संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
संस्कृत संवादः । Sanskrit Samvadah pinned «संस्कृतभारती सिंहगड जनपद पश्चिम-महाराष्ट्र-प्रांतद्वारा आयोजिता श्रीज्ञानेश्वरीप्रवचनमाला (सरलसंस्कृतेन) दिनाङ्कः - ऑगस्टमासस्य चतुर्थदिनाङ्कत: त्रयोदशदिनाङ्कपर्यन्तम् (४-०८-२०२३ तः१३-०८-२०२३) समयः- प्रात: ७ वादनत: ८ वादनपर्यन्तम् प्रवाचक: - डॉ. मधुसूदनः…»
🍃अनेकसंशयोच्छेदि परोक्षार्थस्य दर्शनम्।
सर्वस्य लोचनं ज्ञानं यस्य नास्त्यन्ध एव सः


🔆 यत् अनेकान् संदेहान् दूरीकरोति परोक्षार्थेन मार्गं दर्शयति तत् नेत्रस्वरूपं ज्ञानं यस्य नास्ति सः अन्धः भवति।

जो अनेकों सन्देहों को दूर करने वाला और परोक्ष अर्थ के द्वारा मार्गदर्शन करने वाला है, वह ज्ञान नेत्र के समान है, इसके बिना मनुष्य अंधे के समान है।

#Subhashitam
चन्द्रयानं तृतीयं प्रक्षेपितं जातम्।
प्रक्षेपितम् अत्र कः धातुः।
Anonymous Quiz
66%
क्षिप्
13%
प्रक्षिप्
17%
क्षेप्
3%
क्षिपि
हम दोनों परसों उस चैत्य में नहीं होंगे।
= आवां परश्वः तस्मिन् चैत्ये न भवितास्वः।

हम सब कल वेदपाठियों की कुटी में होंगे।
= वयं श्वः छान्दसानाम् उटजेषु भवितास्मः ।

वहीं ऋग्वेद का जटापाठ होगा।
= तत्र एव ऋग्वेदस्य जटापाठः भविता।

उपाध्याय लोग भी वहीं होंगे।
= अध्यापकाः अपि तत्र एव भवितारः।

हम लोग भी वहीं होंगे।
= वयम् अपि तत्र एव भवितास्मः।


तेरा यह कार्य परसों रात में होगा।
= तव इदं कार्यं परश्वः निशायां भविता।

आप दोनों कल रात प्रयाग में नहीं होंगे क्या ?
= भवन्तौ श्वः रात्रौ प्रयागे न भवितारौ किम् ?

वे सब तो परसों रात प्रयाग में ही होंगे।
= ते तु परश्वः क्षपायां प्रयागे एव भवितारः।

हम भी वहीं होंगे।
= वयम् अपि तत्र एव भवितास्मः।

यह योगी कल रात कहाँ होगा ?
= एषः योगी श्वः क्षणदायां कुत्र भविता ?

#vakyabhyas
कश्चन रोगी देहपरीक्षार्थं वैद्यसमीपं गत्वा वैद्यम् उक्तवान् - 'वैद्यमहोदय ! एषु दिनेषु अहं रोगेण ग्रस्तोऽस्मि, उदरवेदना-कम्पनादिकं बाधते माम्, किं जातमस्ति मम इति कृपया परीक्षणीयोऽहं भवता' इति ।
'अस्तु, किं नेत्रयोः पुरतः किमपि नृत्यमानं दृश्यते वा ?
'आं महोदय !'
'शिरोवेदनापि बाधते किम् ?'
'आं, सत्यम् !'
'उदरे ज्वलनम् अनुभूयते किम् ?
'आम् ।'
'पृष्टवेदना ?'
'आं, तदपि बाधते ।'
'शिरोभ्रमणमपि भवति खलु ?'
'आम्, तत्तु असकृदेव ।'
'अहो, तर्हि तु ममापि एवमेव भवति, कः रोगः एषः वा, कदा वा अहमेव निरामयतां गच्छेयम् इति न जाने ।' इति आश्चर्येण उक्तवान् वैद्यः ।
तदा रोगी 'नमस्ते' इत्युक्त्वा सक्रोधं ततः सहसा निर्गतवान् । 😊

~ श्रीनारदोपाध्यायः

#hasya
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

४५ निमेषाः
🕛 IST ११:०० AM   
🔰प्रश्नमञ्जूषा
🗓०५ अगस्त २०२३, शनिवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(भिन्नेषु विषयेषु प्रश्नाः प्रष्टव्याः)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?livestream=c76d9941aeab5bd149

सङ्ग्रहः
https://archive.org/details/samlapshala_
Live stream scheduled for
Rig Moolam D3.mp3
Rig Moolam D3
Live stream scheduled for
🚩जय सत्य सनातन 🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२५
🌥️ 🚩विक्रम संवत-२०८०
🚩तिथि - तृतीया दोपहर 12:45 तक तत्पश्चात चतुर्थी

दिनांक - 04 अगस्त 2023
दिन - शुक्रवार
शक संवत् - 1945
अयन - दक्षिणायन
ऋतु - वर्षा
मास - अधिक श्रावण
पक्ष - कृष्ण
नक्षत्र - शतभिषा सुबह 07:08 तक तत्पश्चात पूर्व भाद्रपद
योग - शोभन सुबह 06:14 तक तत्पश्चात अतिगंड
राहु काल - सुबह 11:07 से 12:46 तक
सूर्योदय - 06:11
सूर्यास्त - 07:20
दिशा शूल - पश्चिम दिशा में
ब्राह्ममुहूर्त - प्रातः 04:45 से 05:28 तक
निशिता मुहूर्त - रात्रि 12:24 से 01:08 तक
व्रत पर्व विवरण - संकष्ट चतुर्थी
दशनिमेषात्मकेन विलम्बेन संलापशाला आरप्स्यते
🍃परदारान् परद्रव्यं परीवादं परस्य च।
परीहासं गुरोः स्थाने चापल्यं च विवर्जयेत्


🔆परस्त्र्याम् तथा परधने दृष्टिः पर निन्दा परिहासः च ज्येष्ठानां पुरतः चञ्चलता प्रदर्शनम् एते अभ्यासाः परित्यक्तव्याः एव।

पर-स्त्री और परधन पर दृष्टि, पर-निन्दा, परिहास और बड़ों के सामने चञ्चलता इन आदतों का त्याग करना चाहिये।

#Subhashitam