संस्कृत संवादः । Sanskrit Samvadah
4.4K subscribers
3.04K photos
281 videos
304 files
5.76K links
Daily dose of Sanskrit.

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Download Telegram
🍃सुखदुःखे भयक्रोधौ लाभालाभौ भवाभवौ ।
यच्च किञ्चित्तथाभूतं
ननु दैवस्य कर्म तत्
।।

🔆 सुखं दुःखं भयं क्रोधः लाभः हानिः जन्म मरणं सर्वमेतत् भाग्याधीनमस्ति अतः न हर्षशोकौ प्रदर्शितव्यौ।

♦️sukhadu:khe bhayakrodhau lābhālābhau bhavābhavau. yacca kiṣcittathābhūtam anu daivasya karma tat..

Happiness or misery, fear or anger, gain or loss, birth or death, and all such things are surely the acts of destiny.

#Subhashitam

Ramayanam,
2..22.22
संस्कृत संवादः । Sanskrit Samvadah
पटना के महावीर मन्दिर द्वारा अयोध्या में संचालित राम-रसोई को भारत सरकार के ट्रेड मार्क रजिस्ट्री विभाग ने अपना सर्टिफिकेट निर्गत किया है। ••पटनायाः महावीरमन्दिरेण अयोध्यायां सञ्चालितां राम-पाकशालां भारतसर्वकारस्य व्यापारचिह्नं पञ्जीकरणविभागेन प्रमाणपत्रं प्रदत्तम्।…
यहां भोजन के पहले महावीर जी का जयकारा लगता है और हर तीर्थालु को अवगत कराया जाता है कि यह निःशुल्क अन्न क्षेत्र महावीर मन्दिर की ओर से चलाया जा रहा है।
•• अत्र भोजनात्पूर्वं महावीरस्य जयघोषः क्रियते, इतोपि सर्वः तीर्थालुः बोध्यते यदेतत् निःशुल्कमन्नक्षेत्रं महावीरमन्दिरपक्षतः सञ्चाल्यमानमस्ति।

अयोध्या स्थित अमावा राम मन्दिर परिसर में राम-रसोई का संचालन किया जा रहा है।
••अयोध्यायां स्थिते अमावाराममन्दिरप्राङ्गणे रामरसवत्या भोजनप्रबन्धनं क्रियते।

यहां प्रतिदिन औसतन एक हजार से दो हजार लोगों को भोजन कराया जाता है।
••अत्र प्रतिदिनं अनुमानत: एकसहस्रतः द्विसहस्रं यावत् जनाः भोजनं प्राप्नुवन्ति ।

श्रद्धालु बिना किसी राशि का भुगतान किए शुद्ध भोजन करते हैं।
••श्रद्धालव: निश्शुल्कं शुद्धभोजनं कुर्वन्ति।

दोपहर के इस भोजन में जीरा राइस, कचौड़ी, आलू दम, मिक्स सब्जी, अरहर दाल, पापड़, तिलौरी, चटनी और गाय का घी पड़ोसा जाता है।
•• मध्याह्नभोजने जीरकोदनं, कचपूरिका, पक्वालुः, मिश्रशाकं, आढकीसूपः, पर्पटः, तिलौरी, अवलेहः गोघृतं च परिवेष्यन्ते।

बिहारी शैली में उन्हें प्रेम से पूछ-पूछकर भोजन कराया जाता है।
••बिहारीरीत्यां ते सप्रेम प्रच्छं प्रच्छं भुज्यन्ते।

महावीर मन्दिर न्यास की ओर से सीतामढ़ी स्थित माता सीता के प्राकट्य स्थान पुनौरा धाम में सीता-रसोई का संचालन किया जाता है।
••••महावीरमन्दिरन्यासस्य पक्षत: सीतामढ़ीनगरे स्थिते सीतामातु: प्रकाट्यस्थले पुनौराधाम्नि सीतारसवत्या भोजनप्रदानस्य सञ्चालनं क्रियते।

पुनौरा धाम में आनेवाले श्रद्धालुओं को यहाँ निःशुल्क शुद्ध भोजन दोनों शाम कराया जाता है।
••पुनौराधाम्नि समागतेभ्यः भक्तेभ्यः अत्र प्रातः सायञ्च निश्शुल्कं शुद्धभोजनं प्रदीयते।

~उमेशगुप्तः

#vakyabhyas
Live stream scheduled for
This media is not supported in your browser
VIEW IN TELEGRAM
A short talk in Sanskrit by

HH Sri Sri Vidhushekhra Bharati Sri Sannidhanam
पौत्रः -अयि पितामहि भवती कुत्र प्रावर्धत।
पितामही - अहं ठाणे इति नगरे प्रावर्धे।
पौत्रः - तथा पितामहः।
पितामही - सः कदापि न प्रावर्धत तथा कदापि न वर्धयिष्यति।

#hasya
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

४५ निमेषाः
🕛 IST ११:०० AM   
🔰 अयोध्याकाण्डम्
🗓 १७ अगस्त २०२३, गुरुवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(अयोध्याकाण्डस्यविवरणं कुर्वन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?livestream=c76d9941aeab5bd149

सङ्ग्रहः
https://archive.org/details/samlapshala_
Namstey 🙏🏾💐
Join 1st level Sanskrit language Class on 08:00 PM - 09:00 PM

From 4th Aug to 28th Aug 2023

(Friday, 4 Aug, 8:00 pm – Monday, 28 Aug, 9:00 pm)

Google Meet joining link - https://meet.google.com/oyw-jgso-qpk

व्हाट्सएप्प समूह लिंक - https://chat.whatsapp.com/KFgYdbMhUdO8z22rWbSjZO

प्रशिक्षक नाम - गोपाल कृष्ण मिश्र
दूरवाणी सङ्ख्या - 7985719185
ईमेल - sanskrit4gkm@gmail.com
द्वारा - Uttar Pradesh Sanskrit Sansthan, Lucknow, U.P.
Rig Moolam E6.mp3
Rig Moolam E6
🚩जय सत्य सनातन 🚩
🚩आज की हिंदी तिथि

🌥 🚩युगाब्द-५१२५
🌥 🚩विक्रम संवत-२०८०
⛅️ 🚩तिथि - प्रतिपदा शाम 05:35 तक तत्पश्चात द्वितीया

⛅️ दिनांक - 17 अगस्त 2023
⛅️ दिन - गुरुवार
⛅️ शक संवत् - 1945
⛅️ अयन - दक्षिणायन
⛅️ ऋतु - वर्षा
⛅️ मास - श्रावण
⛅️ पक्ष - शुक्ल
⛅️ नक्षत्र - मघा रात्रि 07:58 तक तत्पश्चात पूर्वाफाल्गुनी
⛅️ योग - परिघ रात्रि 07:30 तक तत्पश्चात शिव
⛅️ राहु काल - दोपहर 02:20 से 03:57 तक
⛅️ सूर्योदय - 06:17
⛅️ सूर्यास्त - 07:11
⛅️ दिशा शूल - दक्षिण दिशा में
⛅️ ब्राह्ममुहूर्त - प्रातः 04:48 से 05:32 तक
https://youtu.be/Khda47O0eUs
प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत।
🍃योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय।
सिद्धयसिद्धयोः समो भूत्वा समत्वं योग उच्यते
।।

🔆 श्रीकृष्णः कथयति यत् हे अर्जुन त्वं सफलतायाः असफलतायाः इच्छां त्यज स्वकार्यं पूर्णसामर्थ्येन कुरु। इयं सम्भावना एव योग इति कथ्यते।

श्री कृष्ण कहते हैं कि हे अर्जुन, सफलता और असफलता के मोह को त्याग कर, अपने कार्य को पूरे मन से समभाव से करो। समभाव की इस भावना को योग कहते हैं।

#Subhashitam
स्म इति अव्ययस्य उपयोगः केन लकारेण सह भवति।
Anonymous Quiz
56%
लट्लकारेण सह
9%
लोट्लकारेण सह
29%
लङ्लकारेण सह
6%
सर्वैः लकारैः यह
कचौड़ी स्वादिष्ट तो होती है,परन्तु इसका ज्यादा सेवन स्वास्थ्य के लिए नुकसानदेह हो सकता है।
••कर्चरिका स्वादिष्टा तु भवति, परन्तु एतस्या अत्यधिकम् उपभोगनं स्वास्थ्याय हानिकारकं भवितुमर्हेत्।

कचौड़ी को बनाने के लिए मैदे का प्रयोग किया जाता है।इसे तेल में तला जाता है।ज्यादा तली-भुनी चीजों को खाने से वजन बढ़ता है।
••कर्चरिकाया: निर्माणार्थं *सूक्ष्मपिष्टकस्य उपयोगो भवति। एतस्या: तैले तापनं क्रियते। आधिक्येन तप्तभर्जनखाद्यवस्तुभक्षणेन शरीरस्थूलत्वं वर्धते।

लगातार कचौड़ी का ज्यादा मात्रा में सेवन करने से खून में गंदा कोलेस्ट्रोल जमा हो जाता है जिससे ब्लड वेसल्स ब्लॉक होने लगती है।
••कचौरिकाया: अत्यधिकमात्रायां नैरन्तर्येण उपभोगेन रक्ते मलिनपैत्तव: सञ्चितो भवति यस्य कारणेन रक्तवाहिन्यः स्नायव: अवरुद्धाः भवितुमारभन्ते।

ज्यादा कचौड़ी खाने से ब्लड वेसल्स संकरी हो जाती हैं जिससे खून का प्रवाह तेज होने लगता है और हाई ब्लड प्रेशर की समस्या का सामना करना पड़ता है।
••आधिक्येन माषगर्भाभक्षणेन रक्तवाहिकाः सङ्कीर्णाः भवन्ति येन रक्तप्रवाहः तीव्रगत्या वर्धयितुमारभते उच्चरक्तचापस्य समस्यायाः च सम्मुखीकरणं सम्भवेत्।

कोलेस्ट्रोल का लेवल ज्यादा हो जाने और ब्लड प्रेशर हाई होने के कारण हार्ट स्ट्रोक और हृदय से जुड़ी दूसरी बीमारियों का खतरा बढ़ जाता है।
••उच्चपैत्तवस्य उच्चरक्तचापस्य च कारणाभ्यां हृदयाघातस्य अन्येषां च हृदयसम्बद्धानां रोगाणां सङ्कटो वर्धते।

अधिक कचौड़ी खाने से पाचन संबंधी दिक्कतों जैसे कब्ज, अपच, एसिडिटी,गैस, लूज मोशन आदि का सामना करना पड़ सकता है।
••आधिक्येन पिष्टिकाखादनेन कोष्ठबद्धत्वं, अपचः, अम्लत्वं, उदरवायु:, शिथिलगतिः इत्यादयः पाचनसमस्याः उत्पद्यन्ते।

लगातार कचौड़ी खाने से शरीर में फैट की मात्रा बढ़ने लगती है जिससे धीरे-धीरे हड्डियां पतली और कमजोर होने लगती हैं और बोन डेंसिटी भी घटने लगती है।
••नैरन्तर्येण शरीरे मेदः परिमाणं वर्धयितुमारभते येन अस्थीनि कृशानि दुर्बलानि च भवितुमारभन्ते अस्थिघनत्वं चापि न्यूनीभवितुमारभते।

~उमेशगुप्तः

#vakyabhyas