संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
🍃आपदां कथितः पन्था इन्द्रियाणामसंयमः।
तज्जयः सम्पदां मार्गो येनेष्टं तेन गम्यताम्


🔆इन्द्रियाणामुपरि असंयमः एव क्लेशकारः मार्गः भवति। इन्द्रियाणामुपरि जयप्रापणमेव सुखस्य मार्गः भवति। एतयोः मार्गयोः विवेकानुसारं श्रेष्ठस्य चयनं कृत्वा तत्रैव अग्रे सरणीयम्।

इन्द्रियों को वश में नहीं करना सब विपत्तियों का मार्ग बतलाया गया है और इन्द्रियों को जीत लेना सब प्रकार के सुखों का उपाय है। इन दोनों में जो मार्ग उत्तम है उसी को जीवन में अपनाना चाहिये।

#Subhashitam
तरति
एतस्य कर्मणि रूपं किम्।
Anonymous Quiz
23%
तिर्यते
18%
त्रियते
6%
तीरते
54%
तीर्यते
👉अजाद्यतष्टाप् पा.सू. ४.१.४
👉डाबुभाभ्यामन्यतरस्याम् पा.सू. ४.१.१३
👉यङश्चाप् पा.सू. ४.१.७४
😂😃 Joke for grammarians

#hasya
🍃 आयसैरायसं छेद्यम्
लोहों से लोहा कटता है।

#Quote
Live stream scheduled for
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

४५ निमेषाः
🕛 IST ११:०० AM   
🔰 संस्कृतसंवादवाहिन्याः संदेशाः
🗓 ०२अगस्त २०२३, बुधवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(संस्कृतसंवादवाहिन्यां ये ये संदेशाः आगच्छन्ति तेषां विषये चर्चा)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?livestream=c76d9941aeab5bd149

सङ्ग्रहः
https://archive.org/details/samlapshala_
Rig Moolam C8.mp3
Rig Moolam C8
🚩जय सत्य सनातन 🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२५
🌥️ 🚩विक्रम संवत-२०८०
🚩तिथि - प्रतिपदा रात्रि 08:05 तक तत्पश्चात द्वितीया

दिनांक - 02 अगस्त 2023
दिन - बुधवार
शक संवत् - 1945
अयन - दक्षिणायन
ऋतु - वर्षा
मास - अधिक श्रावण
पक्ष - कृष्ण
नक्षत्र - श्रवण दोपहर 12:58 तक तत्पश्चात धनिष्ठा
योग - आयुष्मान दोपहर 02:34 तक तत्पश्चात सौभाग्य
राहु काल - दोपहर 12:46 से 02:25 तक
सूर्योदय - 06:11
सूर्यास्त - 07:21
दिशा शूल - उत्तर दिशा में
ब्राह्ममुहूर्त - प्रातः 04:44 से 05:27 तक
निशिता मुहूर्त - रात्रि 12:24 से 01:08 तक
संलापशाला
संस्कृत संवादः (Sanskrit Samvadah)
संस्कृतसंवादवाहिन्याः संदेशाः
#samlapshala
🍃पादपानां भयं वातात् पद्मानां शिशिराद्भयम्।
पर्वतानां भयं वज्रात् साधूनां दुर्जनाद्भयम्


🔆 लघुनि सस्यानि वेगवतः वायुतः कमलपुष्पाणि शैत्यात् पर्वताः वज्रात् तथा च सज्जनाः दुर्जनेभ्यः दूरं स्थातुमिच्छन्ति।

जिस प्रकार वृक्षों को आँधी से, कमलों को ओस से, पर्वतों को वज्र से भय रहता है उसी प्रकार सज्जनों को दुर्जन से भय रहता है।

#Subhashitam