संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
🍃सत्यानुसारिणी लक्ष्मीः कीर्तिस्त्यागानुसारिणी।
अभ्याससारिणी विद्या बुद्धिः कर्मानुसारिणी
।।

🔆 सत्यम् लक्ष्मीः अनुसरति कीर्तिः सदा त्यागम् अनुसरति विद्या सदा अभ्यासमेवानुसरति तथा बुद्धिः कर्म अनुसरति (कर्मानुरूपा भवति)।
अतः अस्माभिः तथैव भाव्यम्।

जहाँ सत्य होता है, वहीं लक्ष्मी का निवास होता है, कीर्ति सदा उसी की रहती है, जो त्याग करता है, विद्या सदा अभ्यास करने वाले के पास ही रहती है तथा जिसके जैसे कर्म होते हैं, उसकी बुद्धि भी तदनुसार ही कार्य करती है।

#Subhashitam
देशोऽयं हि देवानां । भूमिः सर्वसिद्धिदात्री च।
वाक्ययोः कौ कर्तारौ स्तः।
Anonymous Quiz
12%
देशः सर्वसिद्धिदात्री
14%
अयं सर्वसिद्धिदात्री
58%
देशः भूमिः
15%
देवानां भूमिः
यदि वह कच्चा कैथा खाता तो कफ न होता।
= यदि असौ आम-कपित्थम् अभक्षयिष्यत् तर्हि कफः न अभविष्यत्।

यदि तुम कैथा खाते तो हिचकी ठीक हो जाती।
= यदि त्वं दधित्थम् अभक्षयिष्यः तर्हि हिक्का सुष्ठु अभविष्यत्।

यदि वे पके गूलर खाते तो उनका दाह ठीक हो जाता।
= यदि अमी पक्वान् उदुम्बरान् अभक्षयिष्यन् तर्हि तेषां दाहः सुष्ठु अभविष्यत्।

यदि तुम गूलर खाते तो पुष्ट हो जाते।
= यदि त्वं हेमदुग्धान् अभक्षयिष्यः तर्हि पुष्टः अभविष्यः।

तुम सब यदि नींबू खाते तो मुँह में दुर्गन्ध न होती।
= यूयं यदि जम्भलम् अभक्षयिष्यत तर्हि मुखे दुर्गन्धः न अभविष्यत्।

यदि मैं नींबू खाता तो मन्दाग्नि न होती।
= यदि अहं जम्बीरम् अभक्षयिष्यम् तर्हि मन्दाग्निः न अभविष्यत्।

यदि तुम दोनों भी नींबू खाते तो हृदयशूल न होता।
= यदि युवाम् अपि रेवतम् अभक्षयिष्यतम् तर्हि हृदयशूलः न अभविष्यत्।

यदि हम दोनों खेत में होते तो कैथे खाते।
= यदि आवां क्षेत्रे अभविष्याव तर्हि दधिफलान् अभक्षयिष्याव।

हम सब वहाँ होते तो गूलर खाते।
= वयं तत्र अभविष्याम तर्हि जन्तुफलान् अभक्षयिष्याम।

तुम होते तो तुम भी खाते।
= त्वम् अभविष्यः तर्हि त्वम् अपि अभक्षयिष्यः।

#vakyabhyas
Live stream scheduled for
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

४५ निमेषाः
🕛 IST ११:०० AM   
🔰 बालकाण्डम्
🗓 ९ ऑगस्ट २०२३, बुधवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन ( बालकान्डस्य श्लोकाः अर्थैः सह वा रामायणस्य कथाः श्रावयन्तु )। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?livestream=c76d9941aeab5bd149

सङ्ग्रहः
https://archive.org/details/samlapshala_
🚩जय सत्य सनातन 🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२५
🌥️ 🚩विक्रम संवत-२०८०
🚩तिथि - नवमी 10 अगस्त प्रातः 04:11 तक तत्पश्चात दशमी

दिनांक - 09 अगस्त 2023
दिन - बुधवार
शक संवत् - 1945
अयन - दक्षिणायन
ऋतु - वर्षा
मास - अधिक श्रावण
पक्ष - कृष्ण
नक्षत्र - कृतिका रात्रि 02:29 तक तत्पश्चात रोहिणी
योग - वृद्धि दोपहर 03:41 तक तत्पश्चात ध्रुव
राहु काल - दोपहर 12:45 से 02:23 तक
सूर्योदय - 06:13
सूर्यास्त - 07:17
दिशा शूल - उत्तर दिशा में
ब्राह्ममुहूर्त - प्रातः 04:46 से 05:30 तक
निशिता मुहूर्त - रात्रि 12:23 से 01:07 तक
Rig Moolam D6.mp3
Rig Moolam D6
🍃उत्साहो बलवानार्य नास्त्युत्साहात्परं बलम्। सोत्साहस्य च लोकेषु न किंचिदपि दुर्लभम्

Valmiki Ramaya 4.1.121

🔆 हे आर्य उत्साहः एव सर्वाधिकं बलं धरति न तस्मात् कस्मिंश्चिदपि स्यात् यः उत्साहयुक्तो भवति तस्मै न किमपि दुस्साध्यं भवति।

'O revered Sire, enterprise is supreme strength. Nothing is difficult in this world for one who is up and doing.

उत्साह श्रेष्ठ पुरुषों का बल है, उत्साह से बढ़कर और कोई बल नहीं है। उत्साहित व्यक्ति के लिए इस लोक में कुछ भी दुर्लभ नहीं है ।

#Subhashitam
केन सह उपसर्गस्य प्रयोगः न भवति।
Anonymous Quiz
25%
तुमुन्
37%
क्त्वा
14%
ल्यप्
24%
ल्युट्
यदि वह दूध पीता तो मोटा हो जाता।
= यदि असौ क्षीरम् अपास्यत् तर्हि स्थूलः अभविष्यत्।

यदि तुम घी खाते तो बलवान् होते ।
= यदि त्वं घृतम् अभक्षयिष्यः तर्हि बलवान् अभविष्यः ।

यदि घर में घी होता तो खाता।
= गृहे आज्यम् अभविष्यत् चेत् तर्हि अभक्षयिष्यम्।

यदि वे छाछ पीते तो उनका दाह ठीक हो जाता।
= यदि अमी कालशेयम् अपास्यन् तर्हि तेषां दाहः सुष्ठु अभविष्यत्।

यदि तुम मक्खन खाते तो पुष्ट हो जाते।
= यदि त्वं नवनीतम् अभक्षयिष्यः तर्हि पुष्टः अभविष्यः।

तुम सब यदि दूध पीते तो दुर्बलता न होती।
= यूयं यदि पयः अपास्यत तर्हि दौर्बल्यं न अभविष्यत्।

यदि मैं लवण युक्त छाछ पीता तो मन्दाग्नि न होती।
= यदि अहं लवणान्वितं तक्रम् अपास्यम् तर्हि मन्दाग्निः न अभविष्यत्।

यदि तुम दोनों भी छाछ पीते तो हृदयशूल न होता।
= यदि युवाम् अपि गोरसम् अपास्यतम् तर्हि हृदयशूलः न अभविष्यत्।

हम दोनों के घर गाय होती तो छाछ भी होता।
= यदि आवयोः गृहे धेनुः अभविष्यत् तर्हि तक्रम् अपि अभविष्यत्।

यदि हम दोनों घर में होते तो मक्खन खाते।
= यदि आवां भवने अभविष्याव तर्हि नवोद्धृतम् अभक्षयिष्याव।

हम सब वहाँ होते तो दूध से बनी वस्तुएँ खाते।
= वयं तत्र अभविष्याम तर्हि पयस्यम् अभक्षयिष्याम।

तुम होते तो तुम भी खाते।
= त्वम् अभविष्यः तर्हि त्वम् अपि अभक्षयिष्यः।

यदि घर में घी होता तो बच्चे बुद्धिमान् होते।
= यदि गृहे सर्पिः अभविष्यत् तर्हि बालाः मेधाविनः अभविष्यन्।

हमारे देश में गोरक्षा होती तो कुपोषण न होता।
= अस्माकं देशे यदि गोरक्षा अभविष्यत् तर्हि कुपोषणं न अभविष्यत्।

सोंठ और सेंधा नमक से युक्त छाछ पीते तो वात रोग न होता।
= शुण्ठीसैन्धवयुतं तक्रम् अपास्यः तर्हि वातरोगः न अभविष्यत्।

हींग और जीरा युक्त छाछ पीते तो अर्शरोग न होता।
= हिङ्गुजीरयुतं मथितम् अपास्यः तर्हि अर्शः न अभविष्यत्।

#vakyabhyas
Rig Moolam D7.mp3
Rig Moolam D7
🚩जय सत्य सनातन 🚩

🚩आज की हिंदी तिथि


🌥️ 🚩युगाब्द-५१२५
🌥️ 🚩विक्रम संवत-२०८०
🚩तिथि - दशमी 11 अगस्त प्रातः 05:06 तक तत्पश्चात एकादशी



दिनांक - 10 अगस्त 2023
दिन - गुरुवार
शक संवत् - 1945
अयन - दक्षिणायन
ऋतु - वर्षा
मास - अधिक श्रावण
पक्ष - कृष्ण
नक्षत्र - रोहिणी 11 अगस्त प्रातः 04:01 तक तत्पश्चात मृगशिरा
योग - ध्रुव दोपहर 03:11 तक तत्पश्चात व्याघात
राहु काल - दोपहर 02:23 से 04:00 तक
सूर्योदय - 06:14
सूर्यास्त - 07:16
दिशा शूल - दक्षिण दिशा में
ब्राह्ममुहूर्त - प्रातः 04:46 से 05:30 तक
निशिता मुहूर्त - रात्रि 12:23 से 01:07 तक

#Panchang
Live stream scheduled for