संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

४५ निमेषाः
🕛 IST ११:०० AM   
🔰 अरण्यकाण्डम्
🗓 २३ अगस्त २०२३, बुधवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(अरण्यकाण्डस्यविवरणं कुर्वन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?livestream=c76d9941aeab5bd149

सङ्ग्रहः
https://archive.org/details/samlapshala_
Rig Moolam F4.mp3
Rig Moolam F4
🚩जय सत्य सनातन 🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२५
🌥️ 🚩विक्रम संवत-२०८०
🚩तिथि - सप्तमी 24 अगस्त प्रातः 03:31 तक तत्पश्चात अष्टमी

दिनांक - 23 अगस्त 2023
दिन - बुधवार
शक संवत् - 1945
अयन - दक्षिणायन
ऋतु - शरद
मास - श्रावण
पक्ष - शुक्ल
नक्षत्र - स्वाती सुबह 08:08 तक तत्पश्चात विशाखा
योग - ब्रह्म रात्रि 09:45 तक तत्पश्चात इन्द्र
राहु काल - दोपहर 12:42 से 02:18 तक
सूर्योदय - 06:19
सूर्यास्त - 07:06
दिशा शूल - उत्तर दिशा में
ब्राह्ममुहूर्त - प्रातः 04:49 से 05:34 तक
निशिता मुहूर्त - रात्रि 12:20 से 01:05 तक
व्रत पर्व विवरण - शरद ऋतु प्रारम्भ, संत तुलसीदासजी जयंती
https://youtu.be/Q34nt_UBg1E
प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत।
🍃गुणवान् वा परजन: स्वजनो निर्गुणोपि वा ।
निर्गुण: स्वजन: श्रेयान् य: पर: पर एव सः
।।

🔆 गुणवतः शत्रोः अपेक्षया गुणहीनः मित्रं श्रेष्ठः भवति यतो हि मित्रं तु सदा अस्माकं हितमेव चिन्तयति किन्तु शत्रुस्तु गुणानामुपयोगम् अहितायैव करोति ।

गुणवान शत्रु से सहस्र गुणा श्रेष्ठ गुणहीन मित्र होता है। मित्र यदि गुणहीन भी होगा तो हमारे हित के विषय में ही चिन्तन करेगा, परन्तु शत्रु यदि गुणवान् होगा तो अपने गुणों का प्रयोग हमारे अहित के लिये ही करेगा।

#Subhashitam
अवश्यमेव आगच्छन्तु सर्वे https://x.com/i/spaces/1ypKddZMpojKW
नि: शुल्क अतिरिक्त अध्ययन के अद्भुत और विराट अवसर का लाभ उठायें और प्रमाण पत्र भी प्राप्त करें ।अभी रजिस्ट्रेशन करें।। जयतु संस्कृतं जयतु भारतम् ।।
समय : रात्रि 8 से 9 (online)

https://forms.gle/369Sznjz2A8kNdCm8
पतत् जलं शिवलिङ्गार्चनं करोति।
पतत् शब्दे कः प्रत्ययः अस्ति।
Anonymous Quiz
65%
शतृ
17%
शानच्
13%
ल्यप्
5%
युच्
🙏 🌺 संस्कृत वाक्य अभ्यासः 🌺🙏

किमपि सरलं सरलं वदतु
= कुछ भी सरल सरल बोलिये

त्रुटि: भवति चेत् चिन्ता मास्तु
= दोष हो जाए तो भी चिन्ता न करें

कोsपि न हसिष्यति , निश्चिन्तः भवतु
= कोई नहीं हँसेगा , निश्चिन्त राहिए

प्रतिदिनम एकं वाक्यं अवश्यं वदतु
= हररोज एक वाक्य अवश्य बोलें

प्रतिदिनम एकं वाक्यं पठतु
= हररोज एक वाक्य पढ़ें

वर्षे 365 वाक्यानि भविष्यन्ति
= वर्ष में 365 वाक्य होंगे ।

(त्रिशतं पञ्चषष्ठि: वाक्यानि )

दशवर्षेषु सहस्त्राणि वाक्यानि
= दस वर्ष में हजारों वाक्य

पुनः पुनः अभ्यासं कुर्वन्तु सर्वे
= सभी पुनः पुनः अभ्यास करें

श्रवणम् , संभाषणम् , पठनम् , लेखनम्
= सुनना , बोलना , पढ़ना , लिखना ,

संस्कृत-भाषायामेव भवतु
= संस्कृत में ही होने दीजिये

प्रातः - सायं संस्कृत कार्यम्
= सुबह शाम संस्कृत का काम

पवित्रे-कार्ये न कदापि विरामः
= पवित्र कार्य में न कभी विराम हो

संकल्पबद्धा: स्मः वयं
= हम संकल्पबद्ध हैं ।
rj

#vakyabhyas
कृपया हसन्तु

रमणः विद्यालयात् शीघ्रं गृहम् आगतवान् । तं दृष्ट्वा
माता – किमर्थम् अद्य विद्यालयात् शीघ्रम् आगतवान् ?
रमणः – अहम् एकं मशकं मारितवान् । अतः शिक्षिका मां गृहं प्रति प्रेषितवती ।
माता – मशकं मारितवान्, एतदर्थं भवन्तं गृहं प्रति प्रेषितवती ?
रमणः – आं मातः। मशकः नमनस्य कपोले उपविष्टः आसीत् ।

#hasya
Rig Moolam F5.mp3
Rig Moolam F5
🚩जय सत्य सनातन🚩
🚩आज की हिंदी तिथि


🌥️ 🚩युगाब्द-५१२५
🌥️ 🚩विक्रम संवत-२०८०
🚩तिथि - अष्टमी 25 अगस्त प्रातः 03:10 तक तत्पश्चात नवमी

दिनांक - 24 अगस्त 2023
दिन - गुरुवार
शक संवत् - 1945
अयन - दक्षिणायन
ऋतु - शरद
मास - श्रावण
पक्ष - शुक्ल
नक्षत्र - विशाखा सुबह 09:04 तक तत्पश्चात अनुराधा
योग - इन्द्र रात्रि 08:37 तक तत्पश्चात वैधृति
राहु काल - दोपहर 02:18 से 03:53 तक
सूर्योदय - 06:19
सूर्यास्त - 07:05
दिशा शूल - दक्षिण दिशा में
ब्राह्ममुहूर्त - प्रातः 04:49 से 05:34 तक

#panchang