संस्कृत संवादः । Sanskrit Samvadah
4.95K subscribers
3.12K photos
294 videos
308 files
5.9K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
वाल्मीकिमुनेः कवित्वशक्तिः


वाल्मीकिः एकदा स्नानार्थं तमसानदीं गच्छन् आसीत्। मार्गे एकस्मिन् वृक्षे क्रौञ्चपक्षियुग्मं प्रणयरतम् आसीत्। अकस्मात् एकः व्याधः बाणं विमुच्य तयोः एकं क्रौञ्चं मारितवान्। तदा क्रौञ्ची बहु व्यलपत्। तस्याः करुणविलापं दृष्ट्वा आहतः वाल्मीकिः व्याधं सहसा शप्तवान्। सः शापः वेदात् अनन्तरं जातः अनुष्टुप्छन्दसः प्रथमाविष्कारः।

मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः।

यत्क्रौञ्चमिथुनादेकमवधीः काममोहितम्।।

वाल्मीकिमुनेः प्रत्यग्रम् उत्पन्नां कवित्वशक्तिं दृष्ट्वा ब्रह्मदेवः तस्य पुरतः आविरभूत्। तेन च वाल्मीकिः रामायणरचनाय आदिष्टः। तदनुगुणं वाल्मीकिः चतुर्विंशतिसहस्रश्लोकैः रामचरितं वर्णितवान्।

एतदेव भारतस्य आदिकाव्यं वाल्मीकिः आदिकविश्च।

जनानां कृते आदर्शभूतं रामचन्द्रचरितं रामायणकाव्येन जगति प्रसिद्धतां नीतम्।
🚩जय सत्य सनातन 🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द - ५१२३
🌥️ 🚩विक्रम संवत - २०७८
🚩तिथि - पूर्णिमा शाम 04:43 तक तत्पश्चात प्रतिपदा


दिनांक - 26 मई 2021
दिन - बुधवार
शक संवत - 1943
अयन - उत्तरायण
ऋतु - ग्रीष्म
मास - वैशाख
पक्ष - शुक्ल
नक्षत्र - अनुराधा 27 मई रात्रि 01:16 तत्पश्चात ज्येष्ठा
योग - शिव रात्रि 10:52 तक तत्पश्चात सिद्ध
राहुकाल - दोपहर 12:36 से दोपहर 02:15 तक
सूर्योदय - 05:58
सूर्यास्त - 19:13
दिशाशूल - उत्तर दिशा में
Sanskrit-0655-0700
२६.५ आकाशवाणी संस्कृत
संस्कृत संवादः । Sanskrit Samvadah pinned «👷🏻Will you help me in managing this telegram channel? You just have to copy/paste some posts from internet daily. Please apply only if you are very active on telegram. Comment or DM me if interested.🪴 👷🏻क्या आप इस टेलीग्राम चैनल की संचालन में मेरी सहायता…»
Subscribe to सुधर्मा संस्कृत दैनिक समाचारपत्र @₹600/year from here
https://sudharmasanskritdaily.in/subscribe/
Forwarded from संस्कृत संवादः । Sanskrit Samvadah (मोहित डोकानिया)
क्या आप किसी ऐसे व्यक्ति को जानते हैं जो संस्कृत जानते है, सीख रहे हैं या सीखना चाहते हैं तो कृपया उनको इस चैनल में जोड़ने का कष्ट करें।
Do you know any such people who know Samskrta, learning it or wants to learn it. Please add them in this channel
Final Results
43%
Yes, I know
5%
No, Don't know
48%
I am adding such people
10%
I won't add anyone
29%
If I remember I will add
📚 श्रीमद बाल्मीकि रामायणम 📚

🔥 बालकाण्ड: 🔥
।। सप्तदशः सर्गः ।।

🍃 पुत्रत्वं तु गते विष्णौ राज्ञस्तस्य सुमहात्मनः।
उवाच देवताः सर्वाः स्वयंभूर्भगवानिदम्॥१॥

⚜️ भावार्थ - महात्मा महाराज दशरथ के घर में भगवान् विष्णु को पुत्र रूप से भवतीर्ण होते देख, ब्रह्मा जी ने सब देवताओं से कहा॥१॥

🍃 सत्यसंघस्य वीरस्य सर्वेषां नो हितैषिणः।
विष्णो: सहायान्बलिन: सृजध्वं कामरूपिणः॥२॥

मायाविदवश्च शूरांश्च वायुवेगसमाञ्जवे। नयजान्बुद्धिसंपन्नान्विष्णुतुल्यपराक्रमान्॥३॥

⚜️ भावार्थ - सत्यसंध, वीर, और सब का हित चाहने वाले भगवान् विष्णु की सहायता के लिये तुम लोग भी बलवान, कामरूपी ( जैसा चाहै वैसा रूप बनाने वाले ) माया को जानने वाले, वेग में पवन तुल्य, नीतिज्ञ, बुद्धिमान, पराक्रम में विष्णु के ही समान ही अनेक रूपो में जन्म लो।

#ramayan
📙 ऋग्वेद

सूक्त - २६ , प्रथम मंडल ,
मंत्र - ०१ , देवता - अग्नि

🍃 वसिष्वा हि मियेध्य वस्त्राण्यूर्जां पते. सेमं नो अध्वरं यज.. (१)

⚜️ भावार्थ - हम वस्त्ररूप इन शरीरों को धारण करके शक्तियों को सुरक्षित रखें। उन्हें वासनाओं से विनष्ट न होने दें।

#Rgveda
चाणक्य नीति ⚔️
✒️ चतुर्दशः अध्याय

♦️श्लोक :- १२

अग्निरापः स्त्रियो मूर्खाः सर्पा राजकुलानि च।
नित्यं यत्नेन सेव्यानि सद्यः प्राणहराणि षट्।।१२।।

♦️भावार्थ - अग्नि, जल, स्त्रियाँ, मूर्ख, सर्प और राजकुल ये सदा सावधानी से सेवन करने योग्य हैं क्योंकि ये शीघ्र ही प्राणों को हरने वाले हैं।

#Chanakya
🌺🌺 *प्रतिदिनं संस्कृतं* 🌺🌺
*कथापठनशृङ्खला*
केवलं 30 निमेषा:
*समय: - 12:30 Noon to 1:00*

*28 May दिनाङ्के समाप्यते*

Google Meet joining info
Video call link: https://meet.google.com/anj-tyfb-aum
ओ३म्

२१४. संस्कृत वाक्याभ्यासः

लोकेशः – अद्य सायम् अहं चिकित्सालयं गमिष्यामि।
= आज शाम को मैं अस्पताल जाऊँगा।

हिमांशु: – किमर्थम् ?
= क्यों ?

लोकेशः – प्रतीकस्य माता चिकित्सालये प्रविष्टा अस्ति।
= प्रतीक की माँ अस्पताल में भर्ती हैं

हिमांशु: – अहमपि चलिष्यामि।
= मैं भी चलूँगा।

– तां किम् अभवत् ?
= उनको क्या हो गया ?

लोकेशः – सा गृहे कार्यं कुर्वती आसीत् ।
= वो घर में काम कर रही थी ।

– भूमौ जलम् आसीत् ।
= भूमि पर पानी था ।

– सा पतितवती ।
= वो गिर गई ।

– तस्याः पादस्य अस्थि: भग्ना जाता।
= उसके पैर की हड्डी टूट गई है।

हिमांशु: – ओह , कष्टप्रदम् ।

लोकेशः – सत्यमेव कष्टप्रदम् ।

ओ३म्

२१५. संस्कृत वाक्याभ्यासः

हिमांशु: – कथम् अस्ति भवतः माता ?
= कैसी हैं आपकी माँ ?

प्रतीकः – आम् , अधुना तु विश्रामं करोति।
= हाँ , अभी तो विश्राम कर रही हैं ।

लोकेशः – तस्याः अस्थि: संयुक्ता वा ?
= उनकी हड्डी जुड़ गई ?

प्रतीकः – आम् अद्य प्रातः अस्थिचिकित्सकः संयुक्तं कृतवान् ।
= हाँ आज सुबह हड्डियों के डॉक्टर ने जोड़ दी।

हिमांशु: – चलनार्थम् अनुमतिं कदा दास्यति?
= चलने की अनुमति कब देंगे ?

प्रतीकः – अधुना तु पादे पट्टं बद्धितम् अस्ति।
= अभी तो पैर में पट्टा बँधा है।

– पट्टम् उद्घाटयिष्यति अनन्तरं वदिष्यति।
= पट्टा खोलेगा बाद में कहा जाएगा

लोकेशः – मम किमपि कार्यम् अस्ति चेत् अवश्यमेव वदतु।
= मेरा कुछ भी काम है तो अवश्य बोलना।

प्रतीकः – अवश्यं वदिष्यामि।
= जरूर कहूँगा।

हिमांशु: – चिकित्सालयतः कदा मुक्तिं प्राप्स्यति ?
= अस्पताल से कब छुट्टी पाएँगी ?

प्रतीकः – परश्वः प्राप्स्यति।
= परसों पाएँगी ।

ओ३म्

२१६. संस्कृत वाक्याभ्यासः

सः मया सह अस्ति ।

सः मया सह उपविशति।

सः वदति अहं लिखामि

सः यथा वदति तथैव अहं लिखामि।

सः यदा वदति तदा अहं लिखामि।

सः यावद् वदति तावद् अहं लिखामि।

अद्य आदिनं सः वदिष्यति ।

अद्य आदिनम् अहं लेखिष्यामि।

ओ३म्

२१७. संस्कृत वाक्याभ्यासः

सः मया सह आसीत् ।

सः मया सह उपविष्टः आसीत् ।

सः उक्तवान् अहं लिखितवान्।

सः यथा उक्तवान् तथैव अहं लिखितवान्

सः यदा उक्तवान् तदा अहं लिखितवान्

सः यावद् उक्तवान् तावद् अहं लिखितवान्

ह्यः आदिनं सः उक्तवान्।

ह्यः आदिनम् अहं लिखितवान् ।

ओ३म्

२१८. संस्कृत वाक्याभ्यासः

गतदिने अहम् एकम् उद्यानं गतवान् ।
= कल मैं एक बगीचे में गया था ।

तत्र अनेके बालकाः क्रीडन्ति स्म ।
= वहाँ अनेक बच्चे खेल रहे थे।

उद्यानस्य कोणे एकं कपोतगृहम् आसीत्।
= बगीचे के कोने में एक कबूतर घर था।

अनेके कपोताः कपोतगृहे निवसन्ति।
= अनेक कबूतर कबूतर घर में रहते हैं।

जनाः कपोतेभ्यः अन्नकणान् ददति।
= लोग कबूतरों को दाने देते हैं ।

कपोताः अन्नकणान् खादन्ति।
= कबूतर दाने खाते हैं।

भूमौ जलम् अपि अस्ति।
= भूमि पर पानी भी है।

कपोताः जलं पिबन्ति।
= कबूतर पानी पीते हैं ।

कपोताः स्नानम् अपि कुर्वन्ति।
= कबूतर स्नान भी करते हैं।

सायंकाले कपोताः स्वगृहे निवसन्ति।
= शाम को कबूतर अपने घर रहते हैं।

ओ३म्

२१९. संस्कृत वाक्याभ्यासः

संस्कृतभाषा प्राचीनतमा भाषा अस्ति।
= संस्कृत भाषा प्राचीनतम भाषा है ।

वैदिकं वाङ्गमयं प्राचीनतमम् अस्ति ।
= वैदिक वाङ्गमय प्राचीनतम है।

सर्वासां भाषाणां जननी संस्कृतमेव।
= संस्कृत ही सभी भाषाओं की जननी है

भारतीय-भाषासु अनेके संस्कृत-शब्दाः सन्ति।
= भारतीय भाषाओं में अनेक संस्कृत शब्द हैं।

पूर्वं सामग्रे विश्वे संस्कृतमेव प्रचलति स्म।
= पहले सारे विश्व में संस्कृत ही चलती थी।

संस्कृतभाषा समृद्घा भाषा अस्ति।
= संस्कृत भाषा समृद्ध भाषा है।

पुरातनानि ताड़पत्राणि मिलन्ति।
= पुराने ताड़पत्र मिलते हैं।

ताड़पत्रेषु संस्कृतभाषायां लिखितं भवति।
= ताड़पत्रों पर संस्कृत में ही लिखा होता है।

राज्ञां महाराज्ञां अपि भाषा संस्कृतमेव आसीत्।
= राजाओं महाराजाओं की भी भाषा संस्कृत ही थी।

संस्कृतम् अस्माकं प्रिया भाषा अस्ति।
= संस्कृत हमारी प्रिय भाषा है।

ओ३म्

२२०. संस्कृत वाक्याभ्यासः

वस्त्रं मलिनम् अस्ति ।
= कपड़ा गन्दा है।

स्वच्छं करोतु ।
= साफ करिये।

हस्तं मलिनम् अस्ति।
= हाथ मैला है ।

प्रक्षालयतु।
= धो दीजिये ।

हस्तौ मलिनौ स्तः ।
= दोनों हाथ मैले हैं ।

प्रक्षालयतु।
= धो दीजिये ।

गृहम् अस्वच्छम् अस्ति ।
= घर अस्वच्छ है।

स्वच्छं करोतु ।
= साफ करिये।

जलं क्लिन्दम् अस्ति।
= पानी गन्दा है ।

जलं शोधयतु
= पानी छान दीजिये ( शुद्ध कर दीजिये)

समाजे दूषणम् अस्ति ।
= समाज में दूषण है

ज्ञानं ददातु ।
= ज्ञान दीजिये।

मनः अपवित्रम् अस्ति।
= मन अपवित्र है।

स्वाध्यायं करोतु।
= स्वाध्याय करिये।

सत्सङ्गतिं करोतु।
= सत्संगति करिये।

#vakyabhyas
VID-20210526-WA0000.mp4
625.9 KB
😍👶🏻
Forwarded from kathaaH कथाः
मे २०१३ सम्भाषणसन्देशः
Forwarded from kathaaH कथाः
मे २०१४ सम्भाषणसन्देशः
एकः सज्जनः एकस्य गृहं गत्वा तस्य गृहस्य घण्टां नोदितवान्।

तदा गृहात् बहिः एकः बालकः आगत्य तं पृष्टवान् किं पितृभ्य। किमपि कार्यम् अस्ति वा?

सज्जनः- पुत्र। तव पिता कुत्र अस्ति, तं आह्वय किञ्चित् कार्यम् अस्ति।

बालकः- सः तु गृहे नास्ति। सः तु विपणिं गतवान्।

सज्जनः- तर्हि तव अग्रजम् आह्वय, तेन सह एव वार्तां करोमि।

बालकः- अग्रजः तु क्रीडितुं बहिः गतवान्।

सज्जनः- तर्हि तव माता तु अस्त्येव गृहे, ताम् आह्वय, तया सह वार्तां कृत्वा गच्छामि।

बालकः- सा अपि गृहे नास्ति, महिलानाम् एकस्मिन् सम्मेलने सा इदानीम् अस्ति।

सज्जनः तदा किञ्चित् कुपितः भूत्वा उक्तवान् – गृहस्य सर्वे यदि बहिः गतवन्तः तर्हि त्वं किमर्थं गृहे असि ? त्वम् अपि कुत्रापि गच्छ।

बालकः- आम्, पितृभ्य! अहमपि इदानीं मम मित्रस्य गृहे एव अस्मि।

-प्रदीपः!

😂😆🤣😁😂🤣😁

#hasya