संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
🍃लोके कुलं कुलं तावद्यावत्पूर्वसमन्वयः ।
गुणप्रभावे विच्छिन्ने समाप्तं सकलं कुलम्


🔆संसारेऽस्मिन् कुलं(कुटुम्बः) तावत् पर्यन्तमेव कुलरूपेण तिष्ठति यावत् पूर्ववर्तीनाम् अनुसरणं क्रियते यदा तथा करणं समाप्तं तदैव कुलमपि विनष्टं भवति।

संसार में कुल (परिवार) तब तक कुल है, जब तक पूर्वजों के साथ समानता (अनुकूलता) बनी रहती है। गुणों का प्रभाव नष्ट हो जाने पर समस्त कुल नष्ट हो जाता है।

(दर्पदलनम् 1.10)

#Subhashitam
जम्मूनगरस्थे श्रीरघुनाथाख्ये मन्दिरे विद्यामानः अस्ति इदं हनुमद्विग्रहः।
Anonymous Quiz
43%
वाक्यं शुद्धम्
57%
वाक्यम् अशुद्धम्
वह जासूस होवे। ( इच्छा )
= सः गूढपुरुषः भवेत् ।

वे दोनों जासूस सफल हों। (इच्छा)
= तौ यथार्हवर्णौ सफलौ भवेताम् ।

उन सारे गुप्तचरों को राष्ट्रभक्त होना चाहिए। (विधि)
= ते सर्वे स्पशाः राष्ट्रभक्ताः भवेयुः।

तुम्हें गुप्तचर के घर में होना चाहिए। (विधि)
= त्वं गूढपुरुषस्य गृहे भवेः।

तुम दोनों को भेदिया होना चाहिए। (सम्भावना)
= युवां स्पशौ भवेतम् ।

तुम सबको भेदियों से दूर रहना चाहिए।(विधि, आज्ञा)
= यूयं चारेभ्यः दूरं भवेत।

सोचता हूँ, मैं जासूस होऊँ। (इच्छा, सम्भावना)
= मन्ये अहं प्रणिधिः भवेयम्।

हम दोनों भेदियों के भी भेदिये होवें। (इच्छा)
= आवां चाराणाम् अपि चारौ भवेव ।

हम सब गुप्तचरों के प्रशंसक हों।(इच्छा, विधि)
= वयम् अपसर्पाणां प्रशंसकाः भवेम ।

#vakyabhyas
आकाशवाणीतः प्रसार्यमाणानां संस्कृत-वार्तानां सुवर्ण- जयन्तीवर्षस्य शुभावसरे अनेकशः प्राप्यमाणाभिः शुभकामनाभिः अभिनन्दन-सन्देशैः च अस्माकम् उत्साहः विवर्धते।

https://youtu.be/mYMFEPJOio8
Live stream scheduled for
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

४५ निमेषाः
🕛 ११:०० AM   
🔰 कथाकथनम्
🗓२७जुलै २०२३, गुरुवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(कापि कथा श्रावणीया)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?livestream=c76d9941aeab5bd149

सङ्ग्रहः
https://archive.org/details/samlapshala_
🍃आत्मनः प्रतिकूलानि परेषां न समाचरेत्
जो अपने प्रतिकूल हो, वैसा आचरण दूसरों के प्रति न करें।

#Quote
Rig Moolam C2.mp3
Rig Moolam C2
🚩जय सत्य सनातन 🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२५
🌥️ 🚩विक्रम संवत-२०८०
🚩तिथि - नवमी दोपहर 03:47 तक तत्पश्चात दशमी


दिनांक - 27 जुलाई 2023
दिन - गुरुवार
शक संवत् - 1945
अयन - दक्षिणायन
ऋतु - वर्षा
मास - अधिक श्रावण
पक्ष - शुक्ल
नक्षत्र - विशाखा रात्रि 01:28 तक तत्पश्चात अनुराधा
योग - शुभ दोपहर 01:39 तक तत्पश्चात शुक्ल
राहु काल - दोपहर 02:26 से 04:05 तक
सूर्योदय - 06:08
सूर्यास्त - 07:24
दिशा शूल - दक्षिण दिशा में
ब्राह्ममुहूर्त - प्रातः 04:42 से 05:25 तक
निशिता मुहूर्त - रात्रि 12:25 से 01:08 तक
🍃 आपदि मित्रपरीक्षा
आपत्ति में मित्र की परीक्षा होती है।

#Quote