संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
Forwarded from संस्कृत संवादः । Sanskrit Samvadah (मोहित डोकानिया)
👷🏻Will you help me in managing this telegram channel? You just have to copy/paste some posts from internet daily. Please apply only if you are very active on telegram. Comment or DM me if interested.🪴

👷🏻क्या आप इस टेलीग्राम चैनल की संचालन में मेरी सहायता करेंगे? आपको बस इंटरनेट से कुछ चीजें कॉपी-पेस्ट करनी है। यदि आप टेलीग्राम पर बहुत सक्रिय रहते हो तभी बतायें। यदि आप सज्य है तो कॉमेंट या मुझे डीएम कीजिये।🪴
🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द - ५१२३
🌥️ 🚩विक्रम संवत - २०७८
🚩तिथि - सप्तमी रात्रि 12:46 तक तत्पश्चात अष्टमी

दिनांक - 01 जून 2021
दिन - मंगलवार
शक संवत - 1943
अयन - उत्तरायण
ऋतु - ग्रीष्म
मास - ज्येष्ठ
पक्ष - कृष्ण
नक्षत्र - धनिष्ठा शाम 04:06 तत्पश्चात शतभिषा
योग - वैधृति 02 जून रात्रि 03:02 तक तत्पश्चात विष्कम्भ
राहुकाल - शाम 03:57 से शाम 05:37 तक
सूर्योदय - 05:57
सूर्यास्त - 19:15
दिशाशूल - उत्तर दिशा में
Subscribe to सुधर्मा संस्कृत दैनिक समाचारपत्र @₹600/year from here
https://sudharmasanskritdaily.in/subscribe/
🍃 मारमं सुकुमाराभं रसाज आप नृताश्रितं।
काविरामदलाप गोसम अवामतरा नते ॥ ६॥


🔸लक्ष्मीपति नारायण के सुन्दर सलोने, तेजस्वी मानव अवतार राम का वरण, रसाजा (भूमिपुत्री) - धरातुल्य धैर्यशील, निज वाणी से असीम आनन्द प्रदाता, सुधि सत्यवादी सीता – ने किया था।


🍃 तेन रातम् अवाम अस गोपालात् अमराविक।
तं श्रित नृपजा सारभं रामा कुसुमं रमा ॥ ६॥


🔸नारद द्वारा लाए गए, देवताओं के रक्षक, निज पति के रूप में प्राप्त, सत्यवादी कृष्ण, के द्वारा प्रेषित, तत्वतः (वास्तव में) उज्जवल पारिजात पुष्प को नृपजा (नरेश-पुत्री) रमा (रुक्मिणी) ने प्राप्त किया।

#Viloma_Kavya
चाणक्य नीति ⚔️
✒️ चतुर्दशः अध्याय

♦️श्लोक :- १८

तावन्मौनेन नीयन्ते कोकिलश्वैव वासराः।
यावत्सर्वं जनानन्दायिनी वाङ् न प्रवर्तते।।१८।।

♦️भावार्थ - जब तक सब मनुष्यों को आनन्द प्रदान करने वाली बसन्त ऋतु आरम्भ होती है, तब तक कोयलों द्वारा अपने दिन- मौन रहकर बिताए जाते हैं।

#Chanakya
Forwarded from kathaaH कथाः
मे २०१५ सम्भाषणसन्देशः
ओ३म्
२५९ संस्कृत वाक्याभ्यासः

एकस्य विवाहसमारोहः चलति।
= एक का विवाह समारोह चल रहा है

वरयात्रा निर्गच्छति ।
= बारात निकल रही है।

वादित्राः वाद्यानि वादयन्ति।
= बैंड वाले वाद्य बजा रहे हैं ।

केवलम् एकः एव युवकः नृत्यति।
= केवल एक ही युवक नाच रहा है।

वरस्य पिता अवदत्।
= वर का पिता बोला

किमर्थं सर्वे न नृत्यन्ति ?
= सभी क्यों नहीं नाच रहे हैं ?

मातुल! आगच्छतु ।
= मामाजी आईये।

मातुलानि ! आगच्छतु।
= मामीजी आईये।

मातृस्वसा ! आगच्छतु।
= मौसीजी आईये।

भ्रातः ! आगच्छतु।
= भैया ! आईये

भ्रातृजाया ! आगच्छतु।
= भाभीजी आईये।

आहा , अधुना तु सर्वे नृत्यन्ति।
आहा , अब तो सब नाच रहे हैं।

ओ३म्
२६० संस्कृत वाक्याभ्यासः

मम माता विविधप्रकाराणां संधानं निर्माति स्म।
= मेरी माँ विविध प्रकार के अचार बनाती थीं

अपक्वाम्रस्य अम्लीयं संधानम्
= कच्चे आम का खट्टा अचार

अपक्वाम्रस्य मधुरं संधानम्
= कच्चे आम का मीठा अचार।

अपक्वाम्रस्य संमृदम् ( छिन्नकम् )अपि निर्माति स्म।
= कच्चे आम का छुन्ना भी बनाती थीं

केचन जनाः श्लेष्मातकस्य संधानं निर्मान्ति।
= कुछ लोग लसोड़े का अचार बनाते हैं

मम भगिनी शाकानां संधानं निर्माति।
= मेरी जीजी सब्जियों का अचार बनाती हैं।

लशुनस्य अपि संधानं भवति।
= लहसुन का भी अचार होता है।

एकदा हिंगोः संधानं खादितवान् अहम्
= एक बार मैंने हींग का अचार खाया।

अपक्वे आम्रे हिंगू स्थाप्यते।
= कच्ची केरी में हींग डाली जाती है।

सिंधी जनाः पलाण्डोः संधानं निर्मान्ति।
= सिंधी लोग प्याज का अचार बनाते हैं

मह्यं संधानं रोचते।
= मुझे अचार पसंद है।

ओ३म्

२६१ संस्कृत वाक्याभ्यासः

सः बहु चिन्तामग्नः अस्ति।
= वह बहुत चिन्ता में है।

सः बहु स्थानतः ऋणं स्वीकृतवान्।
= उसने बहुत जगहों से ऋण लिया है।

सः चिन्तयति।
= वह विचारता है।

कदा ऋणमुक्तः भविष्यामि।
= कब ऋण से मुक्त होऊँगा ।

सुरेशाय पञ्चाशत्सहस्र रुप्यकाणि देयानि सन्ति।
= सुरेश को पचास हजार देने हैं

विक्रमसिंहाय नवतिसहस्र रुप्यकाणि देयानि सन्ति।
= विक्रमसिंह को नब्बे हजार देने हैं ।

वित्तकोषतः अपि एकलक्षं स्वीकृतवान्।
= बैंक से एक लाख लिया है।

प्रतिमासं ऋणभागं ददामि।
= हरमहिने हप्ता भरता हूँ।

सत्यं वदानि , ऋणं कदापि न स्वीकरणीयम् ।
= सच कहूँ , ऋण कभी नहीं लेना चाहिये।

धनम् आगच्छति तदा बहु सुखमयं भासते।
= धन आता है तब बहुत सुखमय लगता है

यदा प्रत्यर्पणीयं भवति तदा कष्टम् अनुभूयते।
= जब लौटाना होता है तब कष्ट अनुभव होता है।

ओ३म्

२६२ संस्कृत वाक्याभ्यासः

सा मयि कियत् स्निह्यति स्म।
= वह मुझे कितना प्यार करती थी।

सा मम विषये सर्वं जानाति स्म।
= वह मेरे बारे में सब कुछ जानती थी

अहं कदा उत्तिष्ठामि?
= मैं कब उठता हूँ

अहं कदा कार्यालयं गच्छामि?
= मैं कब कार्यालय जाता हूँ।

मम मित्राणि कानि सन्ति ?
= मेरे मित्र कौन हैं

अहं किं पठामि ?
= मैं क्या पढ़ता हूँ

अहं कदा भोजनम् इच्छामि ?
= मैं कब भोजन चाहता हूँ

सा मम रुचिं जानाति स्म
= वह मेरी रुचि जानती थी

सा मम माता अस्ति
= वह मेरी माँ है

अद्य मम मातुः पुण्यतिथिः अस्ति।
= आज मेरी अम्माजी की पुण्यतिथि है

मम मातृचरणयोः सादरं प्रणमामि अहम्
= मैं माँ के चरणों में सादर नमन करता हूँ।

ओ३म्

२६३ संस्कृत वाक्याभ्यासः

अहं हरिद्वारं गच्छामि।
= मैं हरिद्वार जा रहा हूँ।

कः कः चलितुम् इच्छति ?
= कौन कौन चलना चाहता है ?

का का चलितुम् इच्छति ?
= कौन कौन चलना चाहती हैं ?

कः कः चलिष्यति ?
= कौन कौन चलेगा ?

का का चलिष्यति ?
= कौन कौन चलेंगी ?

प्रीतिः – अहं चलिष्यामि ।
= मैं चलूँगी ।

प्रद्युम्नः – अहं चलिष्यामि
= मैं चलूँगा।

प्रियंका चलिष्यति।
= प्रियंका चलेगी ।

भार्गवः चलिष्यति।
= भार्गव चलेगा।

जगदीशः अपि चलिष्यति।
= जगदीश भी चलेगा।

सुमित्रा अपि चलिष्यति।
= सुमित्रा भी चलेगी ।

नन्दिनी न चलिष्यति।
= नन्दिनी नहीं चलेगी।

नन्दिनी मीनाक्षीपुरं गमिष्यति।
= नन्दिनी मीनाक्षीपुर जाएगी।

अस्तु , ये चलिष्यन्ति तेषाम् आरक्षणं कारयामि।
= ठीक है , जो चलेंगे उनका आरक्षण करवाता हूँ।


#Vakyabhyas
शिक्षकः—-यः श्रोतुं न शक्नोति तं वयं किं वदामः diflucan cena??🤔

एकः छात्रः—किमपि वदन्तु

सः न श्रोष्यति।
😁😆😂🤣😆😁🤣😂

#hasya
हितोपदेशः - HITOPADESHAH

श्लोकः:

कोऽर्थान्प्राप्य न गर्वितो विषयिणः कस्यापदोऽस्तं गताः।
स्त्रीभिः कस्य न खण्डितं भुवि मनः को वास्ति राज्ञां प्रियः।
कः कालस्य भुजान्तरं न च गतः कोऽर्थी गतो गौरवं।
को वा दुर्जनवागुरासु पतितः क्षेमेण यातः पुमान्। 388/141।

अर्थः:

कौन ऐसा है जिसने संपत्ति पाकर गर्व नहीं किया? किस विषयासक्त व्यक्ति की समस्याएँ समाप्त हुईं हैं? इस धरती पर किसका मन स्त्रियों द्वारा विचलित नहीं हुआ है? राजा का प्रिय कौन नहीं है? काल के हाथों से कौन नहीं गुजरा? कौन भिखारी सम्मान प्राप्त कर सकता है? और कौन व्यक्ति दुर्जनों के कपट में फंसकर सुरक्षित लौटा है?

MEANING:

Who hasn’t become arrogant after acquiring wealth? Whose troubles have been diminished despite being lustful? Whose mind has not been disturbed by women in this world? Who is not beloved to kings? Who has not been seized by the grasp of time? Who among beggars receives respect? And who has returned safely after falling into the deceit of the wicked?

ॐ नमो भगवते हयास्याय।

#Subhashitam
June 1, 2021

 ब्रिट्टने कोविडस्य तृतीयतरङ्गः उद्भूतः इति विदग्धाः। 

  लण्टन्> ब्रिट्टनराष्ट्रे कोविड्रोगस्य तृतीयतरङ्गः आरब्ध इति तत्रस्थः गवेषकः सर्वकारस्य उपदेशकः प्रोफ.रविगुप्तः अब्रवीत्। भारते अधिगतस्य कोरोणावैराणोः रूपान्तरमेव इदानीं यू केमध्ये तृतीयतरङ्गाय कारणभूतमिति तेनोक्तम्। पिधानमभिव्याप्य तीव्रनियन्त्रणानि आवश्यकानि। नोचेत् अवस्था आशङ्काजनका भविष्यति इति पर्यावरणसचिवेन जोर्ज् यूस्टिस् इत्यनेनापि निगदितम्।

    गतदिने अनुस्यूततया षष्ठदिनेऽपि त्रिसहस्राधिकानि कोविड्प्रकरणानि प्रतिदिनमावेदितानि। किन्तु मरणानि नावेदितानि।

~ संप्रति वार्ता