संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
मुदित पढ़ता है।
= मुदितः पठति।

अभय और साकेत नहीं पढ़ते हैं।
= अभयः साकेतः च न पठतः।

अजय, बालकृष्ण, गोविंद और राधेश्याम थोड़ा* पढ़ते हैं।
= अजयः बालकृष्णः गोविन्दः राधेश्यामः च मनाक्* पठन्ति।

तुम क्या पढ़ते हो ?
= किं त्वं पठसि ?

तुम दोनों क्या पढ़ते हो ?
= युवां किं पठथः ?

तुम सब रामायण पढ़ते हो।
=यूयं रामायणं पठथ।

मैं कुछ भी नहीं पढ़ता।
= अहं किमपि न पठामि।

हम दोनों संस्कृत पढ़ते हैं।
= आवां संस्कृतं पठावः।

हम सब पढ़ते हैं।
= वयं पठामः।

1) कृष्ण अर्जुन को दिव्यदृष्टि देता है ।
= कृष्णः अर्जुनाय दिव्यदृष्टिं ददाति।

2) साकेत अभय को हाथ से लड्डू देता है।
= साकेतः अभयाय हस्तेन मोदकं ददाति।

3) मुदित कार से जयपुर से जोधपुर जाता है।
= मुदितः कारयानेन जयपुरात् जोधपुरं गच्छति।

4) श्यामकिशोर की पुस्तकें हैं।
= श्यामकिशोरस्य पुस्तकानि सन्ति।

5) पाकिस्तान में आतंकवादी रहते हैं।
= पाकिस्ताने आतङ्कवादिनः वसन्ति।

#vakyabhyas
स्मृते सीदन्ति गात्राणि दृष्टे प्रज्ञा विनश्यति ।
अहो महदिदं भूतमुत्तमर्णाभिशब्दितम् ॥

यस्य स्मरणमात्रेण शरीरं शक्तिहीनं भवेत्, यस्य दर्शनात् बुद्धिः कार्यासमर्था भवेत् सः कः ? स तु अस्ति ‘ऋणदाता’ । तस्य महापिशाचस्य पीडा तु अवर्णनीया । अतः एव स्मरणमात्रात् एव शरीरे कम्पः । दर्शनेन तु जङ्घाबलं विलुप्यते ! अतः एव प्राचीनैः उक्तम् - ‘ऋणगर्ते पतनं विनाशाय’ इति ।

#hasya
*भगवद्गीतया सह जागरणम्*
आयोजक: - स्वामीविवेकानन्दलोकसंसद: स्वाध्यायविभाग:
दिनांक: - ०७-०७-२०२३
दिवस: - शुक्रवासर:
प्रवचनम् - पञ्चदशोऽध्याय:(पुरुषोत्तमयोग:)
श्लोकसंख्या- ०७-०८
संयोजनम् - डॉ.शशधरसाहु:
5.30-5.32 AM (प्रात:स्मरणम्):- श्रीअमरेन्द्रसाहु:
5.32- 5.37AM (श्लोकावृत्ति:):- डॉ.रामचन्द्रपलाइ
5:37 - 6:20 AM (प्रवचनम्):- प्रो.कालिप्रसादमिश्र:
6:20 - 6:29 AM (समापनटिप्पणी): श्रीजयराममिश्र:
6:29-6:30 AM (शान्तिपाठ:) :
https://meet.google.com/cbc-wwxr-ess
Live stream scheduled for
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

४५ निमेषाः
🕛 IST ११:०० AM   
🔰सुभाषितं कथा प्रहेलिका
🗓०७ जुलै २०२३, शुक्रवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(संस्कृतकथां, सुभाषितं, हास्यकणिकां ,स्वस्य कञ्चित् उत्तमम् अनुभवं ,प्रेरकप्रसङ्गं ,लौकिकन्यायं वा वदन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?livestream=c76d9941aeab5bd149

सङ्ग्रहः
https://archive.org/details/samlapshala_
🌞~ आज का हिन्दू पंचांग ~🌞

दिनांक - 07 जुलाई 2023
दिन - शुक्रवार
विक्रम संवत् - 2080
शक संवत् - 1945
अयन - दक्षिणायन
ऋतु - वर्षा
मास - श्रावण (गुजरात, महाराष्ट्र में आषाढ़)
पक्ष - कृष्ण
तिथि - पंचमी रात्रि 12:17 तक तत्पश्चात षष्ठी
नक्षत्र - शतभिषा रात्रि 10:16 तक तत्पश्चात पूर्व भाद्रपद
योग - आयुष्मान रात्रि 08:30 तक तत्पश्चात सौभाग्य
राहु काल - सुबह 11:03 से दोपहर 12:45 तक
सूर्योदय - 06:00
सूर्यास्त - 07:29
दिशा शूल - पश्चिम दिशा में
ब्राह्ममुहूर्त - प्रातः 04:36 से 05:18 तक
निशिता मुहूर्त - रात्रि 12:24 से 01:06 तक
🍃 अर्द्धो घटो घोषमुपैति नूनम्
घड़ा आधा भरा हो तो अवश्य शोर करता हैं।

#Quote
🍃धन्या: खलु महात्मानो ये बुद्ध्या कोपमुत्थितम्।
निरुन्धन्ति महात्मानो दीप्तमग्निमिवाम्भसा
।।

🔆 ते जनाः धन्याः ये मनसि उत्थितं कोपं स्वबुद्धया तथैव शामयन्ति यथा जलेन अग्निशिखा ।

(सुन्दरकांड: ५५.३)

वे महान पुरुष धन्य हैं जो अपने उठे हुए क्रोध को अपनी बुद्धि के द्वारा उसी प्रकार रोक देते हैं, जैसे दीप्त अग्नि को जल से रोक दिया जाता है।

#Subhashitam
अस्माकं शौर्यगाथां विरोधिनः समीचीनतया स्मरन्ति।
वाक्ये अव्ययपदं किमस्ति।
Anonymous Quiz
7%
अस्माकम्
14%
शौर्यगाथाम्
49%
समीचीनतया
30%
नास्ति अव्ययः
क्षम् (क्षमा करना)

१-अम्बा सुतां क्षमते ।
(माता पुत्री को क्षमा करती है।)

२-राजा चोरं क्षमताम् ।
(राजा चोर को क्षमा करे।)

३-भवान् तम् अक्षमत ।
(आपने उसको क्षमा किया।)

४-भवती मां क्षमेत ।
(आपको मुझे क्षमा करना चाहिये ।)

५-जनकः सुतं क्षमिष्यते ।
(पिता पुत्र को क्षमा करेगा ।)

कर्मवाच्य
❁गुरुणा शिष्यः क्षम्यते ।❁
= गुरुजी के द्वारा शिष्य क्षमा किया जाता है ।

———————————————————

अप + ईक्ष्
(प्रतीक्षा करना, अपेक्षा करना, चाहना)
सः नित्यं मोदकानि न अपेक्षते।
=वह प्रतिदिन लड्डुओं की अपेक्षा नहीं करता है।

अभि + ईक्ष्
(टक लगाना, टकटकी बांधना)
वानरः कदलीम् अभीक्षते।
=बानर केले को एकटक देखता है।

अव + ईक्ष्
(देखना, निहारना)
भार्या पत्युः आगनस्य मार्गम् अवेक्षते।

उत् + ईक्ष्
(ऊपर देखना)
बालकः विमानम् उदीक्षते।

उप + ईक्ष्
(उपेक्षा करना, छोड़ना, त्यागना)
अहं दिवा शयनम् उपेक्षे।
मैं दिन में शयन को त्यागता हूं।

#vakyabhyas
बुद्धिमतः मनुष्यस्य पञ्च गुणाः।

१ ) स्वीयं कर्म गुप्तरूपेण करोति।
२) यावत् स्वीयं कर्म पूर्णं न भवति तावत् कमपि न वदति।
३) केनापि सह विवदितुं नेच्छति प्रत्युत ततः निर्गमनं हि तस्मै रोचते।
४) न्यूनं भाषते किन्तु अधिकं शृणोति।
५) सर्वान् शृणोति किन्तु स्वीयं मनः यद् वदति तदेव करोति।

-प्रदीपः!
प्रस्थास्यमान: प्रविशेत् प्रतिष्ठेत दिने दिने ।
विचित्रानुल्लिखेत् विघ्नान् तिष्ठासुरतिथिश्चिरम् ॥


यदि कस्यचित् गृहे अतिथित्वेन दीर्घकालं स्थातुम् इच्छा तर्हि अत्र सन्ति केचन उपाया: । ‘त्वरया प्रस्थातव्यमस्ति मया’ इति वदता एव आतिथेयस्य गृहं प्रवेष्टव्यम् । ‘अद्य गच्छामि’ इति प्रतिदिनम् अपि वदेत् । प्रतिदिनम् अपि निर्गमनबाधकानि विचित्राणि कारणानि वक्तव्यानि च । एतादृशा: अन्ये अपि उपाया: आश्रिता: चेत् आतिथेयस्य गृहे दीर्घकालं वास: अवश्यं शक्य: ।

#hasya