संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
Forwarded from रामदूतः — The Sanskrit News Platform (डोकानियोपनामको मोहितः)
प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत।

https://youtu.be/jljLNxKfNOI
Dear Sir/ Madam
Namaskara.

We cordially invite you to attend a Lecture (in Sanskrit) on 'Modern Methods of Sanskrit Education' being delivered ONLINE by noted Sanskrit Scholar Shri Shyamsundar S. Bhat, Rtd. Sanskrit & Hindi Teacher, Kendriya Vidyalaya, Govt. of India, during 4.00 p.m. - 5.00 p.m. on Friday, 14-07-2023, at the celebration of the Birth Centenary of Acharya Pt. Bhaishankar B. Purohit.
For joining the same, please click the following link at 3.55 p.m., (on Friday, 14-07-2023) : https://meet.google.com/uev-hxsf-pwd

Or open Meet and enter this code : uev-hxsf-pwd

Thanking you,
Yours sincerely
Hitesh Trivedi
Assistant Director
P.G. & Research Dept.
Bharatiya Vidya Bhavan
स्मारणम्-
वन्दे संस्कृतमातरम्।
आत्मीयाः संस्कृतबान्धवाः, जिज्ञासवः सुधियः,
भवन्तः सादरं संसूच्यन्ते यदस्माभिः उत्तरप्रदेशसंस्कृतसंस्थानस्य तत्वावधाने सञ्चाल्यमाणसंस्कृतभाषाशिक्षणकक्ष्याषु समवेतरूपेण बौद्धिकसत्रं जुलाईमासस्य 14/07/2023 तमे दिनाङ्के सायं 03 वादने समायोज्यते तत्र भवतामुपस्थितिः सादरं विनिवेद्यते।

वक्ता
कुलदीप-मैन्दोला
प्रवक्ता
राजकीय -इण्टर-कालेज-कोटद्वारम्, उत्तराखण्डः।


प्रशिक्षकाः - डॉ० श्वेता-बरनवाल:, शिवानी लक्ष्मीकान्तपाठकश्च।

गूगल मीट लिंक👇
https://meet.google.com/qah-mhrf-iss
समयः - अपराह्नं 02:55 वादने
National Seminar-26-27&28 July-2023.pdf
4.1 MB
National Seminar-26-27&28 July-2023 by Maharshi Panini Sanskrit Vedic Vishwavidyalaya
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

४५ निमेषाः
🕛 IST ११:०० AM   
🔰 रामायणकाण्डपरिचयः
🗓१३ जुलै २०२३, गुरुवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(रामायणस्य कस्यचित् काण्डस्य परिचयं कारयन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?livestream=c76d9941aeab5bd149

सङ्ग्रहः
https://archive.org/details/samlapshala_
Rig Moolam A4.mp3
Rig Moolam A4
🚩जय सत्य सनातन 🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२५
🌥️ 🚩विक्रम संवत-२०८०
🚩तिथि - एकादशी शाम 06:24 तक तत्पश्चात द्वादशी

दिनांक - 13 जुलाई 2023
दिन - गुरुवार
शक संवत् - 1945
अयन - दक्षिणायन
ऋतु - वर्षा
मास - श्रावण
पक्ष - कृष्ण
नक्षत्र - कृतिका रात्रि 08:52 तक तत्पश्चात रोहिणी
योग - शूल सुबह 08:53 तक तत्पश्चात गण्ड
राहु काल - दोपहर 02:26 से 04:07 तक
सूर्योदय - 06:02
सूर्यास्त - 07:29
दिशा शूल - दक्षिण दिशा में
ब्राह्ममुहूर्त - प्रातः 04:38 से 05:20 तक
निशिता मुहूर्त - रात्रि 12:24 से 01:07 तक
व्रत पर्व विवरण - कामिका एकादशी
Forwarded from रामदूतः — The Sanskrit News Platform (ॐ पीयूषः)
https://youtu.be/33_Im--TDlQ
प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत।
🍃मानसं शमयेत्तस्मात् ज्ञानेनाग्निमिवाम्बुना ।
प्रशान्ते मानसे ह्यस्यशारीरमुपशाम्यति
।। (महाभारतम्)

🔆अधिकमवधानं तु मनसः शान्तये कर्तव्यं यतो हि शान्ते मनसि शरीरतपोऽपि शान्तं भवति तथैव यथा जलेन अग्निः।

Fire is extiguished with water. Similarly, one should calm the mental depression with knowledge and perception. If mind calms down, physical health is also ensured.

#Subhashitam
संहिता इत्यस्य अपरं नाम अस्ति।
Anonymous Quiz
57%
सन्धिः
18%
समासः
14%
प्रत्ययः
11%
प्रातिपदिकम्
और इस घर से वस्तुएँ लेकर उस घर में रखता है।
= तथा च एतस्मात् गृहात् वस्तूनि आदाय तस्मिन् गृहे स्थापयति।

मैं इस घर से विद्यालय जाता हूँ, वह उस घर से विद्यालय जाता है।
= अहम् एतस्मात् निलयात् विद्यालयं गच्छामि , सः तस्मात् निलयात् विद्यालयं गच्छति।

इन दो घरों का स्वामी कौन है ?
= एतयोः भवनयोः स्वामी कः अस्ति ?

इस घर से क्या तू राजा हो जाएगा ?
= एतेन गृहेण किं त्वं राजा भविष्यसि वा ?

‘वह’ बालक जाता है।
= ‘सः’ बालकः गच्छति।

‘ये’ लड़के खेलते हैं।
= ‘एते’ बालकाः क्रीडन्ति।

‘तुम’ ‘कौन’ हो ?
= ‘त्वं’ ‘कः’ असि ?

‘मैं’ ‘वह’ ही लड़का हूँ।
= ‘अहं’ ‘सः’ एव बालकः अस्मि।

‘जो’ ‘उस’ विद्यालय में था।
= ‘यः’ ‘तस्मिन्’ विद्यालये आसीत्

“श्याम भोजन करता है, श्याम विद्यालय जाता है, श्याम पढ़ता है, श्याम खेलता है और श्याम सोता है।”
= श्यामः भोजनं करोति, श्यामः विद्यालयं गच्छति, श्यामः पठति, श्यामः खेलति, श्यामः स्वपिति।

#vakyabhyas