संस्कृत संवादः । Sanskrit Samvadah
4.6K subscribers
3.07K photos
285 videos
307 files
5.82K links
Daily dose of Sanskrit.

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Download Telegram
तरति
एतस्य कर्मणि रूपं किम्।
Anonymous Quiz
23%
तिर्यते
18%
त्रियते
6%
तीरते
54%
तीर्यते
👉अजाद्यतष्टाप् पा.सू. ४.१.४
👉डाबुभाभ्यामन्यतरस्याम् पा.सू. ४.१.१३
👉यङश्चाप् पा.सू. ४.१.७४
😂😃 Joke for grammarians

#hasya
🍃 आयसैरायसं छेद्यम्
लोहों से लोहा कटता है।

#Quote
Live stream scheduled for
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

४५ निमेषाः
🕛 IST ११:०० AM   
🔰 संस्कृतसंवादवाहिन्याः संदेशाः
🗓 ०२अगस्त २०२३, बुधवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(संस्कृतसंवादवाहिन्यां ये ये संदेशाः आगच्छन्ति तेषां विषये चर्चा)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?livestream=c76d9941aeab5bd149

सङ्ग्रहः
https://archive.org/details/samlapshala_
Rig Moolam C8.mp3
Rig Moolam C8
🚩जय सत्य सनातन 🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२५
🌥️ 🚩विक्रम संवत-२०८०
🚩तिथि - प्रतिपदा रात्रि 08:05 तक तत्पश्चात द्वितीया

दिनांक - 02 अगस्त 2023
दिन - बुधवार
शक संवत् - 1945
अयन - दक्षिणायन
ऋतु - वर्षा
मास - अधिक श्रावण
पक्ष - कृष्ण
नक्षत्र - श्रवण दोपहर 12:58 तक तत्पश्चात धनिष्ठा
योग - आयुष्मान दोपहर 02:34 तक तत्पश्चात सौभाग्य
राहु काल - दोपहर 12:46 से 02:25 तक
सूर्योदय - 06:11
सूर्यास्त - 07:21
दिशा शूल - उत्तर दिशा में
ब्राह्ममुहूर्त - प्रातः 04:44 से 05:27 तक
निशिता मुहूर्त - रात्रि 12:24 से 01:08 तक
संलापशाला
संस्कृत संवादः (Sanskrit Samvadah)
संस्कृतसंवादवाहिन्याः संदेशाः
#samlapshala
🍃पादपानां भयं वातात् पद्मानां शिशिराद्भयम्।
पर्वतानां भयं वज्रात् साधूनां दुर्जनाद्भयम्


🔆 लघुनि सस्यानि वेगवतः वायुतः कमलपुष्पाणि शैत्यात् पर्वताः वज्रात् तथा च सज्जनाः दुर्जनेभ्यः दूरं स्थातुमिच्छन्ति।

जिस प्रकार वृक्षों को आँधी से, कमलों को ओस से, पर्वतों को वज्र से भय रहता है उसी प्रकार सज्जनों को दुर्जन से भय रहता है।

#Subhashitam
वह लोभी वैद्य मेरे पास नहीं होना चाहिए।
= सः गृध्नुः भिषक् मम समीपे मा भवतु।

वे दोनों लोभी पुरुष कार्यालय में न हों।
= तौ गर्धनौ पुरुषौ कार्यालये न भवताम्।

जब मैं यहाँ होऊँ तब वे लोभी यहाँ न हों।
= यदा अहम् अत्र भवानि तदा ते लुब्धाः अत्र न भवन्तु।

तुम लोभी मत बनो।
= त्वम् अभिलाषुकः मा भव।

धन से मतवाले मत होओ।
= धनेन मत्तः मा भव।

तुम दोनों महालोभियों को तो महालोभियों के बीच ही होना चाहिए।
= युवां लोलुपौ तु लोलुभानां मध्ये एव भवतम्।

तुम सब प्रसन्नता से मतवाले मत होओ।
= यूयं प्रसन्नतया उत्कटाः मा भवत।

हे भगवान् ! मैं आपकी कथा का लोभी होऊँ।
= हे भगवन्! अहं भवतः कथायाः लोलुपः भवानि।

मैं आपके सौन्दर्य का लोलुप होऊँ।
= अहं भवतः सौन्दर्यस्य लोलुभः भवानि।

हम दोनों धन के लोभी न हों।
= आवां धनस्य अभिलाषुकौ न भवाव।

धन पाकर हम सब मतवाले न हों।
= धनं लब्ध्वा वयं शौण्डाः न भवाम।

ज्ञान से उच्छृङ्खल न हों।
= ज्ञानेन उद्धताः न भवाम।

वे मतवाले हमारे पास कभी न हों।
= ते क्षीबाः अस्माकं समीपे कदापि न भवन्तु ।

#vakyabhyas
Rig Moolam D1.mp3
Rig Moolam D1
🚩जय सत्य सनातन 🚩
🚩आज की हिंदी तिथि

🌥 🚩युगाब्द-५१२५
🌥 🚩विक्रम संवत-२०८०
⛅️ 🚩तिथि - द्वितीया रात्रि 08:05 तक तत्पश्चात तृतीया

⛅️ दिनांक - 03 अगस्त 2023
⛅️ दिन - गुरुवार
⛅️ शक संवत् - 1945
⛅️ अयन - दक्षिणायन
⛅️ ऋतु - वर्षा
⛅️ मास - अधिक श्रावण
⛅️ पक्ष - कृष्ण
⛅️ नक्षत्र - धनिष्ठा सुबह 09:56 तक तत्पश्चात शतभिषा
⛅️ योग - सौभाग्य सुबह 10:18 तक तत्पश्चात शोभन
⛅️ राहु काल - दोपहर 02:24 से 04:03 तक
⛅️ सूर्योदय - 06:11
⛅️ सूर्यास्त - 07:20
⛅️ दिशा शूल - दक्षिण दिशा में
⛅️ ब्राह्ममुहूर्त - प्रातः 04:44 से 05:28 तक
Live stream scheduled for