संस्कृत संवादः । Sanskrit Samvadah
4.86K subscribers
3.11K photos
293 videos
308 files
5.89K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
🍃मत्तः प्रमत्तश्चोन्मत्तः श्रान्तः क्रुद्धो बुभुक्षितः ।
लुब्धो भीरुस्त्वरायुक्तः कामुकश्च न धर्मवित्


🔆प्रमत्तेन पूर्णः श्रान्तः क्रुद्धः बुभुक्षितः लोभी भीरुः त्वरां यः करोति सदा यः कामभावनया पूर्णः एतादृशः न कदापि धर्मं ज्ञातुं शक्नोति।

मद में डूबा हुआ अर्थात मदमस्त, अविवेकी (जिसे वस्तुस्थिति का ज्ञान न हो), एवं उन्मादी , श्रान्त , क्रोधित, भूखा, लोभी, कायर, धैर्यहीन, और कामवासना से ग्रस्त व्यक्ति कदापि धर्मवेत्ता नहीं होता।

#Subhashitam
ताटकायाः वधं रावणः अकरोत् अतः सः।
Anonymous Quiz
7%
ताटकरि
21%
ताटकारी
59%
ताटकारिः
13%
ताटकारि
अश्वत्थ:
---------------
हिंदू धर्म में पीपल के पेड़ का विशेष महत्व बताया गया है।
••आर्यधर्मे अश्वत्थवृक्षस्य विशिष्टमहत्त्वं कथितमस्ति।

इसलिए हर व्रत, त्योहार पर पीपल के पेड़ की पूजा और उपाय बताए जाते हैं।
•• अत: प्रत्येकं व्रते उत्सवे च अश्वत्थवृक्षस्य पूजनविधि: बोधिता अस्ति।

पितृपक्ष में इसका पौधा लगाना बहुत ही शुभ माना जाता है।
••पितृपक्षे अस्य पादपारोपणं अतीव सुमङ्गलं मन्यते।

अगर कुंडली में गुरु चांडाल योग हो तो भी पीपल का पौधा जरूर लगाना चाहिए।
••यदि कुण्डल्यां गुरुचाण्डालयोगो भवेत् तर्हि अपि अश्वत्थपादपारोपणम् अवश्यं करणीयम्।

वट:
----
पितृपक्ष में बरगद का वृक्ष भी लगाया जाता है।
•• पितृपक्षे वटवृक्षरोपणमपि क्रियते।

इसे लम्बी उम्र के वरदान और मोक्ष की प्राप्रि के लिए बहुत अच्छा माना जाता है
•• एष दीर्घायुर्मोक्षप्राप्त्यर्थं बहूत्तमं मन्यते।

पितरों की आत्मा की शान्ति के लिए आपको बरगद के पेड़ के नीचे बैठकर भगवान शिव की पूजा करनी चाहिए
••पितॄणाम् आत्मानां शान्तये भवान् वटवृक्षस्य अध: उपविश्य भगवन्तं शिवं पूजयेत्।

तुलसी
------------
तुलसी भगवान विष्णु को बहुत प्रिय है, इसलिए पितृपक्ष में आप तुलसी का एक छोटा सा पौधा भी अपने घर के आंगन में लगा सकते हैं।
•• तुलसीपादपो भगवते विष्णवे अत्यन्तं प्रियोऽस्ति,अतः पितृपक्षे भवान् स्वगृहस्य प्राङ्गणे तुलस्याः एको लघुपादपमपि रोपयितुं शक्नोति।

~उमेशगुप्तः

#vakyabhyas
ऋषिस्मरणम्
● ० ● ० ● ०

महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा ।
मद्भावा मानसा जाता येषां लोक ईमाः प्रजाः ।।

- गीता. १०/६

कश्यपोऽत्रिर्भरद्वाजो विश्वामित्रोऽथ गौतमः।
जमदग्निर्वसिष्ठश्च अरुन्धत्या सहाष्टकाः॥
मूर्तिं ब्रह्मण्यदेवर्षेर्बह्मण्यं तेज उत्तमम्।
सूर्यकोटिप्रतीकाशमृषिवृन्दं विचिन्तयेत्

-वर्षकृत्यदिपक

भृगुर्वसिष्ठः क्रतुरङ्गिराश्च
मनुः पुलस्त्यः पुलहश्च गौतमः।
रैभ्यो मरीचिश्च्यवनश्च दक्षः कुर्वन्तु सर्वे मम सुप्रभातम्॥

- वामनपुराण

ऋषयो मनवो देवा मनुपुत्रा महौजसः।
कलाः सर्वे हरेरेव सप्रजापतयस्तथा॥
-श्री मध्दा. १/३/२७

मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः।
भृगुर्वसिष्ठो दक्षश्च दशमस्तत्र नारदः॥
- श्री मध्दा. ३/१२/२२

सप्त स्वराः सप्त रसातलानि कुर्वन्तु सर्वे मम सुप्रभातम्॥
सप्तार्णवाः सप्त कुलाचलाश्च
सप्तर्षयो द्वीपवनानि सप्त।
भूरादिकृत्वा भुवनानि सप्त
कुर्वन्तु सर्वे मम सुप्रभातम्॥

– वामनपुराण

सप्त ऋषयः प्रतिहिताः शरीरे सप्त रक्षन्ति सदमप्रमादमम्।
सप्तापः स्वयतो लोकमीयुस्तत्र जागृतो अस्वप्नजौ सत्रसदौ च देवौ॥

सत्यमेव जयते नानृतं
सत्येन पन्था विततो देवयानः।
येनाऽऽक्रमन्त्यृषयोह्याप्तकामा
यत्र तत्सत्यस्य परमं निधानम्॥

- मुण्डक. ३/१/६

ज्ञानं चानुयुगं ब्रूते हरिः सिद्धस्वरूपधृक्।
ऋषिरूपधरः कर्मयोगं योगेशरूपधृक्॥

– श्री शुक

अरुधन्तीसहितसप्तर्षिभ्यो नमः।
– यजु

नमः परमर्षिभ्यो नमः परमर्षिभ्यः।
– मुण्डक. २/३/११
🚩जय सत्य सनातन 🚩
🚩आज की हिंदी तिथि

🌥 🚩युगाब्द-५१२५
🌥 🚩विक्रम संवत-२०८०
⛅️ 🚩तिथि - षष्ठी दोपहर 02:14 तक तत्पश्चात सप्तमी

⛅️ दिनांक - 21 सितम्बर 2023
⛅️ दिन - गुरुवार
⛅️ शक संवत् - 1945
⛅️ अयन - दक्षिणायन
⛅️ ऋतु - शरद
⛅️ मास - भाद्रपद
⛅️ पक्ष - शुक्ल
⛅️ नक्षत्र - अनुराधा दोपहर 03:35 तक तत्पश्चात ज्येष्ठा
⛅️ योग - प्रीति रात्रि 01:45 तक तत्पश्चात आयुष्मान
⛅️ राहु काल - दोपहर 02:04 से 03:35 तक
⛅️ सूर्योदय - 06:28
⛅️ सूर्यास्त - 06:38
⛅️ दिशा शूल - दक्षिण दिशा में
⛅️ ब्राह्ममुहूर्त - प्रातः 04:53 से 05:41 तक

#panchang
🔊 New Course Announcement

💐 व्याकरण-शास्त्र-प्रवेशः (Intermediate Level 1) 💐

Prerequisites:
- Must have completed one of the below courses.
    - Gita Pravesha Level 1
    - Kovida
    - Any equivalent courses.
- Able to speak simple sanskrit fluently.

Course Content:
- अष्टाध्यायीपरिचयः
- संज्ञापाठः सूत्रसहितः (लघुसिद्धान्तकौमुदीतः)
- सन्धिपाठः सूत्रसहितः (लघुसिद्धान्तकौमुदीतः)
- इतरविषयाः यथापेक्षम्

More Details: https://sanskrit.today/course/intermediate-level-1-vyakarana-shastra-pravesha/

Please free to share this with your friends/groups.

धन्यवादः
🙏
🍃यो मोहयन्मन्यते मूढो रतेयं मयि कामिनी।
स तस्य वशगो भूत्वा नृत्येत् क्रीडाशकुन्तवत्॥


चाणक्यनीति

🔆 यः अविवेकी जनः केनापि कारणेन विना एवं चिन्तयति यत् इयं सुन्दरी मयि आसक्ता सः तस्याः वशं गत्वा मूढपक्षीवत् तस्याः सङ्केतेषु नृत्यति।

जो व्यक्ति अविवेक के कारण ऐसा समझता है कि यह मनोहर और सुन्दर स्त्री मुझसे मोहित है, वह व्यक्ति उसके वशीभूत होकर मनोरंजन के लिए पाले गए पक्षीकी भांति उसके इशारों पर नाचा करता है।

#Subhashitam
वृध् धातोः क्तप्रत्ययस्य रूपं किम्।
Anonymous Quiz
48%
वर्धितः
31%
वृद्धः
12%
वर्धः
9%
वर्द्धः
संस्कृत संवादः । Sanskrit Samvadah
अश्वत्थ: --------------- हिंदू धर्म में पीपल के पेड़ का विशेष महत्व बताया गया है। ••आर्यधर्मे अश्वत्थवृक्षस्य विशिष्टमहत्त्वं कथितमस्ति। इसलिए हर व्रत, त्योहार पर पीपल के पेड़ की पूजा और उपाय बताए जाते हैं। •• अत: प्रत्येकं व्रते उत्सवे च अश्वत्थवृक्षस्य…
इससे भी आपके पूर्वज प्रसन्न हो जाएंगे।
•• एतेनापि भवत: पूर्वजा: प्रसन्ना भविष्यन्ति।

पर ख्याल रखें कि तुलसी का पौधा मुरझाना नहीं चाहिए।
•• परन्तु मनसि धारयतु यत् तुलसीपादप: शुष्को न भवेत्।

ऐसा होने पर आपको उल्टा परिणाम मिलने लगेंगे
••यदि एतादृशं भवेत् तर्हि भवान् विपरीतपरिणामं प्राप्तुम् आरभन्ते।

अशोक:
---------------
ज्यातिष शास्त्र में अशोक के वृक्ष का भी विशेष महत्व बताया गया है।
••अशोकवृक्षस्य विशिष्टषमहत्त्वमपि ज्योतिषशास्त्रे कथितम् अस्ति।

पितृपक्ष में आप अशोक का पौधा अपने घर के द्वार पर लगा सकते हैं।
••पितृपक्षे भवान् अशोकपादपारोपणं स्वगृहे कर्तुं शक्नोति।

इसे घर के द्वार पर लगाने से घर में नकारात्मक ऊर्जा प्रवेश नहीं करती है
••गृहद्वारे अस्य रोपणेन नकारात्मकशक्ति: गृहे न प्रविशति।

बिल्व:
------------
भगवान शिव को बेल का पौधा बहुत प्रिय है।
••बिल्वपादपो भगवतः शिवस्य कृते अतीव प्रियोऽस्ति।

ऐसा कहते हैं कि पितृपक्ष में इसका पौधा लगाने से पितरों की आत्मा को शांति मिलती है।
••पितृपक्षे एतस्य पादपस्य रोपणेन पितॄणाम् आत्मान: शान्तिं प्राप्नुवन्ति इति कथ्यते।

अमावस्या के दिन भगवान शिव को बेल पत्र अर्पित करने से मन की सारी इच्छाएं पूर्ण हो सकती हैं।
••अमावस्यादिने भगवते शंकराय बिल्वपत्राणि अर्पणेन मनसः सर्वान् कामान् पूरयितुं शक्यते।

~उमेशगुप्तः

#vakyabhyas
Vyoma Linguistic Labs Foundation presents,
*Kathavallari - Collection of Sanskrit Stories (Sanskrit Explanation)*
*कथावल्लरी - संस्कृतकथासङ्ग्रहः (संस्कृतभाषया)*
Start Date - *21st Sept 2023*
Time - *5:00 PM to 6:00 PM* (IST)
By - *Dr. Nagaratna Hegde*
Join now: https://www.sanskritfromhome.org/course-details/kathavallari_sanskrit_explanation-48732
Go Suktam
Challakere Brothers