संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
🍃विलम्बो नैव कर्तव्यः आयुर्याति दिने दिने।
न करोति यमः क्षान्तिं धर्मस्य त्वरिता गतिः
।।

🔆 कस्मिंश्चिदपि उत्तमे कार्ये विलम्बः कदापि न कर्तव्यः यतो हि अस्माकम् आयुः प्रतिदिनं क्षयं प्राप्नोति तथा यमराजः कदापि
विलम्बं न करिष्यति अर्थात् धर्मस्य गतिः निश्चिता वर्तते।

विलंब करना ठीक नहीं। प्रतिदिन आयुष्य कम होता है। यमराज रुकेंगे नहीं, धर्म की (काल की) गति त्वरित है।

#Subhashitam
दक्षतास्तु अभ्यासेनैव भवति किल।
अव्ययाः कति सन्ति।
Anonymous Quiz
42%
त्रीणि
18%
चत्वारि
31%
द्वे
8%
न सन्ति
संस्कृत संवादः । Sanskrit Samvadah
मोतिहारी में रहने वाले विनोद दुबे पांच साल गुजरात में रहकर अपने अनुभवों की याद हमलोगों को दिला रहे है। ••मोतिहारीवासी विनोदद्विवेदी पञ्चवर्षाणि यावत् गुर्जरप्रदेशे उषित्वा अस्मान् स्वानुभवान् स्मारयति। 👉गुजरात की राजधानी गांधीनगर में वर्ष 2000 से 2005 तक…
👉एक बार बस कंडक्टर को टिकट के मूल्य से 85 रुपए अधिक दे दिया,परन्तु खुदरा नहीं होने के कारण और बाद में मैं और वह कंडक्टर दोनों भूल गए।शाम को जब वह कन्डक्टर अपना हिसाब किया तो उसके पास वह 85 रुपए अधिक निकले।उसने वह 85 रूपए कार्यालय में जमा कर दिए जो उसके पहचान पर मुझे मिल गए।
••एकदा लोकयानचिटिकानिरीक्षकाय चिटिकामूल्यात् पञ्चाशीतिरुप्यकाणि अधिकानि दत्तानि,परन्तु रुप्यकाणां परिवर्तस्य अभावात् परं च अहं सः च निरीक्षकः द्वौ एव विस्मृतवन्तौ।सायङ्काले यदा सञ्चालकः स्वगणनाम् अकरोत् तदा सः पञ्चाशीतिरुप्यकाणि अधिकानि प्राप्तवान्।सः तानि पञ्चाशीतिरुप्यकाणि कार्यालये निक्षिप्तवान् यानि मया तस्य परिचयात् प्राप्तानि।

👉अब जरा बिहार में आते हैं :-
मोतिहारी के बलुआ सब्जी बाजार में कुछ नौजवान बच्चों का गैंग काफी दिनों से सक्रिय है जो भीड़-भाड़ का फायदा उठाकर लोगों के जेब से मोबाइल निकाल लेते हैं।मेरे साथ दो बार ऐसा हो चुका है । FIR करने पर पुलिस के पास ऐसे काम के लिए फुर्सत ही नहीं होता, अन्यथा खोए हुए मोबाइल को ट्रैक किया जा सकता है और उस गैंग को पकड़ा जा सकता है।
••इदानीमहं किञ्चित् बिहारराज्यस्य चर्चां करोमि:-
मोतिहारीनगरस्य बलुआशाकविपणौ कश्चन किशोराणां समूह: दीर्घकालेभ्य: सक्रियोऽस्ति य: जनसम्मर्दस्य लाभं गृहीत्वा जनानां कोषेभ्य: चलभाषान् निष्कासयन्ति चोरयन्ति च।द्विवारं मया सह एतादृश: प्रसङ्ग: अभवत्।प्राथमिकी- पञ्जीकरणसमये आरक्षकविभागस्य कृते एतादृशं कार्यं कर्तुं समयः एव नास्ति, अन्यथा लुप्तचलभाषस्य अनुसरणं कर्तुं शक्यते तथा च तच्चौरसमूहो ग्रहीतुमपि शक्यते।

👉रघुनाथपुर बस स्टैंड के पास कुछ नौजवान पीछे से मोटरसाइकिल से आकर चील की तरह झपट्टा मारकर आपका मोबाइल ले उड़ते हैं।आम लोगों को इन बातों की जानकारी है, सिर्फ पुलिस को छोड़कर।पुलिस भी जानती है, इतने भोले तो वे नहीं हो सकते।
••रघुनाथपुरलोकयानस्थानकं निकषा केचन युवानः पृष्ठतः द्विचक्रवाहनेन आगत्य आतापीवत् आक्रम्य भवतां चलभाषान् अपहृत्य पलायन्ते।केवलम् आरक्षकविभागं विहाय सामान्यजनाः एतेभ्यो विषयेभ्य: अवगताः सन्ति।आरक्षकविभागोऽपि जानाति।एतस्य कर्मचारिण: एतावन्तः अबोधा: तु न भवितुमर्हन्ति!

👉मोटरसाईकिल चोरों का गैंग भी सक्रिय है।
••द्विचक्रवाहनानां चौरसमूहोऽपि सक्रियोऽस्ति।

👉पुलिस और प्रशासन का कामकाज? भगवान ही मालिक है।परंतु, यहां के लोगों की मानसिकता का क्या?
••आरक्षकप्रशासनिकविभागयो: कार्यकलाप:? ईश्वर: एव स्वामी अस्ति।परन्तु, अत्रत्याणां जनानां मनोभावस्य विषये किं कथनीयम्?

मुझे तो शर्म आती है कि मैं इसी समाज का हिस्सा हूँ।साथ ही मुझे गुजरातियों पर गर्व भी है।काश!हम भी वैसे समाज का निर्माण कर पाते!
••अहम् अस्य समाजस्य भागः इति लज्जाम् अनुभवामि।अपिच अहं गुजरातवासिषु गर्वितोऽपि अस्मि। यदि ! वयम् अपि एतादृशं समाजं निर्मातुं शक्नुयाम!

~उमेशगुप्तः

#vakyabhyas
Forwarded from रामदूतः — The Sanskrit News Platform (ॐ पीयूषः)
🚩जय सत्य सनातन 🚩

🚩आज की हिंदी तिथि


🌥️ 🚩युगाब्द-५१२५
🌥️ 🚩विक्रम संवत-२०८०
🚩तिथि - सप्तमी दोपहर 03:37 तक तत्पश्चात अष्टमी

दिनांक - 06 सितम्बर 2023
दिन - बुधवार
शक संवत् - 1945
अयन - दक्षिणायन
ऋतु - शरद
मास - भाद्रपद
पक्ष - कृष्ण
नक्षत्र - कृतिका सुबह 09:20 तक तत्पश्चात रोहिणी
योग - हर्षण रात्रि 10:26 तक तत्पश्चात वज्र
राहु काल - दोपहर 12:38 से 02:12 तक
सूर्योदय - 06:23
सूर्यास्त - 06:53
दिशा शूल - उत्तर दिशा में
ब्राह्ममुहूर्त - प्रातः 04:51 से 05:37 तक
निशिता मुहूर्त - रात्रि 12:15 से 01:01 तक
व्रत पर्व विवरण - शीतला सप्तमी, श्रीकॄष्ण जन्माष्टमी (स्मार्त), बुधवारी अष्टमी

#panchang
❗️ये वक्तुमिच्छन्ति इच्छन्ति ते अध्यायनाम लिखित्वा प्रेषयन्तु

श्रीमद्भगवद्गीता

सम्पूर्णायाः भगवद्गीतायाः पारायणं भविष्यति।
The entire श्रीमद्भगवद्गीता will be recited.

समयः - 09:00AM IST
दिनाङ्कः - 07-09-2023
दिवसः - गुरुवासरः

•ध्यानश्लोकाः माहात्म्यश्लोकाः च
- पद्मावतीवर्या

•प्रथमोऽध्यायः (अर्जुनविषादयोगः)
- पद्मावतीवर्या

•द्वितीयोऽध्यायः(साङ्ख्ययोगः)
- सुरेखावर्या

•तृतीयोऽध्यायः(कर्मयोगः)
- सुषमावर्या

•चतुर्थोऽध्यायः
(ज्ञानकर्मसन्न्यासयोगः)
-वीणावर्या

•पञ्चमोऽध्यायः(कर्मसन्न्यासयोगः)
- सत्यामहोदया

•षष्ठोऽध्यायः(आत्मसंयमयोगः)
- विवेकवर्यः

•सप्तमोऽध्यायः(ज्ञानविज्ञानयोगः)
- भूमावर्या

•अष्टमोऽध्यायः(अक्षरब्रह्मयोगः)
- नागराजवर्यः

•नवमोऽध्यायः
(राजविद्याराजगुह्ययोगः)
- सुषमावर्या

•दशमोऽध्यायः(विभूतियोगः)
- दुर्गावर्या

•एकादशोऽध्यायः(विश्वरूपदर्शनयोगः)
- पद्मावती

•द्वादशोऽध्यायः(भक्तियोगः)
- ललितावर्या

•त्रयोदशोऽध्यायः
(क्षेत्रक्षेत्रज्ञविभागयोगः)
- सत्यावर्या

•चतुर्दशोध्यायः(गुणत्रयविभागयोगः)
- सत्यावर्या

•पञ्चदशोऽध्यायः(पुरुषोत्तमयोगः)
- कर्पगम्महोदया

•षोडशोऽध्यायः
(दैवासुरसम्पद्विभागयोगः)
- वीणावर्या

•सप्तदशोऽध्यायः
(श्रद्धात्रयविभागयोगः)
- दुर्गावर्या

•अष्टादशोऽध्यायः(मोक्षसन्न्यासयोगः)
- पीयूषः




https://youtube.com/playlist?list=PLmozlYyYE-EQTBl_bIV916WQhLIEBx3B2

👆👆👆👆
अनेन भवन्तः उच्चारणं ज्ञातुं शक्नुवन्ति।
From here you can learn how to chant.
🍃सुखमध्ये स्थितं दुःखं दुःखमध्ये स्थितं सुखम् |
द्व्यमन्योन्यसंयुक्तं प्रोच्यते जल पङ्कवत्
||

🔆 सुखमये समये अकस्मात् दुःखमागच्छति दुःखमये समये अकस्मात् सुखमागच्छति तयोः परस्परं तादृशं सादृश्यमस्ति यथा जलमृतिकयोः।

सुखी होने की स्थिति के बीच में अचानक दुःख की  स्थिति उत्पन्न हो जाना, और इसी प्रकार दुःख की स्थिति में सुख की स्थिति का उत्पन्न हो जाना, इन दोनों परिस्थितियों में समानता है और यह कहा जाता है कि वे एक दूसरे की उसी प्रकार पूरक हैं जैसे कि जल और मिट्टी मिल कर कीचड बन जाते हैं |

#Subhashitam
वस्(वसति) धातोः कर्मणि रूपं किम्।
Anonymous Quiz
34%
वस्यते
55%
उष्यते
9%
वष्यते
2%
वसय्यते
पर्वतारोही अनिता कुण्डु
-----------------------------
ये ख़ाकी वर्दी मुझे बचपन से ही अच्छी लगती थी।
••बाल्यकालादेव मह्यम् इदं कपिलगणवेषं रोचते स्म।

बहुत संघर्ष किया इसको पाने के लिए।
••तत्प्राप्तुं बहु सङ्घर्षं कृतवती।

मुझे गर्व महसूस होता है कि मैं एक ऐसे डिपार्टमेंट में हूं जिसको इंसान भगवान के बाद तुरंत याद करता है।
••मया गौरवान्विता अनुभूयते यत् अहम् एकस्मिन् एतादृशे विभागे अस्मि यं मनुष्यः ईश्वरात् परं सद्यः स्मरति।

हम भी कोशिश करते हैं कि उनकी अपेक्षाओं पर खरे उतरें।
••तेषाम् अपेक्षानुसारं वयमपि स्वक्षमताम् सेद्धुं प्रयत्नशीलाः भवाम:।

यह एक खूबसूरत प्लेटफॉर्म है और इसके होते हमें भगवान की स्पेशल पूजा और अर्चना करने की जरूरत महसूस नहीं होती।
••इदं सुन्दरं मञ्चमस्ति एतेन च अस्माभि: ईश्वरस्य विशेषपूजार्चनस्य आवश्यकता नानुभूयते।

बल्कि इसके माध्यम से हमारे पास अनेकों भले काम करने का सुअवसर होता है।
••प्रत्युत एतेन अस्माकं कृते अनेकानि सत्कर्माणि कर्तुम् उत्तमावसरो भवति।

हरपल लोगों के दुखदर्द में खुद को खड़ा पाते हैं और अगर हमारे प्रयास से किसी के चेहरे पर मुस्कान आ जाये तो इससे बड़ी भक्ति हमारे लिए कोई नहीं
••वयं स्वयं सर्वेषां जनानां दुःखवेदनायाम् उपस्थिताः स्मः तथा च यदि अस्माकं प्रयत्नै: कस्यचित् मुखस्य उपरि स्मितं आनयेत् तर्हि अस्माकं कृते एतस्मात् अधिका कापि भक्तिः न विद्येत।

2013 में मैंने नेपाल की तरफ़ से एवरेस्ट फ़तेह किया।
••त्रयोदशाधिक-द्विसहस्रतमे ख्रिष्टाब्दे अहं नेपालस्य पक्षत: एवरेस्टशृङ्गं जितवान्।

~उमेशगुप्तः

#vakyabhyas
39-Invitation of Vedavyakhyanamala 06-09-2023
विमानपरिचारिका। किं भवान् शाकाहारी उत मांसाहारी।

लालुप्रसादः। नाहं शाकाहारी न वा मांसाहारी अहं तु शुद्धबिहारी।

#hasya
संस्कृत संवादः । Sanskrit Samvadah pinned «❗️ये वक्तुमिच्छन्ति इच्छन्ति ते अध्यायनाम लिखित्वा प्रेषयन्तु श्रीमद्भगवद्गीता सम्पूर्णायाः भगवद्गीतायाः पारायणं भविष्यति। The entire श्रीमद्भगवद्गीता will be recited. समयः - 09:00AM IST दिनाङ्कः - 07-09-2023 दिवसः - गुरुवासरः •ध्यानश्लोकाः माहात्म्यश्लोकाः…»
दिने दिने नवं नवं नमामि नन्दसंभवम्।
प्रतिदिन नये रूप में, नंदकुमार को मेरा प्रणाम।