संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
📢व्याख्यानमाला
अमृतकाले भारतस्य विकासक्रमे भाषाध्यापकस्य भूमिका

🗓️ 28/08/2023 || 11:00 AM
📲Join : https://meet.google.com/ane-srkh-bcs
🚩जय सत्य सनातन 🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२५
🌥️ 🚩विक्रम संवत-२०८०
🚩तिथि - द्वादशी शाम 06:22 तक तत्पश्चात त्रयोदशी

दिनांक - 28 अगस्त 2023
दिन - सोमवार
शक संवत् - 1945
अयन - दक्षिणायन
ऋतु - शरद
मास - श्रावण
पक्ष - शुक्ल
नक्षत्र - पूर्वाषाढ़ा प्रातः 05:15 तक तत्पश्चात उत्तराषाढ़ा
योग - आयुष्मान सुबह 09:56 तक तत्पश्चात सौभाग्य
राहु काल - सुबह 07:56 से 09:31 तक
सूर्योदय - 06:20
सूर्यास्त - 07:01
दिशा शूल - पूर्व दिशा में
ब्राह्ममुहूर्त - प्रातः 04:50 से 05:35 तक
निशिता मुहूर्त - रात्रि 12:18 से 01:04 तक
व्रत पर्व विवरण - सोमप्रदोष व्रत
🍃सुखदुःखे भयक्रोधौ लाभालाभौ भवाभवौ ।
यच्च किञ्चित्तथाभूतं ननु दैवस्य कर्म तत्
।।

🔆 सुखं भवतु वा दुःखं भयं भवतु वा क्रोधः लाभः भवतु वा हानिः जीवनं भवतु वा मृत्युः सर्वमेतत् भाग्यस्यैव हस्ते भवति।

♦️sukhadu:khe bhayakrodhau lābhālābhau bhavābhavau. yacca kiṣcittathābhūtam anu daivasya karma tat..

Happiness or misery, fear or anger, gain or loss, birth or death, and all such things are surely the acts of destiny.

Ramayanam,
2..22.22

#Subhashitam
हलवाई दुनिया का सबसे सुखी व आनंदित जीव है।
••कान्दविको विश्वेऽस्मिन् अत्यन्तं सुखी अनन्दितः च जीवः वर्तते।

उसकी वृहद गोलाकार तोंद और मिठाई बनाने में ध्यानस्थ उसकी मुख़ाकृति यह मौन घोषणा करते हैं -- हाँ, हाँ मैं दुनिया का सबसे सुखी व आनंदित जीव हूँ, मैं हलवाई हूँ!
••तस्य विशाल: गोलाकार: तुन्दिल: मिष्टान्ननिर्माणे ध्यानस्थस्य तस्य मुखाकृति: एनां मौनघोषणाम् करोति - आम्, आम्! अहं जगतः सर्वाधिक: सुखी आनन्दपूर्ण: प्राणी अस्मि, अहं कान्दविकोऽस्मि‌।

हलवाई का धंधा बारहमासा है। मेला - ठेला है। तीज-त्यौहार है। सोलह - संस्कार है।
••मिष्टान्नव्यवसाय: चिरस्थायी व्यवसायोऽस्ति। यदा मेलाया: समयो भवति, हरितालिकाव्रतो भवति तथा षोडशसंस्कार: भवति।

मिठाई के बगैर भारतीयों का कोई काम नहीं होता। बच्चा हुआ तो मिठाई, पढ़ाई में अव्वल आया तो मिठाई, नौकरी लगी तो मिठाई, शादी हुई तो मिठाई।
••मिष्टान्नं विना भारतीयानां किमपि कार्यं न भवति। शिशुजन्म भवति चेत् मिष्टान्नम्, अध्ययने प्रथमम् आगच्छति चेत् मिष्टान्नम्, सर्वकारीवृत्ते: प्राप्तिर्भवति चेत् मिष्टान्नम् तथा विवाहोत्सवो भवति चेत् मिष्टान्नम्।

हलवाई लगा रहता है अपनी धुन में, मौन एकदम मौन -- जलेबी, गज्जक, इमरती, बर्फी, बतासे, खाजा, लड्डू, चन्द्रकला।
•• मिष्टान्ननिर्माता निरन्तरं तूष्णीं भूत्वा स्वकार्ये व्यस्तो भवति।कुण्डलिका, गजक:, अमृती, चक्रिका, मीनाण्डि:, मधुशीर्ष:, मोदकम्, चन्द्रकला।

फिर सुबह खस्ता कचौरी और घुघनी, शाम समोसा, आलुचप, पकौड़े और धनिया - लहसुन की चटनी।
••पुन: प्रात: भङ्गुरपिष्टिका चणकव्यञ्जनञ्च,सायं समोषं,भर्जितं पक्वालुकं, पक्वटिका,लशुनधान्यकस्य अवलेह:।

शरीर स्थिर सुखासन में, चेतना को आकार देते हाथ मिठाई के सृजन में।
••तस्य शरीरंं स्थिरसुखासने अस्ति चैतन्योभूयो च स मिष्टान्नसृजने व्यस्तोऽस्ति।

~उमेशगुप्तः

#vakyabhyas
csu.co.in/selfie/

Upload your photo (jpg) to join the 'श्रावणमासः -संस्कृतमासः'
campaign with Central Sanskrit University, Delhi
Live stream scheduled for
Rig Moolam G2.mp3
Rig Moolam G2
🚩जय सत्य सनातन 🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२५
🌥️ 🚩विक्रम संवत-२०८०
🚩तिथि - त्रयोदशी दोपहर 02:47 तक तत्पश्चात चतुर्दशी

दिनांक - 29 अगस्त 2023
दिन - मंगलवार
शक संवत् - 1945
अयन - दक्षिणायन
ऋतु - शरद
मास - श्रावण
पक्ष - शुक्ल
नक्षत्र - श्रवण रात्रि 11:50 तक तत्पश्चात धनिष्ठा
योग - शोभन रात्रि 01:51 तक तत्पश्चात अतिगंड
राहु काल - शाम 03:50 से 05:25 तक
सूर्योदय - 06:21
सूर्यास्त - 07:00
दिशा शूल - उत्तर दिशा में
ब्राह्ममुहूर्त - प्रातः 04:50 से 05:35 तक
निशिता मुहूर्त - रात्रि 12:18 से 01:03 तक
व्रत पर्व विवरण - ऋग्वेद उपाकर्म, मंगलागौरी व्रत
@samskrt_samvadah organises संलापशाला - A Sanskrit Voicechat Room

🔰 विषयः - प्रथमः कस्यापि
🗓२८/०८/२०२३ ॥ IST ११:०० AM   
🔴 It's recording would be shared on our channel.
📑कृपया दैववाचा चर्चार्थं एतद्विषयम् ॥कस्मिन्नपि क्षेत्रे प्रथमः भारतीयः जनः तस्य विषये वक्तव्यम् {यथा - प्रथमः स्वतन्त्रता सेनानीमङ्गलपाण्डेय॥ अभिक्रम्य आगच्छत।

https://t.me/samskrt_samvadah?livestream=c76d9941aeab5bd149

पूर्वचर्चाणां सङ्ग्रहः अधोदत्तः
https://archive.org/details/samlapshala_
https://youtu.be/WtbJe5BGEUU?si=utqyfXGDQeQ6gJ6B
प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत।