संस्कृत संवादः । Sanskrit Samvadah
4.4K subscribers
3.04K photos
281 videos
304 files
5.76K links
Daily dose of Sanskrit.

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Download Telegram
ज्योतिर्विज्ञानकार्यशाला Sep 13 -17 पर्यन्तम्
(श्रावण. कृ. चतुर्दशीतः भाद्रपद शु. द्वितीया) आयोज्यमाना वर्तते
शिबिरस्थानम् – वेदविज्ञानशोधसंस्थानम् चन्नेनहळ्ळी, बेङ्गळूरु ५६२१३०
शिबिरस्स्य शुल्कम् – 500
वासव्यवस्था -2000 रूप्यकाणि
पञ्जीकरणस्य सूत्रम् - rb.gy/tkfrb
This media is not supported in your browser
VIEW IN TELEGRAM
स्वतन्त्रोत्सवस्य शुभाशयाः 🇮🇳
Live stream scheduled for
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

४५ निमेषाः
🕛 IST ११:०० AM   
🔰 स्वतन्त्रताकथा
🗓 १६ अगस्त २०२३, बुधवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(स्वतन्त्रतासम्बन्धितां कथां वदन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?livestream=c76d9941aeab5bd149

सङ्ग्रहः
https://archive.org/details/samlapshala_
Rig Moolam E5.mp3
Rig Moolam E5
🚩जय सत्य सनातन 🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२५
🌥️ 🚩विक्रम संवत-२०८०
🚩तिथि - अमावस्या दोपहर 03:07 तक तत्पश्चात प्रतिपदा

दिनांक - 16 अगस्त 2023
दिन - बुधवार
शक संवत् - 1945
अयन - दक्षिणायन
ऋतु - वर्षा
मास - अधिक श्रावण
पक्ष - कृष्ण
नक्षत्र - अश्लेषा शाम 04:57 तक तत्पश्चात मघा
योग - वरियान शाम 04:57 तक तत्पश्चात परिघ
राहु काल - दोपहर 12:44 से 02:21 तक
सूर्योदय - 06:16
सूर्यास्त - 07:11
दिशा शूल - उत्तर दिशा में
ब्राह्ममुहूर्त - प्रातः 04:48 से 05:32 तक
निशिता मुहूर्त - रात्रि 12:22 से 01:06 तक
व्रत पर्व विवरण - श्रावण अमावस्या, अधिक श्रावण मास समाप्त, पारसी नूतन वर्ष प्रारम्भ
🍃सुखदुःखे भयक्रोधौ लाभालाभौ भवाभवौ ।
यच्च किञ्चित्तथाभूतं
ननु दैवस्य कर्म तत्
।।

🔆 सुखं दुःखं भयं क्रोधः लाभः हानिः जन्म मरणं सर्वमेतत् भाग्याधीनमस्ति अतः न हर्षशोकौ प्रदर्शितव्यौ।

♦️sukhadu:khe bhayakrodhau lābhālābhau bhavābhavau. yacca kiṣcittathābhūtam anu daivasya karma tat..

Happiness or misery, fear or anger, gain or loss, birth or death, and all such things are surely the acts of destiny.

#Subhashitam

Ramayanam,
2..22.22
संस्कृत संवादः । Sanskrit Samvadah
पटना के महावीर मन्दिर द्वारा अयोध्या में संचालित राम-रसोई को भारत सरकार के ट्रेड मार्क रजिस्ट्री विभाग ने अपना सर्टिफिकेट निर्गत किया है। ••पटनायाः महावीरमन्दिरेण अयोध्यायां सञ्चालितां राम-पाकशालां भारतसर्वकारस्य व्यापारचिह्नं पञ्जीकरणविभागेन प्रमाणपत्रं प्रदत्तम्।…
यहां भोजन के पहले महावीर जी का जयकारा लगता है और हर तीर्थालु को अवगत कराया जाता है कि यह निःशुल्क अन्न क्षेत्र महावीर मन्दिर की ओर से चलाया जा रहा है।
•• अत्र भोजनात्पूर्वं महावीरस्य जयघोषः क्रियते, इतोपि सर्वः तीर्थालुः बोध्यते यदेतत् निःशुल्कमन्नक्षेत्रं महावीरमन्दिरपक्षतः सञ्चाल्यमानमस्ति।

अयोध्या स्थित अमावा राम मन्दिर परिसर में राम-रसोई का संचालन किया जा रहा है।
••अयोध्यायां स्थिते अमावाराममन्दिरप्राङ्गणे रामरसवत्या भोजनप्रबन्धनं क्रियते।

यहां प्रतिदिन औसतन एक हजार से दो हजार लोगों को भोजन कराया जाता है।
••अत्र प्रतिदिनं अनुमानत: एकसहस्रतः द्विसहस्रं यावत् जनाः भोजनं प्राप्नुवन्ति ।

श्रद्धालु बिना किसी राशि का भुगतान किए शुद्ध भोजन करते हैं।
••श्रद्धालव: निश्शुल्कं शुद्धभोजनं कुर्वन्ति।

दोपहर के इस भोजन में जीरा राइस, कचौड़ी, आलू दम, मिक्स सब्जी, अरहर दाल, पापड़, तिलौरी, चटनी और गाय का घी पड़ोसा जाता है।
•• मध्याह्नभोजने जीरकोदनं, कचपूरिका, पक्वालुः, मिश्रशाकं, आढकीसूपः, पर्पटः, तिलौरी, अवलेहः गोघृतं च परिवेष्यन्ते।

बिहारी शैली में उन्हें प्रेम से पूछ-पूछकर भोजन कराया जाता है।
••बिहारीरीत्यां ते सप्रेम प्रच्छं प्रच्छं भुज्यन्ते।

महावीर मन्दिर न्यास की ओर से सीतामढ़ी स्थित माता सीता के प्राकट्य स्थान पुनौरा धाम में सीता-रसोई का संचालन किया जाता है।
••••महावीरमन्दिरन्यासस्य पक्षत: सीतामढ़ीनगरे स्थिते सीतामातु: प्रकाट्यस्थले पुनौराधाम्नि सीतारसवत्या भोजनप्रदानस्य सञ्चालनं क्रियते।

पुनौरा धाम में आनेवाले श्रद्धालुओं को यहाँ निःशुल्क शुद्ध भोजन दोनों शाम कराया जाता है।
••पुनौराधाम्नि समागतेभ्यः भक्तेभ्यः अत्र प्रातः सायञ्च निश्शुल्कं शुद्धभोजनं प्रदीयते।

~उमेशगुप्तः

#vakyabhyas
Live stream scheduled for
This media is not supported in your browser
VIEW IN TELEGRAM
A short talk in Sanskrit by

HH Sri Sri Vidhushekhra Bharati Sri Sannidhanam
पौत्रः -अयि पितामहि भवती कुत्र प्रावर्धत।
पितामही - अहं ठाणे इति नगरे प्रावर्धे।
पौत्रः - तथा पितामहः।
पितामही - सः कदापि न प्रावर्धत तथा कदापि न वर्धयिष्यति।

#hasya
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

४५ निमेषाः
🕛 IST ११:०० AM   
🔰 अयोध्याकाण्डम्
🗓 १७ अगस्त २०२३, गुरुवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(अयोध्याकाण्डस्यविवरणं कुर्वन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?livestream=c76d9941aeab5bd149

सङ्ग्रहः
https://archive.org/details/samlapshala_