संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
संस्कृत संवादः । Sanskrit Samvadah
Grammatical Numbers are known as वचनानि (vacanāni) in Sanskrit. These basically denote the number of something in a sentence. Grammatical numbers are of three types.  1. एकवचनम् (ekavacanam) i.e. Singular,  2. द्विवचनम् (dvivacanam) i.e. Dual and  3. बहुवचनम्…
To explain the above details a little better, we will look at the following sentence as an example. “The boy is reading.”

The above sentence in all grammatical numbers will be formed the following way.

In एकवचनम् (ekavacanam) i.e. Singular it will be बालकः पठति। (bālakaḥ paṭhati।), which means, “The boy is reading“.

In द्विवचनम् (dvivacanam) i.e. Dual it will be बालकौ पठतः। (bālakau paṭhataḥ।), which means, “Two boys are reading“.

In बहुवचनम् (bahuvacanam) i.e. Plural it will be बालकाः पठन्ति। (bālakāḥ paṭhanti।), which means, “Many boys are reading“.

Note: In English, there are two types of grammatical numbers i.e. Singular and Plural. However, in Sanskrit, apart from Singular and Plural grammatical numbers there is this additional grammatical person i.e. Dual. In Sanskrit, when two of something needs to be shown, द्विवचनम् (dvivacanam) i.e. Dual is used and not बहुवचनम् (bahuvacanam) i.e. Plural.

🌐 Sanskritwisdom.com
#sanskritlessons
यदा कदाचित् भवन्त: स्वस्य पुत्रपुत्रीभ्य: क्रुध्यन्ति ... तदा किमपि न उच्यताम्।

किञ्चित्कालं क्रोधं नियन्त्र्यताम्।

अनन्तरं भवन्त: रागामहोदयस्य भावचित्रं पश्यन्तु।

पुन: चिन्तयन्तु।

एतस्य पितामही पिता च उभावपि "प्रधानमन्त्रिणौ" आस्ताम् !!!!

एतस्य माता खाङ्ग्रेसदलस्य अध्यक्षा आसीत्।

एवं सत्यपि स: जीवनध्येयं न प्राप्तवान्।

तस्य माता तस्य विवाहकरणेऽपि असमर्था अस्ति।

तर्हि भवन्त: किन्निमित्तं चिन्ताम् आवहन्ति?

किमपि भवतु नाम, भवताम् पुत्रपुत्र्य: तदपेक्षया लक्षगुणितं शोभना: विद्यन्ते।

*एतेन विचारेण भवतां क्रोध: अनुक्षणमेव नश्येत् मनसि च नवोत्साहस्य सञ्चार: अनुभूयेत।*

-------- अभिजित् ।

#hasya
✍🏻 समचतुष्कोणशब्देन वाक्यत्रयं लिख्यताम्।

#Shabdah
Live stream scheduled for
@samskrt_samvadah organises संलापशाला - A Sanskrit Voicechat Room

🔰 विषयः - मूर्तिविवरणम्
🗓०५/१०/२०२३ ॥ IST ११:०० AM   
🔴 It's recording would be shared on our channel.
📑कृपया दैववाचा चर्चार्थं एतद्विषयम् (कस्याश्चित् प्रसिद्धमूर्तेः विवरणं कुर्वन्तु) अभिक्रम्य आगच्छत।

https://t.me/samskrt_samvadah?livestream=b542447e65e9eb58d8

पूर्वचर्चाणां सङ्ग्रहः अधोदत्तः
https://archive.org/details/samlapshala_
Sri Suktam
Challakere Brothers
🚩जय सत्य सनातन 🚩

🚩आज की हिंदी तिथि


🌥️ 🚩युगाब्द-५१२५
🌥️ 🚩विक्रम संवत-२०८०
🚩तिथि - सप्तमी पूर्णरात्रि तक

दिनांक - 05 अक्टूबर 2023
दिन - गुरुवार
शक संवत् - 1945
अयन - दक्षिणायन
ऋतु - शरद
मास - आश्विन
पक्ष - कृष्ण
नक्षत्र - मृगशिरा रात्रि 07:40 तक तत्पश्चात आर्द्रा
योग - व्यतिपात प्रातः 05:43 तक तत्पश्चात वरियान
राहु काल - दोपहर 01:57 से 03:26 तक
सूर्योदय - 06:32
सूर्यास्त - 06:24
दिशा शूल - उत्तर दिशा में
ब्राह्ममुहूर्त - प्रातः 04:55 से 05:44 तक
निशिता मुहूर्त - रात्रि 12:04 से 12:52 तक
व्रत पर्व विवरण - सप्तमी का श्राद्ध
🍃न प्रहृष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियम्‌ ।
स्थिरबुद्धिरसम्मूढो ब्रह्मविद् ब्रह्मणि स्थितः
॥५.२०॥

🔆 यः मनुजः प्रियं वस्तु प्राप्य अतिहर्षितः न भवति तथैव न च अप्रियं प्राप्य न दुःखितः भवति तादृशः संशयमुक्तः ब्रह्मज्ञानी परब्रह्मणि स्थितः भवति सर्वदा।

(जो पुरुष) प्रिय को प्राप्त कर हर्षित न हो और अप्रिय को पाकर उद्विग्न न हो, (वह) स्थिरबुद्धि संशयरहित ब्रह्मवेत्ता पुरुष परब्रह्म परमात्मा में (एकीभाव से) स्थित है।

#Subhashitam
भारतदेशं प्रयातः स्म यदि समयः अप्राप्स्यत चेत्।
वाक्ये कति क्रिया पदानि सन्ति।
Anonymous Quiz
59%
द्वे
13%
एकम्
18%
त्रीणि
10%
न सन्ति
कबूतर शीशे में अपनी शक्ल देखकर पहचान जाते हैं। ऐसे गिने-चुने ही जीव हैं जो खुद की शक्ल शीशे में पहचान लेते हैं।
••दर्पणे मुखं दृष्ट्वा कपोता: परिचिन्वन्ति।एतादृशाः प्राणिनः कतिचन एव सन्ति ये दर्पणे आत्मन: परिचिन्वन्ति।

कबूतर 6,000 फीट तक की ऊंचाई पर उड़ सकते हैं। हवा में उड़ने की इनकी औसत रफ्तार 77.6 मील प्रति घंटे की होती है।
••कपोता: षड्सहस्राणि फीटपर्यन्तं उड्डयितुं शक्नुवन्ति।तेषाम् उड्डयनस्य वायुवेग: षड् दशांशोत्तर सप्तसप्तति: मीलप्रतिघण्टा अस्ति।

कबूतर एक दिन में 600 मील की दूरी तय करके वापस अपने ठिकाने पर आ सकते हैं।
••कपोता: एकस्मिन् दिने षड्शतानि मीलपर्यन्तं दूरं गत्वा स्वगन्तव्यस्थानं प्रति आगन्तुं शक्नुवन्ति ।

कहा जाता है कबूतर इंसानों के डाकिया थे। ब्रिटिशकाल में संदेश पहुंचाने के लिए कबूतरों का इस्तेमाल किया जाता था।
•• कपोताः मनुष्याणां सन्देशवाहका: आसन् इति कथ्यते ।आङ्ग्लकाले सन्देशप्रसारणार्थं कपोतानाम् उपयोगो भवति स्म ।

कबूतर बहुत संवेदनशील पक्षी है। प्राकृतिक आपदाओं की जानकारी कबूतरों को समय से पहले हो जाती है।
•• कपोतः अतीव संवेदनशीलः पक्षी अस्ति।कपोताः प्राकृतिकविपदां विषये पूर्वमेव सूचनां प्राप्नुवन्ति।

कबूतर अपने परिवार में एक समुदाय के रूप में रहते हैं । इसी वजह से ये हमेशा झुंड में रहते हैं।
•• कपोताः स्वकुटुम्बे समुदायरूपेण निवसन्ति ।अत एव ते सर्वदा समूहेषु निवसन्ति।

------------------------------------------------------------

नवरात्र के पावन अवसर पर हरिद्वार में जाकर मां मनसा देवी का अवश्य दर्शन कीजिए।
••नवरात्रस्य पावनावसरे हरिद्वारं गत्वा मातु: मनसादेव्या: दर्शनम् अवश्यं कुर्यात्।

माना जाता है कि समुद्र मंथन के बाद अमृत की कुछ बूंदें यहां पर गिरी थी।
••समुद्रस्य मथनानन्तरं केचन त्रिदशाहारबिन्दव: अत्र पतिताः बभूवु इति जनश्रुतिरस्ति।

मां मनसा देवी हर भक्त की मनोकामना को पूरा करती हैं।
••माता मनसादेवी प्रत्येकं भक्तस्य मनोरथं पूर्णं करोति।

~उमेशगुप्तः

#vakyabhyas
Sanskrit Grammatical Genders:
Grammatical genders are known as लिङ्गानि (liṅgāni) in Sanskrit. There are word forms that are dependent on the grammatical number, grammatical gender, case and ending of that particular word. All of these factors come together to create a particular form of the word.

Grammatical genders are of three types: 

1. पुंलिङ्गम् (pulliṅgam) i.e Masculine Gender
2. स्त्रीलिङ्गम् (strīliṅgam) i.e. Feminine Gender and 
3. नपुंसकलिङ्गम् (napuṃsakaliṅgam) i.e. Neuter Gender.

🌐 Sanskritwisdom.com
#sanskritlessons
✍🏻 वल्लकन्दुकक्रीडाशब्देन वाक्यत्रयं लिख्यताम्।

#Shabdah
अद्य संलापशालायाः अवकाशः वर्तते।
Forwarded from रामदूतः — The Sanskrit News Platform (ॐ पीयूषः)
🚩जय सत्य सनातन 🚩

🚩आज की हिंदी तिथि


🌥️ 🚩युगाब्द-५१२५
🌥️ 🚩विक्रम संवत-२०८०
🚩तिथि - सप्तमी सुबह 06:34 तक तत्पश्चात अष्टमी

दिनांक - 06 अक्टूबर 2023
दिन - शुक्रवार
शक संवत् - 1945
अयन - दक्षिणायन
ऋतु - शरद
मास - आश्विन
पक्ष - कृष्ण
नक्षत्र - आर्द्रा रात्रि 09:32 तक तत्पश्चात पुनर्वसु
योग - परिघ 07 अक्टूबर प्रातः 05:31 तक तत्पश्चात शिव
राहु काल - सुबह 10:59 से 12:28 तक
सूर्योदय - 06:33
सूर्यास्त - 06:23
दिशा शूल - पश्चिम दिशा में
ब्राह्ममुहूर्त - प्रातः 04:56 से 05:44 तक
निशिता मुहूर्त - रात्रि 12:04 से 12:52 तक
व्रत पर्व विवरण - अष्टमी का श्राद्ध, जीवित्पुत्रिका व्रत

#panchang