संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द - ५१२३
🌥️ 🚩विक्रम संवत - २०७८
🚩तिथि - पंचमी 31 मई रात्रि 02:12 तक तत्पश्चात षष्ठी

दिनांक - 30 मई 2021
दिन - रविवार
शक संवत - 1943
अयन - उत्तरायण
ऋतु - ग्रीष्म
मास - ज्येष्ठ
पक्ष - कृष्ण
नक्षत्र - उत्तराषाढा शाम 04:42 तत्पश्चात श्रवण
योग - शुक्ल सुबह 08:31 तक तत्पश्चात ब्रह्म
राहुकाल - शाम 05:36 से शाम 07:16 तक
सूर्योदय - 05:57
सूर्यास्त - 19:14
दिशाशूल - पश्चिम दिशा में
Sanskrit-0655-0700
३०.५ आकाशवाणी संस्कृत
Subscribe to सुधर्मा संस्कृत दैनिक समाचारपत्र @₹600/year from here
https://sudharmasanskritdaily.in/subscribe/
Audio
२९ मे संस्कृत साप्ताहिकी
🍃 रामधाम समानेनम् आगोरोधनम् आस ताम्।
नामहाम् अक्षररसं ताराभाः तु न वेद या ॥ ४॥


🔸राम की अलौकिक आभा - जो सूर्यतुल्य है, जिससे समस्त पापों का नाश होता है – से पूरा नगर प्रकाशित था। उत्सवों में कमी ना रखने वाला यह नगर, अनन्त सुखों का श्रोत तथा तारों की आभा से अनभिज्ञ था (ऊंचे भवन व वृक्षों के कारण)।


विलोम श्लोक :—
🍃 यादवेनः तु भाराता संररक्ष महामनाः।
तां सः मानधरः गोमान् अनेमासमधामराः ॥ ४॥


🔸यादवों के सूर्य, सबों को प्रकाश देने वाले, विनम्र, दयालु, गऊओं के स्वामी, अतुल शक्तिशाली के श्रीकृष्ण द्वारा द्वारका की रक्षा भलीभांति की जाती थी।

#Viloma_Kavya
Forwarded from kathaaH कथाः
सम्भाषणसन्देशः मे २०१०
ओ३म्
२४८ संस्कृत वाक्याभ्यासः

मम राष्ट्रस्य ज्ञानम् अक्षय्यं भवेत्।
= मेरे राष्ट्र का ज्ञान अक्षय रहे।

मम राष्ट्रस्य गौरवम् अक्षय्यं भवेत्।
= मेरे राष्ट्र का गौरव अक्षय रहे।

मम राष्ट्रस्य शौर्यम् अक्षय्यं भवेत्।
= मेरे राष्ट्र का शौर्य अक्षय रहे।

सर्वेषां स्वास्थ्यम् अक्षय्यं भवेत्।
= सबका स्वास्थ्य अक्षय रहे।

सर्वेषां धनम् अक्षय्यं भवेत्।
= सबका धन अक्षय रहे।

अस्माकं पर्यावरणम् अक्षय्यं भवेत्।
= हमारा पर्यावरण अक्षय रहे।

यश-कीर्तिः अक्षया भवेत्।
= यश-कीर्ति अक्षय रहे।

मम ध्यानं अक्षय्यं भवेत् ।
= मेरा ध्यान अक्षय रहे।

अस्माकं स्नेहः अक्षय्यः भवेत्।
= हमारा स्नेह अक्षय रहे।

अक्षय तृतीयापर्वणः कोटिशः मङ्गलकामनाः।

ओ३म्
२४९ संस्कृत वाक्याभ्यासः

यानं न चलति ।
= वाहन नहीं चल रहा है।

चलोपकरणं न आरभते।
= इंजिन नहीं चल रहा है।

पश्यामि किं जातम्।
= देखता हूँ क्या हो गया ।

ईंधनाशये ईंधनम् अस्ति।
= टंकी में ईंधन तो है।

कुञ्चिकाम् अपि स्थापितवान्।
= चाभी भी लगा दी है।

प्रवाहकं कर्षयामि।
= चोक खींचता हूँ।

आम् अभवत्।
= हाँ हो गया।

अधुना यानं चलितम् ।
= अब वाहन चल गया।

कदाचित चलोपकरणं शीतलं जातम्
= शायद ईंजन ठंडा हो गया होगा।

अस्तु , चलामि मम गन्तव्यं प्रति।
= ठीक है , चलता हूँ अपने गंतव्य की ओर

ओ३म्
२५० संस्कृत वाक्याभ्यासः

ग्राहकः – सिक्थवर्तिका अस्ति वा ?
= मोमबत्ती है क्या ?

आपणिकः – अधुना समाप्ता जाता ।
= अब समाप्त हो गई।

– प्रातः आरभ्य अनेके जनाः आगतवन्तः।
= सुबह से अनेक लोग आए।

– सर्वे सिक्थवर्तिकाम् एव क्रीतवन्तः ।
= सबने मोमबत्ती ही खरीदी।

ग्राहकः – अद्य सायं सर्वे विरोधयात्रां निष्कासयिष्यन्ति।
= आज शाम सभी विरोधयात्रा निकालेंगे।

आपणिकः – किमर्थम् ?
= क्यों ?

ग्राहकः – महिलाभिः सह कृतस्य दुष्कर्मणः विरोधं कर्तुम्।
= महिलाओं के साथ हुए दुष्कर्म का विरोध करने के लिये।

आपणिकः – सिक्थवर्तिकया दुष्कर्ता बिभेति वा ?
= मोमबत्ती से कुकर्मी डरता है क्या ?

– दुष्कर्म निवारणीयम् अस्ति चेत् सर्वे शस्त्राणि क्रीणन्तु।
= दुष्कर्म को रोकना है तो सभी शस्त्र खरीदें।

दुष्कर्तारः भेष्यन्ति।
= बुरा काम करने वाले डरेंगे।

ओ३म्
२५१ संस्कृत वाक्याभ्यासः

सा माता बालकं खादयति।
= वह माँ बच्चे को खिलाती है।

किं खादयति ?
= क्या खिलाती है ?

सेरेलेक खादयति वा ?
= सेरेलेक खिलाती है क्या ?

सा मुद्गस्य दालं खादयति।
= वह मूँग की दाल खिलाती है।

हस्तेन संमृद्य खादयति।
= हाथ से मसल के खिलाती है।

बालकः भोजनं चर्वति।
= बालक भोजन चबाता है।

यदा बालकस्य मुखे अन्नं समाप्तं भवति ….
= जब बच्चे के मुख में अन्न समाप्त होता है

तदा सः आ … आ .. वदति ।
= तब वह आ … आ … बोलता है।

माता पुनः खादयति।
= माँ फिर से खिलाती है।

माता शाकम् अपि खादयति।
= माँ सब्जी भी खिलाती है।

माता ओदनम् अपि खादयति।
= माँ चावल भी खिलाती है।

ओ३म्
२५२ संस्कृत वाक्याभ्यासः

माता – उत्तिष्ठ बालक
– उत्तिष्ठ बालिके

पुत्रः – ऊँ… ऊँ … अधुना न

पुत्री – किञ्चिद् काल अनन्तरम् ।

माता – नैव , द्वौ उत्तिष्ठतम् ।

पुत्रः – अद्य शीघ्रमेव सूर्योदयः अभवत्।

माता – सूर्यः तु समये एव उदितः।

– त्वं रात्रौ विलम्बेन शयनं कृतवान्।

– एकवादन पर्यन्तं दूरदर्शनं दृष्टवान्।

पुत्रः – उत्तिष्ठामि अम्ब !

पुत्री – अहम् उत्थितवती ।

सुप्रभातम्।

ओ३म्
२५३ संस्कृत वाक्याभ्यासः

सः प्रतिदिनं पुस्तकं पठति।
= वह हररोज पुस्तक पढ़ता है।

सः वेदान् पठितवान्।
= उसने वेद पढ़ लिये।

सः उपनिषदः पठितवान्।
= उसने उपनिषद् पढ़ लिये।

सः दर्शनानि पठितवान्।
= उसने दर्शन पढ़ लिये।

तस्य गृहे अनेकानि पुस्तकानि सन्ति।
= उसके घर में अनेक पुस्तकें हैं।

सः नूतनानि पुस्तकानि क्रीणाति एव।
= वह नई पुस्तकें खरीदता ही है।

पुस्तकानि तस्मै बहु रोचन्ते।
= पुस्तकें उसे बहुत पसन्द हैं

सम्प्रति सः आयुर्विज्ञानं पठति।
= आजकल वह आयुर्विज्ञान पढ़ रहा है।

पुस्तकानि पठित्वा सः ऊर्जां प्राप्नोति।
= पुस्तकें पढ़कर वह ऊर्जा पाता है।

पुस्तकानि पठित्वा सः ज्ञानं प्राप्नोति।
= पुस्तकें पढ़कर वह ज्ञान पाता है।

अद्य विश्वपुस्तकदिनम् अस्ति।
= आज विश्वपुस्तकदिन है।

सर्वे श्रेष्ठानि पुस्तकानि पठन्तु।
= सब श्रेष्ठ पुस्तकें पढ़ें।


#Vakyabhyas
नारायणः। सुरेश नमस्ते प्रसादं स्वीकुरु।

सुरेशः। प्रसादः कुत आनीतः।

नारायणः। मथुरात आनीतो मया।

सुरेशः। मथुरा कुत्र अस्ति।

नारायणः। मथुरा उत्तरप्रदेशे अस्ति।

सुरेशः। किमर्थं भवान् मथुरां गतवान्।

नारायणः। भगवतः श्रीकृष्णस्य जन्मस्थानं खलु मथुरा। तस्य दर्शनार्थं गतवान्।

सुरेशः। तत्र किं दृष्टवान्।

नारायणः। तत्र कृष्णमन्दिरं वृन्दावनं च दृष्टवान्।

सुरेशः। भवान् कति दिनानि तत्र वासं कृतवान्।

नारायणः। अहं तत्र त्रीणि दिनानि पर्यन्तं वासं कृतवान्।

सुरेशः। तर्हि ततः कदा प्रत्यागतवान्।

नारायणः। अहं अद्यैव प्रातःकाले आगतवान्।

सुरेशः। श्रीकृष्णजन्मभूमेः दर्शनं कथम् आसीत्।

नारायणः। अविस्मरणीयम् आसीत् भोः वयं पुनः सर्वे एकवारं निश्चयेन गमिष्यामः।

प्रदीपः

#samvadah
सागरं सागरीयं नमामो वयम्,

काननं काननीयं नमामो वयम्।

पावनं पावनीयं नमामो वयम्,

भारतं भारतीयं नमामो वयम्॥

पर्वते सागरे वा समे भूतले,

प्रस्तरे वा गते पावनं संगमे।

भव्यभूते कृतं सस्मरामो वयम्,

भारतं भारतीयं नमामो वयम्॥ १॥

वीरता यत्र जन्माश्रिता संगता,

संस्कृति मानवीया कृता वा गता।

दैवसम्मानितं पावनं सम्पदम्,

भारतं भारतीयं नमामो वयम्॥ २॥

कोकिलाकाकली माधवामाधवी,

पुष्पसम्मानिता यौवनावल्लरी।

षट्पदानामिह मोददं गुञ्जनम्,

भारतं भारतीयं नमामो वयम्॥ ३॥

पूर्णिमा चन्द्रिका चित्तसम्बोधिका,

भावसंवर्धिका चास्ति रागात्मिका।

चञ्चलाचुम्बितं पावनं प्राङ्गणम्,

भारतं भारतीयं नमामो वयम्॥ ४॥
🙏 29.5.21 वेदवाणी 🙏
अनुवाद महात्मा ज्ञानेन्द्र अवाना जी द्वारा🙏💐

अश्वेव चित्रारुषी माता गवामृतावरी।
सखाभूदश्विनोरुषाः॥ ऋग्वेद ४-५२-२॥🙏💐

अद्भुत उषा लालिमा लिए हुए सत्य की घोड़ी है। यह सूर्य किरणों की मां है। यह सूर्य और चंद्र की तरह अश्विनों, शिक्षकों और उपदेशकों की मित्र है।🙏💐

The wonderful reddish dawn is a mare of truth. She is the mother of sun rays. She is a friend of Ashvins, teachers and preachers like the sun and the moon. (Rig Veda 4-52-2)🙏💐 #rgveda 🙏💐


🙏 28.5.21 वेदवाणी 🙏
अनुवाद महात्मा ज्ञानेन्द्र अवाना जी द्वारा🙏🌻

प्रति ष्या सूनरी जनी व्युच्छन्ती परि स्वसुः।
दिवो अदर्शि दुहिता॥ ऋग्वेद ४-५२-१॥🙏🌻

उषा सूर्य की पुत्री है। जो अंधकार को नष्ट करती है और प्रकाश को सर्वत्र फैलाती है। एक अच्छे दिवस का प्रारंभ करती है। एक श्रेष्ठ स्त्री भी उषा के समान होती है। जो अज्ञानता के अंधकार को नष्ट करके ज्ञान का प्रकाश सर्वत्र फैलाती है।🙏🌻

Dawn is the daughter of the Sun. Who destroys the darkness and spreads the light everywhere. She initiates a good day. A noble woman is also like dawn. Who spreads the light of knowledge everywhere by destroying the darkness of ignorance. (Rig Veda 4-52-1)🙏🌻#rgveda 🙏🌻


🙏🌹30.5.21 वेदवाणी 🙏🌹
अनुवाद महात्मा ज्ञानेन्द्र अवाना जी द्वारा🙏🌹

आ द्यां तनोषि रश्मिभिरान्तरिक्षमुरु प्रियम्।
उषः शुक्रेण शोचिषा॥ ऋग्वेद ४-५२-७॥🙏🌹

श्रेष्ठ स्त्री उषा के सदृश्य होती है। जिस प्रकार उषा प्रकाश से समस्त आकाश को भर देती है। उसी प्रकार श्रेष्ठ स्त्री अपने समृद्धि के प्रकाश से घर को भर देती है, और अपने पति की कीर्ति को बढ़ाती है।🙏🌹

The noble woman is like dawn. Just as dawn fills the whole sky with light. Similarly, the noble woman fills the house with the light of prosperity and enhances her husband's fame. (Rig Veda 4–52–7)
🙏🌹 #rgveda 🙏🌹
शिक्षकः—त्वया कुत्रापि किञ्चन् अभिनन्दनीयं कार्यं कृतं वा?

छात्रः—आम्

कृतम्।

शिक्षकः—किदृशं कार्यम्?

छात्रः—एकदा एकः वृद्धः बहु मंदं मंदं गृहं गच्छन्नासीत्।

तदा मया वृद्धस्य पृष्ठतः शुनकः त्यक्तः अनन्तरं सः शीघ्रमेव गृहं प्राप्तम्।

🤣🤣🤣🤣🤣🤣🤣🤣🤣

#hasya
हितोपदेशः - HITOPADESHAH

श्लोकः:

सम्पत्तयः पराधीनाः
सदा चित्तमनिर्वृतम्।
स्वजीवितेऽप्यविश्वासः
स्तेषां ये राजसेवकाः। 387/140।

अर्थः:

जो लोग राजा के सेवक होते हैं, उनकी संपत्ति पर दूसरों का अधिकार रहता है, उनका मन हमेशा दुखों से घिरा रहता है, और वे अपने जीवन पर भी विश्वास नहीं कर सकते।

MEANING:

Those who serve the king find their wealth dependent on others, their minds are always troubled, and they lack confidence even in their own lives.

ॐ नमो भगवते हयास्याय।

#Subhashitam
Audio
३०.५ सायंकाल आकाशवाणी संस्कृत
May 30, 2021

 कोविडेन अनाथीकृतेभ्यः बालकेभ्यः १० लक्षम्। प्रथानमन्त्रिणः साहाय्यम् 


  नवदिल्ली> कोविड्महामार्या मातृ-पितृवियुक्तेभ्यः बालकेभ्यः केन्द्रसर्वकारस्य आर्थिकसाहाय्यं प्रख्यापितम्। अनाथानां बालकानां शिक्षासुविधाः , यदा ते अष्टादशवयस्काः भविष्यन्ति तदा १० लक्षं रूप्यकाणां आर्थिकसाहाय्यं च प्रख्यापितम्। केन्द्रसर्वकारस्य तृतीयवार्षिकाघोषाणाम् अंशतया एवेयम् उद्घोषणा। पि एम् केयर् निधिमुपयुज्य एव इदं साहाय्यं प्रवृत्तिपथमागमिष्यति।

~ संप्रति वार्ता