संस्कृत संवादः । Sanskrit Samvadah
4.4K subscribers
3.04K photos
281 videos
304 files
5.76K links
Daily dose of Sanskrit.

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Download Telegram
🚩जय सत्य सनातन 🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२५
🌥️ 🚩विक्रम संवत-२०८०
🚩तिथि - चतुर्दशी दोपहर 12:42 तक तत्पश्चात अमावस्या


दिनांक - 15 अगस्त 2023
दिन - मंगलवार
शक संवत् - 1945
अयन - दक्षिणायन
ऋतु - वर्षा
मास - अधिक श्रावण
पक्ष - कृष्ण
नक्षत्र - पुष्य दोपहर 01:59 तक तत्पश्चात अश्लेषा
योग - व्यतिपात शाम 05:33 तक तत्पश्चात वरियान
राहु काल - शाम 03:58 से 05:35 तक
सूर्योदय - 06:16
सूर्यास्त - 07:12
दिशा शूल - उत्तर दिशा में
ब्राह्ममुहूर्त - प्रातः 04:47 से 05:32 तक
निशिता मुहूर्त - रात्रि 12:22 से 01:06 तक
व्रत पर्व विवरण - दर्श अमावस्या, 76वाँ  स्वतंत्रता दिवस, योगी अरविंद जयंती (दि.अ.)
🍃अनालोक्य व्ययं कर्ता ह्यनार्थः कलहप्रियः।
आतुरः सर्वक्षेत्रेषु नरः शीघ्रं विनश्यति
।।

🔆 चिन्तनं विना व्ययकर्ता निरर्थकं हि कलहकर्ता प्रत्येकं कार्ये शीघ्रकर्ता अचिरं हि विनश्यति।

बिना सोचे समझे खर्च करने वाला, कोई सहायक न होने पर भी लड़ाई करने वाला और प्रत्येक कार्य में जल्दबाजी करने वाला शीघ्र नष्ट हो जाता है।

#Subhashitam
कूजनस्थले ॥ ट्विटर् वा एक्ष् वा॥ संलापशालायाम् आगच्छत
https://twitter.com/i/spaces/1zqKVPYlwApJB
सङ्गच्छध्वम्।
शब्दे कः धातुः
Anonymous Quiz
56%
गम्
19%
सङ्गम्
23%
गच्छ्
3%
एतादृशं रूपमेव न भवति।
पटना के महावीर मन्दिर द्वारा अयोध्या में संचालित राम-रसोई को भारत सरकार के ट्रेड मार्क रजिस्ट्री विभाग ने अपना सर्टिफिकेट निर्गत किया है।
••पटनायाः महावीरमन्दिरेण अयोध्यायां सञ्चालितां राम-पाकशालां भारतसर्वकारस्य व्यापारचिह्नं पञ्जीकरणविभागेन प्रमाणपत्रं प्रदत्तम्।

निबंधित ट्रेड मार्क मिलने से अब देश में दूसरी कोई संस्था या व्यक्ति ‘राम रसोई’ नाम का उपयोग नहीं कर सकेगा।
••पंजीकृतव्यापारचिह्नस्य लब्धेन इदानीं देशे अन्या कापि संस्था वा व्यक्तिः 'राम रसोई' इति नाम्न: प्रयोगं कर्तुं न शक्नोति।

महावीर मंदिर न्यास के सचिव आचार्य किशोर कुणाल ने राम-रसोई को ट्रेड मार्क रजिस्ट्री सर्टिफिकेट मिलने पर प्रसन्नता जाहिर की है।
••महावीरमन्दिरन्यासस्य सचिव: आचार्यः किशोरकुणालः राम-रसोई इत्यस्यै व्यापारचिह्नपञ्जीकरणं प्रमाणपत्रं प्राप्य प्रसन्नतां प्रकटितवान् अस्ति।

उन्होंने बताया कि नवम्बर, 2019 में रामलला के पक्ष में सुप्रीम कोर्ट का फैसला आने के बाद यह राम रसोई अयोध्या में प्रारंभ की गई थी।
••सः अवदत् यत् नवदशाधिकद्विसहस्रतमस्य वर्षस्य नवम्बरमासे सर्वोच्चन्यायालयेन रामलालस्य पक्षे निर्णयस्य अनन्तरं अयोध्यानगरे इयं रामरसोई आरब्धा।

अयोध्या के इतिहास में पहली बार महावीर मन्दिर, पटना ने बाहर के सभी तीर्थयात्रियों के लिए अन्नक्षेत्र प्रारंभ किया।
••अयोध्याया: इतिहासे प्रथमवारं महावीर-मन्दिर-पटनानगराद् बहिः सर्वेषां तीर्थयात्रिकाणां कृते अन्नक्षेत्रस्य आरम्भः कृतः।

निबन्धित राम-रसोई के लोगो में भगवान् श्रीराम शबरी के बेर खाते हुए दीख रहे हैं।
(लोगो=मम विचारानुसारं भित्तिचित्रम्)
••पञ्जीकृते रामरसोईकक्षे भित्तिचित्रे भगवान् श्रीराम: शबर्या: बदरीफलानि भक्षयन् दृश्यते।

अयोध्या में राम-रसोई इतनी प्रसिद्ध हो गयी है कि पटना के महावीर मन्दिर का प्रचार-प्रसार देश के गाँव-गाँव में हो रहा है।
••अयोध्यायां 'रामरसोई' इति एतावत् प्रसिद्धं जातं यत् पटनायाः महावीरमन्दिरस्य प्रचार-प्रसारणं देशस्य ग्रामे ग्रामे प्रवर्तमानमस्ति इति।

~उमेशगुप्तः

#vakyabhyas
ज्योतिर्विज्ञानकार्यशाला Sep 13 -17 पर्यन्तम्
(श्रावण. कृ. चतुर्दशीतः भाद्रपद शु. द्वितीया) आयोज्यमाना वर्तते
शिबिरस्थानम् – वेदविज्ञानशोधसंस्थानम् चन्नेनहळ्ळी, बेङ्गळूरु ५६२१३०
शिबिरस्स्य शुल्कम् – 500
वासव्यवस्था -2000 रूप्यकाणि
पञ्जीकरणस्य सूत्रम् - rb.gy/tkfrb
This media is not supported in your browser
VIEW IN TELEGRAM
स्वतन्त्रोत्सवस्य शुभाशयाः 🇮🇳
Live stream scheduled for
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

४५ निमेषाः
🕛 IST ११:०० AM   
🔰 स्वतन्त्रताकथा
🗓 १६ अगस्त २०२३, बुधवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(स्वतन्त्रतासम्बन्धितां कथां वदन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?livestream=c76d9941aeab5bd149

सङ्ग्रहः
https://archive.org/details/samlapshala_
Rig Moolam E5.mp3
Rig Moolam E5
🚩जय सत्य सनातन 🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२५
🌥️ 🚩विक्रम संवत-२०८०
🚩तिथि - अमावस्या दोपहर 03:07 तक तत्पश्चात प्रतिपदा

दिनांक - 16 अगस्त 2023
दिन - बुधवार
शक संवत् - 1945
अयन - दक्षिणायन
ऋतु - वर्षा
मास - अधिक श्रावण
पक्ष - कृष्ण
नक्षत्र - अश्लेषा शाम 04:57 तक तत्पश्चात मघा
योग - वरियान शाम 04:57 तक तत्पश्चात परिघ
राहु काल - दोपहर 12:44 से 02:21 तक
सूर्योदय - 06:16
सूर्यास्त - 07:11
दिशा शूल - उत्तर दिशा में
ब्राह्ममुहूर्त - प्रातः 04:48 से 05:32 तक
निशिता मुहूर्त - रात्रि 12:22 से 01:06 तक
व्रत पर्व विवरण - श्रावण अमावस्या, अधिक श्रावण मास समाप्त, पारसी नूतन वर्ष प्रारम्भ