संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
Rig Moolam C4.mp3
Rig Moolam C4
Forwarded from रामदूतः — The Sanskrit News Platform (ॐ पीयूषः)
🚩जय सत्य सनातन 🚩

🚩आज की हिंदी तिथि


🌥️ 🚩युगाब्द-५१२५
🌥️ 🚩विक्रम संवत-२०८०
🚩तिथि - एकादशी दोपहर 01:05 तक
तत्पश्चात द्वादशी

दिनांक - 29 जुलाई 2023
दिन - शनिवार
शक संवत् - 1945
अयन - दक्षिणायन
ऋतु - वर्षा
मास - अधिक श्रावण
पक्ष - शुक्ल
नक्षत्र - ज्येष्ठा रात्रि 12:55 तक तत्पश्चात मूल
योग - ब्रह्म सुबह 09:34 तक तत्पश्चात इन्द्र
राहु काल - सुबह 09:27 से 11:07 तक
सूर्योदय - 06:09
सूर्यास्त - 07:23
दिशा शूल - पूर्व दिशा में
ब्राह्ममुहूर्त - प्रातः 04:43 से 05:26 तक
निशिता मुहूर्त - रात्रि 12:25 से 01:08 तक
व्रत पर्व विवरण - पद्मिनी एकादशी


#Panchang
Forwarded from रामदूतः — The Sanskrit News Platform (डोकानियोपनामको मोहितः)
https://youtu.be/_TPFG1UNnF0

प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत।
🍃ऐक्यं बलं समाजस्य तदभावे हि दुर्बल: ।
तस्मादैक्यं प्रशंसन्ति दृढं राष्ट्रहितैषिण:
।।

🔆 यदा जनः एकाकी एव धर्मार्थं स्थितः भवति तदा राष्ट्रं दुर्बलतां प्राप्नोति। परन्तु यदा एतादृशाः जनाः एकत्रिताः भवन्ति तदा राष्ट्रं दृढत्वं प्राप्नोति।

जब व्यक्ति अकेला ही सत्य के लिए खड़ा होता है तो राष्ट्र दुर्बल ही रहता है। परंतु जब ऐसे सभी व्यक्तियों के मध्य एकता स्थापित हो जाती है, तब राष्ट्र का हित होता है।

#Subhashitam
बाल्ये त्वमपि एवमेव आसीत्खलु।
वाक्ये दोषयुक्तं पदं किम्।
Anonymous Quiz
9%
बाल्ये
9%
त्वम्
5%
एवमेव
46%
आसीत्
29%
किमपि नास्ति
🍃आर्जवं हि कुटिलेषु न नीति:
कुटिल जनों के प्रति सरलता नीति नहीं

#Quote
यह गर्भिणी वीर पुत्र को उत्पन्न करने वाली हो।
= एषा आपन्नसत्त्वा वीरप्रसविनी भूयात्।

ये सभी स्त्रियाँ पतिव्रताएँ हों।
= एताः सर्वाः योषिताः सुचरित्राः भूयासुः।

ये दोनों पतिव्रताएँ प्रसन्न रहें।
= एते सुचरित्रे मुदिते भूयास्ताम्।

हे स्वयं पति चुनने वाली पुत्री ! तू पति की प्रिय होवे।
= हे पतिंवरे पुत्रि ! त्वं भर्तुः प्रिया भूयाः।

तुम दोनों पतिव्रताएँ होवो ।
= युवां सत्यौ भूयास्तम् ।

वशिष्ठ ने दशरथ की रानियों से कहा –
= वशिष्ठः दशरथस्य राज्ञीः उवाच –

तुम सब वीरप्रसविनी होओ।
= यूयं वीरप्रसविन्यः भूयास्त ।

मैं मधुर बोलने वाला होऊँ।
= अहं मधुरवक्ता भूयासम्।

सावित्री ने कहा –
सावित्री उवाच

मैं स्वयं पति चुनने वाली होऊँ।
= अहं वर्या भूयासम्।

माद्री और कुन्ती ने कहा –
माद्री च पृथा च ऊचतुः –

हम दोनों वीरप्रसविनी होवें।
= आवां वीरप्रसविन्यौ भूयास्व ।

हम सब राष्ट्रभक्त हों।
वयं राष्ट्रभक्ताः भूयास्म ।

हम सब चिरञ्जीवी हों।
= वयं चिरञ्जीविनः भूयास्म।

#vakyabhyas
Rig Moolam C5.mp3
Rig Moolam C5
Forwarded from रामदूतः — The Sanskrit News Platform (ॐ पीयूषः)
🚩जय सत्य सनातन 🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२५
🌥️ 🚩विक्रम संवत-२०८०
🚩तिथि - द्वादशी सुबह 10:34 तक तत्पश्चात त्रयोदशी

दिनांक - 30 जुलाई 2023
दिन - रविवार
शक संवत् - 1945
अयन - दक्षिणायन
ऋतु - वर्षा
मास - अधिक श्रावण
पक्ष - शुक्ल
नक्षत्र - मूल रात्रि 09:32 तक तत्पश्चात पूर्वाषाढ़ा
योग - इन्द्र सुबह 06:34 तक तत्पश्चात वैधृति
राहु काल - शाम 05:43 से 07:23 तक
सूर्योदय - 06:09
सूर्यास्त - 07:23
दिशा शूल - पश्चिम दिशा में
ब्राह्ममुहूर्त - प्रातः 04:43 से 05:26 तक
निशिता मुहूर्त - रात्रि 12:25 से 01:08 तक
व्रत पर्व विवरण - प्रदोष व्रत

#Panchang
Forwarded from रामदूतः — The Sanskrit News Platform (डोकानियोपनामको मोहितः)
https://youtu.be/tgQXatZh80c

प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत।
🍃अन्यक्षेत्रे कृतम्पापं, तीर्थक्षेत्रे विनश्यति।
तीर्थक्षेत्रे कृतम्पापं वज्रमापे च लिप्यति
।।

🔆 अन्येषु क्षेत्रेषु कृतं पापं तीर्थक्षेत्रषु गमनेन स्नानेन वा विनश्यति किन्तु यदि तस्मिन् एव क्षेत्रे पापं कुर्मः चेत् तत् तु वज्रसमं भूत्वा अस्माभिः सह वर्तते।

अन्य क्षेत्र में किया हुआ पाप तीर्थ क्षेत्र पर आकर समाप्त हो जाता है वही तीर्थ क्षेत्र पर किया हुआ पाप वज्र के समान हो जाता है।

#Subhashitam
किं पदम् अव्ययम् अस्ति।
Anonymous Quiz
19%
रामवत्
64%
समीचीनम्
11%
पितरौ
7%
प्रतिष्ठते
तेरा पुत्र यशस्वी हो।
= तव पुत्रः यशस्वी भूयात्।

तुम्हारी दोनों पुत्रियाँ यशस्विनी हों।
= तव उभे सुते कीर्तिमत्यौ भूयास्ताम्।

आपके सभी पुत्र दीर्घायु हों।
= भवतः सर्वे तनयाः चिरञ्जीविनः भूयासुः।

तू आयुष्मान् हो।
= त्वं जैवातृकः भूयाः।

तुम दोनों यशस्वी होओ।
= युवां समज्ञावन्तौ भूयास्तम्।

तुम सब दीर्घायु होओ।
= यूयं जैवातृकाः भूयास्त।

मैं दीर्घायु होऊँ।
= अहं चिरजीवी भूयासम्।

हम दोनों यशस्वी होवें।
= आवां समज्ञावन्तौ भूयास्व ।

हम सब आयुष्मान् हों।
= वयम् आयुष्मन्तः भूयास्म।

#vakyabhyas