संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
पौत्रः -अयि पितामहि भवती कुत्र प्रावर्धत।
पितामही - अहं ठाणे इति नगरे प्रावर्धे।
पौत्रः - तथा पितामहः।
पितामही - सः कदापि न प्रावर्धत तथा कदापि न वर्धयिष्यति।

#hasya
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

४५ निमेषाः
🕛 IST ११:०० AM   
🔰 अयोध्याकाण्डम्
🗓 १७ अगस्त २०२३, गुरुवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(अयोध्याकाण्डस्यविवरणं कुर्वन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?livestream=c76d9941aeab5bd149

सङ्ग्रहः
https://archive.org/details/samlapshala_
Namstey 🙏🏾💐
Join 1st level Sanskrit language Class on 08:00 PM - 09:00 PM

From 4th Aug to 28th Aug 2023

(Friday, 4 Aug, 8:00 pm – Monday, 28 Aug, 9:00 pm)

Google Meet joining link - https://meet.google.com/oyw-jgso-qpk

व्हाट्सएप्प समूह लिंक - https://chat.whatsapp.com/KFgYdbMhUdO8z22rWbSjZO

प्रशिक्षक नाम - गोपाल कृष्ण मिश्र
दूरवाणी सङ्ख्या - 7985719185
ईमेल - sanskrit4gkm@gmail.com
द्वारा - Uttar Pradesh Sanskrit Sansthan, Lucknow, U.P.
Rig Moolam E6.mp3
Rig Moolam E6
🚩जय सत्य सनातन 🚩
🚩आज की हिंदी तिथि

🌥 🚩युगाब्द-५१२५
🌥 🚩विक्रम संवत-२०८०
⛅️ 🚩तिथि - प्रतिपदा शाम 05:35 तक तत्पश्चात द्वितीया

⛅️ दिनांक - 17 अगस्त 2023
⛅️ दिन - गुरुवार
⛅️ शक संवत् - 1945
⛅️ अयन - दक्षिणायन
⛅️ ऋतु - वर्षा
⛅️ मास - श्रावण
⛅️ पक्ष - शुक्ल
⛅️ नक्षत्र - मघा रात्रि 07:58 तक तत्पश्चात पूर्वाफाल्गुनी
⛅️ योग - परिघ रात्रि 07:30 तक तत्पश्चात शिव
⛅️ राहु काल - दोपहर 02:20 से 03:57 तक
⛅️ सूर्योदय - 06:17
⛅️ सूर्यास्त - 07:11
⛅️ दिशा शूल - दक्षिण दिशा में
⛅️ ब्राह्ममुहूर्त - प्रातः 04:48 से 05:32 तक
https://youtu.be/Khda47O0eUs
प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत।
🍃योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय।
सिद्धयसिद्धयोः समो भूत्वा समत्वं योग उच्यते
।।

🔆 श्रीकृष्णः कथयति यत् हे अर्जुन त्वं सफलतायाः असफलतायाः इच्छां त्यज स्वकार्यं पूर्णसामर्थ्येन कुरु। इयं सम्भावना एव योग इति कथ्यते।

श्री कृष्ण कहते हैं कि हे अर्जुन, सफलता और असफलता के मोह को त्याग कर, अपने कार्य को पूरे मन से समभाव से करो। समभाव की इस भावना को योग कहते हैं।

#Subhashitam
स्म इति अव्ययस्य उपयोगः केन लकारेण सह भवति।
Anonymous Quiz
56%
लट्लकारेण सह
9%
लोट्लकारेण सह
29%
लङ्लकारेण सह
6%
सर्वैः लकारैः यह
कचौड़ी स्वादिष्ट तो होती है,परन्तु इसका ज्यादा सेवन स्वास्थ्य के लिए नुकसानदेह हो सकता है।
••कर्चरिका स्वादिष्टा तु भवति, परन्तु एतस्या अत्यधिकम् उपभोगनं स्वास्थ्याय हानिकारकं भवितुमर्हेत्।

कचौड़ी को बनाने के लिए मैदे का प्रयोग किया जाता है।इसे तेल में तला जाता है।ज्यादा तली-भुनी चीजों को खाने से वजन बढ़ता है।
••कर्चरिकाया: निर्माणार्थं *सूक्ष्मपिष्टकस्य उपयोगो भवति। एतस्या: तैले तापनं क्रियते। आधिक्येन तप्तभर्जनखाद्यवस्तुभक्षणेन शरीरस्थूलत्वं वर्धते।

लगातार कचौड़ी का ज्यादा मात्रा में सेवन करने से खून में गंदा कोलेस्ट्रोल जमा हो जाता है जिससे ब्लड वेसल्स ब्लॉक होने लगती है।
••कचौरिकाया: अत्यधिकमात्रायां नैरन्तर्येण उपभोगेन रक्ते मलिनपैत्तव: सञ्चितो भवति यस्य कारणेन रक्तवाहिन्यः स्नायव: अवरुद्धाः भवितुमारभन्ते।

ज्यादा कचौड़ी खाने से ब्लड वेसल्स संकरी हो जाती हैं जिससे खून का प्रवाह तेज होने लगता है और हाई ब्लड प्रेशर की समस्या का सामना करना पड़ता है।
••आधिक्येन माषगर्भाभक्षणेन रक्तवाहिकाः सङ्कीर्णाः भवन्ति येन रक्तप्रवाहः तीव्रगत्या वर्धयितुमारभते उच्चरक्तचापस्य समस्यायाः च सम्मुखीकरणं सम्भवेत्।

कोलेस्ट्रोल का लेवल ज्यादा हो जाने और ब्लड प्रेशर हाई होने के कारण हार्ट स्ट्रोक और हृदय से जुड़ी दूसरी बीमारियों का खतरा बढ़ जाता है।
••उच्चपैत्तवस्य उच्चरक्तचापस्य च कारणाभ्यां हृदयाघातस्य अन्येषां च हृदयसम्बद्धानां रोगाणां सङ्कटो वर्धते।

अधिक कचौड़ी खाने से पाचन संबंधी दिक्कतों जैसे कब्ज, अपच, एसिडिटी,गैस, लूज मोशन आदि का सामना करना पड़ सकता है।
••आधिक्येन पिष्टिकाखादनेन कोष्ठबद्धत्वं, अपचः, अम्लत्वं, उदरवायु:, शिथिलगतिः इत्यादयः पाचनसमस्याः उत्पद्यन्ते।

लगातार कचौड़ी खाने से शरीर में फैट की मात्रा बढ़ने लगती है जिससे धीरे-धीरे हड्डियां पतली और कमजोर होने लगती हैं और बोन डेंसिटी भी घटने लगती है।
••नैरन्तर्येण शरीरे मेदः परिमाणं वर्धयितुमारभते येन अस्थीनि कृशानि दुर्बलानि च भवितुमारभन्ते अस्थिघनत्वं चापि न्यूनीभवितुमारभते।

~उमेशगुप्तः

#vakyabhyas
Please open Telegram to view this post
VIEW IN TELEGRAM
Live stream scheduled for
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

४५ निमेषाः
🕛 IST ११:०० AM   
🔰सुभाषितादीनि
🗓१८ अगस्त २०२३, शुक्रवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(संस्कृतकथां, सुभाषितं, हास्यकणिकां ,स्वस्य कञ्चित् उत्तमम् अनुभवं ,प्रेरकप्रसङ्गं ,लौकिकन्यायं वा वदन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?livestream=c76d9941aeab5bd149

सङ्ग्रहः
https://archive.org/details/samlapshala_
Rig Moolam E7.mp3
Rig Moolam E7