संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
वह लोभी वैद्य मेरे पास नहीं होना चाहिए।
= सः गृध्नुः भिषक् मम समीपे मा भवतु।

वे दोनों लोभी पुरुष कार्यालय में न हों।
= तौ गर्धनौ पुरुषौ कार्यालये न भवताम्।

जब मैं यहाँ होऊँ तब वे लोभी यहाँ न हों।
= यदा अहम् अत्र भवानि तदा ते लुब्धाः अत्र न भवन्तु।

तुम लोभी मत बनो।
= त्वम् अभिलाषुकः मा भव।

धन से मतवाले मत होओ।
= धनेन मत्तः मा भव।

तुम दोनों महालोभियों को तो महालोभियों के बीच ही होना चाहिए।
= युवां लोलुपौ तु लोलुभानां मध्ये एव भवतम्।

तुम सब प्रसन्नता से मतवाले मत होओ।
= यूयं प्रसन्नतया उत्कटाः मा भवत।

हे भगवान् ! मैं आपकी कथा का लोभी होऊँ।
= हे भगवन्! अहं भवतः कथायाः लोलुपः भवानि।

मैं आपके सौन्दर्य का लोलुप होऊँ।
= अहं भवतः सौन्दर्यस्य लोलुभः भवानि।

हम दोनों धन के लोभी न हों।
= आवां धनस्य अभिलाषुकौ न भवाव।

धन पाकर हम सब मतवाले न हों।
= धनं लब्ध्वा वयं शौण्डाः न भवाम।

ज्ञान से उच्छृङ्खल न हों।
= ज्ञानेन उद्धताः न भवाम।

वे मतवाले हमारे पास कभी न हों।
= ते क्षीबाः अस्माकं समीपे कदापि न भवन्तु ।

#vakyabhyas
Rig Moolam D1.mp3
Rig Moolam D1
🚩जय सत्य सनातन 🚩
🚩आज की हिंदी तिथि

🌥 🚩युगाब्द-५१२५
🌥 🚩विक्रम संवत-२०८०
⛅️ 🚩तिथि - द्वितीया रात्रि 08:05 तक तत्पश्चात तृतीया

⛅️ दिनांक - 03 अगस्त 2023
⛅️ दिन - गुरुवार
⛅️ शक संवत् - 1945
⛅️ अयन - दक्षिणायन
⛅️ ऋतु - वर्षा
⛅️ मास - अधिक श्रावण
⛅️ पक्ष - कृष्ण
⛅️ नक्षत्र - धनिष्ठा सुबह 09:56 तक तत्पश्चात शतभिषा
⛅️ योग - सौभाग्य सुबह 10:18 तक तत्पश्चात शोभन
⛅️ राहु काल - दोपहर 02:24 से 04:03 तक
⛅️ सूर्योदय - 06:11
⛅️ सूर्यास्त - 07:20
⛅️ दिशा शूल - दक्षिण दिशा में
⛅️ ब्राह्ममुहूर्त - प्रातः 04:44 से 05:28 तक
Live stream scheduled for
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

४५ निमेषाः
🕛 IST ११:०० AM   
🔰 कृष्णबाललीलाः
🗓 ०३अगस्त २०२३, गुरुवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(कृष्णस्य बाल्यकालस्य लीलाविवरणं कर्तव्यम्)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?livestream=c76d9941aeab5bd149

सङ्ग्रहः
https://archive.org/details/samlapshala_
https://youtu.be/eWICC09G9c0
प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत।
🍃गुणी गुणं वेत्ति न वेत्ति निर्गुणो,बली बलं वेत्ति न वेत्ति निर्बल:।
पिको वसन्तस्य गुणं न वायस:,करी च सिंहस्य बलं न मूषक:


🔆गुणिजनस्य गुणान् गुणवान् एव जानाति न तु निर्गुणिजनः बलवान् एव बलिजनस्य बलं जानाति न तु निर्बलः कोकिलः एव वसन्तमहत्तवं जानाति न तु काकः गजः एव सिंहस्यबलं जानाति न तु मूषकः।

गुणी ही दूसरे के गुण पहचानता है तथा बलवान ही दूसरे के बल को जानता है। वसंत को कोयल पहचानती है, कौआ नहीं। सिंह के बल को हाथी जानता है, चूहा नहीं।

#Subhashitam
यह मुनि कल उस झोपड़ी में होगा।
= अयं मुनिः श्वः तस्यां पर्णशालायां भविता।

वे दोनों वेदपाठी परसों उस यज्ञभवन में होंगे।
= अमू छान्दसौ परश्वः अमुष्मिन् चैत्ये भवितारौ।

वे वेदपाठी कल इन यज्ञशालाओं में होंगे।
= अमी श्रोत्रियाः श्वः एषु आयतनेषु भवितारः।

तुम परसों अध्यापक के साथ पर्णशाला में होगे।
= त्वं परश्वः उपाध्यायेन सह उटजे भवितासि।

तुम दोनों कल यज्ञशाला में होगे।
= युवां श्वः चैत्ये भवितास्थः।

वहाँ वेदपाठियों का सामगान होगा।
= तत्र छान्दसानां सामगानं भविता।

तुम सब परसों कुटिया में होगे।
= यूयं परश्वः उटजे भवितास्थ।

वहाँ अगदतन्त्र का व्याख्यान होगा।
= तत्र अगदतन्त्रस्य व्याख्यानं भविता।

मैं कल उस कुटी में होऊँगा।
= अहं श्वः तस्मिन् उटजे भवितास्मि।

उसी में दो उपाध्याय होंगे।
= तस्मिन् एव द्वौ उपाध्यायौ भवितारौ।

#vakyabhyas
एकस्मिन् ग्रामे कस्यचन पुरोहितगृहस्य पुरोभागे मार्गमध्ये एकः शुनकः मृतः अभवत् । तदा पुरोहितः प्रतिवेशिनः कांश्चन आहूय तन्मृतदेहं ततः अपसारयितुं परामृष्टवान् । तेषु कश्चन विनोदप्रियः आसीत्, सः उक्तवान् - 'पुरोहितवर्य ! मरणान्तरसंस्कारं तु भवान् एव जानीयात् नु, अतः तस्य उत्तरक्रियां भवान् हि निर्वर्तयतु' इति ।
पुरोहितः अपि विनोदप्रियः एव, अतः तम् उक्तवान् - ' भवता यदुक्तं तत्तु सत्यमेव, परन्तु आदौ मृतस्य बान्धवाः निवेदनीयाः किल, अतः एवाहं भवतः आहूतवान्' इति । 😊

~ नारदोपाध्यायः

#hasya
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

४५ निमेषाः
🕛 IST ११:०० AM   
🔰सुभाषितादीनि
🗓४ अगस्त २०२३, शुक्रवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(संस्कृतकथां, सुभाषितं, हास्यकणिकां ,स्वस्य कञ्चित् उत्तमम् अनुभवं ,प्रेरकप्रसङ्गं ,लौकिकन्यायं वा वदन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?livestream=c76d9941aeab5bd149

सङ्ग्रहः
https://archive.org/details/samlapshala_
Rig Moolam D2.mp3
Rig Moolam D2
🚩जय सत्य सनातन 🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२५
🌥️ 🚩विक्रम संवत-२०८०
🚩तिथि - तृतीया दोपहर 12:45 तक तत्पश्चात चतुर्थी

दिनांक - 04 अगस्त 2023
दिन - शुक्रवार
शक संवत् - 1945
अयन - दक्षिणायन
ऋतु - वर्षा
मास - अधिक श्रावण
पक्ष - कृष्ण
नक्षत्र - शतभिषा सुबह 07:08 तक तत्पश्चात पूर्व भाद्रपद
योग - शोभन सुबह 06:14 तक तत्पश्चात अतिगंड
राहु काल - सुबह 11:07 से 12:46 तक
सूर्योदय - 06:11
सूर्यास्त - 07:20
दिशा शूल - पश्चिम दिशा में
ब्राह्ममुहूर्त - प्रातः 04:45 से 05:28 तक
निशिता मुहूर्त - रात्रि 12:24 से 01:08 तक
व्रत पर्व विवरण - संकष्ट चतुर्थी
Live stream scheduled for