संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
संस्कृत संवादः । Sanskrit Samvadah pinned «❗️ये वक्तुमिच्छन्ति इच्छन्ति ते अध्यायनाम लिखित्वा प्रेषयन्तु श्रीमद्भगवद्गीता सम्पूर्णायाः भगवद्गीतायाः पारायणं भविष्यति। The entire श्रीमद्भगवद्गीता will be recited. समयः - 09:00AM IST दिनाङ्कः - 07-09-2023 दिवसः - गुरुवासरः •ध्यानश्लोकाः माहात्म्यश्लोकाः…»
दिने दिने नवं नवं नमामि नन्दसंभवम्।
प्रतिदिन नये रूप में, नंदकुमार को मेरा प्रणाम।
🚩जय सत्य सनातन 🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२५
🌥️ 🚩विक्रम संवत-२०८०
🚩तिथि - अष्टमी शाम 04:14 तक तत्पश्चात नवम

दिनांक - 07 सितम्बर 2023
दिन - गुरुवार
शक संवत् - 1945
अयन - दक्षिणायन
ऋतु - शरद
मास - भाद्रपद
पक्ष - कृष्ण
नक्षत्र - रोहिणी सुबह 10:25 तक तत्पश्चात मृगशिरा
योग - वज्र रात्रि 10:02 तक तत्पश्चात सिद्धि
राहु काल - दोपहर 02:11 से 03:45 तक
सूर्योदय - 06:24
सूर्यास्त - 06:52
दिशा शूल - दक्षिण दिशा में
ब्राह्ममुहूर्त - प्रातः 04:51 से 05:38 तक
निशिता मुहूर्त - रात्रि 12:15 से 01:01 तक
व्रत पर्व विवरण - श्रीकॄष्ण जन्माष्टमी (वैष्णव), दही हांडी
अद्य नववादने भगवद्गीतायाः पारायणं भवति। अतः संलापशालां विरामः भवेत्।
Live stream scheduled for
Need of Commercialisation of Samskrit
🍃अजरामरवत्प्राज्ञो विद्यामर्थं च चिन्तयेत् ।
गृहीत इव केशेषु मृत्युना धर्ममाचरेत्


🔆 विद्यार्थिना धनार्थिना च तथा एतयोः सङ्ग्रहः कर्तव्यः यथा ते अमृताः तथा सदा युवानः तिष्ठन्ति किन्तु मृत्युः सदा केशेषु ग्रहणं कुर्वती वर्तते इति चिन्तयित्वा धर्माचरणं करणीयम्।

बूढापा और मृत्यु नहीं आयेंगे ऐसा समजकर विद्या और धन का चिंतन करना चाहिए । पर मृत्यु ने हमें बाल से जकड रखा है, ऐसा समजकर धर्म का आचरण करना चाहिए ।

A wise person should pursue knowledge and wealth as if he's immortal, but he should follow dharma (righteousness) as if death has caught him by the hair.

#Subhashitam