक तत्पश्चात पुनर्वसु
योग - शुभ रात्रि 08:15 तक तत्पश्चात शुक्ल
राहु काल - दोपहर 01:49 से 03:11 तक
सूर्योदय - 07:03
सूर्यास्त - 05:53
दिशा शूल - दक्षिण दिशा में
ब्राह्ममुहूर्त - प्रातः 05:18 से 06:10 तक
निशिता मुहूर्त - रात्रि 12:02 से 12:55 तक
व्रत पर्व विवरण -संकष्टी चतुर्थी
🍃दश धर्मं न जानन्ति धृतराष्ट्र निबोध तान्। मत्तः प्रमत्तः उन्मत्तः श्रान्तः क्रुद्धो बुभुक्षितः ॥
त्वरमाणश्च लुब्धश्च भीतः कामी च ते दश। तस्मादेतेषु सर्वेषु न प्रसज्जेत पण्डितः ॥

🔆 व्यसनेन यघ मत्तः उपेक्षाधारकः उन्मत्तः श्रान्तः क्रोधी त्वरमाणः लोभी भीतः तथा कामासक्तः एते दशप्रकारकाः जनाः धर्मविषये विवेकहीनाः भवन्ति अतः एतैः सह सहवासः न अपेक्षितः सज्जनानां कृते।

दस प्रकार के लोग धर्म-विषयक बातों को महत्त्वहीन समझते हैं । ये लोग हैं - नशे में धुत्त व्यक्ति, लापरवाह, पागल, थका-हारा व्यक्ति, क्रोध, भूख से पीड़ित, जल्दबाज, लालची, डरा हुआ तथा काम पीड़ित व्यक्ति । विवेकशील व्यक्तियों को ऐसे लोगों की संगति से बचना चाहिए । ये सभी विनाश की और ले जाते हैं ।
(विदुर नीति )

#Subhashitam
अनुमतिः दीयताम्।
कः कर्ता भवेत्।
Anonymous Quiz
18%
त्वया
24%
मया
20%
तेन
11%
युष्माभिः
28%
सर्वे विकल्पाः
हम वो आखरी पीढ़ी के लोग हैं जिन्होंने कूलर, एसी या हीटर के बिना ही बचपन गुज़ारा है और बिजली के बिना भी गुज़ारा किया है।
•• वयम् अन्तिमयुगस्य एतादृशा: जनाः स्मः ये बाल्यकालं शीतकं, वातनियंत्रकं उष्णीकरणीं वा विना यापितवन्तः तथा विद्युतं विना अपि जीवनयापनम् कृतवन्त: सन्ति।

हम निश्चित ही वो आखिर लोग हैं, जिन्होंने चांदनी रातों में रेडियो पर BBC की ख़बरें, विविध भारती, आल इंडिया रेडियो और बिनाका जैसे प्रोग्राम सुने हैं।
•• वयं निश्चितरूपेण एतादृशा: अन्तिमाः जनाः स्मः ये आकाशवाणीयन्त्रै: चन्द्रप्रकाशितरात्रौ BBC news, Vividh Bharati, All इसIndia Radio, Binaca इत्यादीन् कार्यक्रमान् श्रुतवन्तः सन्ति।

हम वो आखरी लोग हैं, जिन्होंने गोदरेज सोप की गोल डिबिया से साबुन लगाकर शेव बनाई है। जिन्होंने गुड़ की चाय पी है। काफी समय तक सुबह काला या लाल दंत मंजन या सफेद टूथ पाउडर इस्तेमाल किया है।
•• वयं अन्तिमाः एतादृशा: जनाः स्मः ये गोदरेजचिह्नस्य गोलकफेनकं प्रयोज्य मुखस्य क्षौरकर्म कृतवन्त: सन्ति,ये गुडचायं पीतवन्त: सन्ति ,यै: दीर्घकालं यावत् कृष्णदन्तचूर्णं, रक्तदन्तचूर्णं वा शुक्लदन्तचूर्णं वा प्रभाते चिरं प्रयुक्तम् अस्ति।

हम वो आखरी लोग हैं जिन्होंने अपने स्कूल के सफ़ेद केनवास शूज़ पर खड़िया का पेस्ट लगा कर चमकाया हैं।
•• वयं अन्तिमा: एतादृशा: जना: स्म: ये स्वविद्यालयस्य श्वेतस्थूलपटस्य उपानहे कक्खटीलेपनं कृत्वा देवयितवन्त: सन्ति।

हम वही पीढ़ी के लोग हैं जिन्होंने अपनों के लिए अपने जज़्बात खतों में आदान प्रदान किये हैं ।
•• वयं तस्यैव वंशावल्या: एतादृशा: जना: स्म: ये स्वप्रियानां कृते स्वभावनानाम् आदानप्रदानं पत्रै: कृतवन्त: सन्ति।

हम वो आखरी पीढ़ी के लोग हैं जिन्होंने कम या बल्ब की पीली रोशनी में होम वर्क किया है और नावेल पढ़े हैं।
•• वयम् अन्तिमवंशावल्या: एतादृशा: जना: सन्ति ये विद्युतकूप्या: न्यूनप्रकाशे पीतप्रकाशे वा गृहकार्यान् कृतवन्त: सन्ति तथा उपन्यासान् पठितवन्त: सन्ति।

हम वो आखरी लोग हैं जो अक्सर अपने छोटे बालों में सरसों का ज्यादा तेल लगा कर स्कूल और शादियों में जाया करते थे।
•• वयम् अन्तिमा: एतादृशा: जना: सन्ति ये प्रायश: लघुकेशेषु बहु सर्षपतैलं प्रयोजित्वा विद्यालयं विवाहसमारोहेषु गच्छन्ति स्म।

हम वो आखरी पीढ़ी के लोग हैं जिन्होंने स्याही वाली दावात या पेन से कॉपी, किताबें, कपड़े और हाथ काले और नीले किये है।
•• वयम् अंतिमवंशावल्या: एतादृशा: जना: स्म: ये मषिकूप्या मषिलेखन्या वा अभ्यासपुस्तिका: च पुस्तकानि च वस्त्राणि च हस्तौ च कृष्णवर्णं नीलवर्णं च कृतवन्त: सन्ति।

हम वो आखरी लोग हैं, जिन्होंने टीचर्स से मार खाई है।
•• वयं अन्तिमाः एतादृशा: जनाः स्मः ये शिक्षकैः ताडिताः सन्ति।

हम वो आखरी लोग हैं जो मोहल्ले के बुज़ुर्गों को दूर से देख कर नुक्कड़ से भाग कर घर आ जाया करते थे।
•• वयं अन्तिमाः एतादृशा: जनाः स्मः ये दूरतः स्थानीयक्षेत्रस्य वृद्धान् दृष्ट्वा वीथिकाया: कोणात् पलायित्वा गृहम् आगच्छन्ति स्म।

~उमेशगुप्तः #vakyabhyas
This media is not supported in your browser
VIEW IN TELEGRAM
संवादभाषा संस्कृतम्।
अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम्।
पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम्।।1.10।।
केषां बलं पर्याप्तम् उच्यते अत्र।
Anonymous Quiz
33%
भीष्मादीनाम्।
46%
पाण्डवानाम्।
13%
धार्तराष्ट्राणाम्।
9%
अस्माकम्।
Particles स्म and पुरा used with लट् लकार convert it into अनद्यतन past.
e.g.
मम पिता एवं वदति स्म (= अवदत्) ।
अहं पुरा तत्र वसामि (= अवसम्) ।

Particles यावत् and पुरा convert लट् लकार to अनद्यतन future.
e.g.
त्वं यावत् सुखं लभसे (= लब्धासे)
मोदी हि जयति पुरा (= जेता)

#sanskritlessons
Live stream scheduled for
@samvadah organises संलापशाला - A Sanskrit Voicechat Room

🔰विषयः - सुभाषितादीनि
🗓०१/१२/२०२३ ॥ IST ११:०० AM   
🔴 It's recording would be shared on our channel.
📑कृपया दैववाचा चर्चार्थं एतद्विषयम् (संस्कृतकथां, सुभाषितं, हास्यकणिकां ,स्वस्य कञ्चित् उत्तमम् अनुभवं , प्रेरकप्रसङ्गं ,लौकिकन्यायं वा वदन्तु) अभिक्रम्य आगच्छत।


https://t.me/samvadah?livestream

पूर्वचर्चाणां सङ्ग्रहः अधोदत्तः
https://archive.org/details/samlapshala_
संस्कृत संवादः is organising संलापशाला - A Sanskrit Voicechat Room on WhatsApp.

🔰परीक्षणम्
🗓०१/१२/२०२३ ॥ IST १२:०० PM   
📑कृपया दैववाचा चर्चार्थं द्वादशवादने आगच्छत।

https://call.whatsapp.com/voice/AE6cHdGSedWsmE6Fmc1yKz

पूर्वचर्चाणां सङ्ग्रहः अधोदत्तः
https://archive.org/details/samlapshala_
Audio