संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
Live stream scheduled for
JioMeet meeting details

Topic: Vadatu Sanskritam Level 1 Session
Date & Time:
Every Tuesday, 08:00 PM (IST)

Join the meeting in 2 ways
Option 1: Join through Link:
Click here to join the session

Option 2: Download JioMeet Mobile or Desktop App & join using below details

Meeting ID: 963 303 9426
Password: mmZ2T

Add to JioMeet Calendar

Download .ics file
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

४५ निमेषाः
🕛 IST ११:०० AM   
🔰 वैष्णो देवी
🗓०५जुलै २०२३, बुधवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(वैष्णो धाम्नः विषये वक्तव्यम्)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?livestream=c76d9941aeab5bd149

सङ्ग्रहः
https://archive.org/details/samlapshala_
🚩जय सत्य सनातन 🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२५
🌥️ 🚩विक्रम संवत-२०८०
🚩तिथि - द्वितीया सुबह 10:02 तक तत्पश्चात तृतीया

दिनांक - 05 जुलाई 2023
दिन - बुधवार
शक संवत् - 1945
अयन - दक्षिणायन
ऋतु - वर्षा
मास - श्रावण
पक्ष - कृष्ण
नक्षत्र - श्रवण रात्रि 02:56 तक तत्पश्चात धनिष्ठा
योग - वैधृति सुबह 07:48 तक तत्पश्चात विष्कम्भ
राहु काल - दोपहर 12:44 से 02:25 तक
सूर्योदय - 05:59
सूर्यास्त - 07:29
दिशा शूल - उत्तर दिशा में
ब्राह्ममुहूर्त - प्रातः 04:35 से 05:17 तक
निशिता मुहूर्त - रात्रि 12:23 से 01:05 तक
🍃अहिंसा सूनृता वाणी सत्यं शौचं दया क्षमा ।
वार्णिनां लिङ्गिनां चैव सामान्यो धर्म उच्यते


🔆 अहिंसा उत्तमा वाणी सत्यं शुद्धता
दया क्षमा एतत् सर्वं सन्न्यासीनां भिन्नानां वर्णानां मनुष्याणां धर्मः भवति।

अहिंसा, मधुर वाणी, सत्य, शुचिता, दया और क्षमा इतने धर्म,
सन्यासी तथा विभिन्न वार्णों के लोगोंके लिये सामान्य धर्म कहा जाता है ।

#Subhashitam

-अग्निपुराण, २३७/१०
अस्मद् शब्दस्य पञ्चम्याः विभक्त्याः बहुवचनस्य रूपं किम्।
Anonymous Quiz
9%
मत्
20%
अस्मात्
37%
अस्मत्
34%
अस्मभ्यम्
🌟नृत् धातुः (नाचना)🌟

नृत्यति नृत्यतः नृत्यन्ति
नृत्यसि नृत्यथः नृत्यथ
नृत्यामि नृत्यावः नृत्यामः

वाक्याभ्यासः

प्रथमपुरुषः
१]मयूरः जलदान् दृष्ट्वा नृत्यति ।
(मोर बादलों को देखकर नाचता है।)
२]इमौ युवकौ उत्सवदिने नृत्यतः ।
(ये दोनों युवक पर्व के दिन नाचते हैं।)
३]शिशवः अम्बां दृष्ट्वा हर्षेण नृत्यन्ति ।
(बच्चे माता को देखकर खुशी से नाचते हैं।)
🌷🌻🌷

मध्यमपुरुषः
४]त्वं कदा नृत्यसि ?
(तुम कब नाचते हो?)
५]युवां तु गीतानि श्रुत्वा नृत्यथः ।
(तुम दोनों तो गाने सुनकर नाचते हो।)
६]यूयं सम्यक्तया न नृत्यथ ।
(तुम सब ठीक से नहीं नाचते हो।)
🌷🌻🌷

उत्तमपुरुषः
७]अहं मित्रैः सह नृत्यामि ।
(मैं मित्रों के साथ नाचता हूँ।)
८]आवां युगपत् नृत्यावः ।
(हम दोनों एकसाथ नाचते हैं।)
९]वयं होलिकोत्सवदिने नृत्यामः च ।
(हम सब होली पर्व के दिन नाचते हैं।

#vakyabhyas
शुष्कोपवासो धर्मेषु भैषज्येषु च लङ्घनम्।
जपयज्ञश्च यज्ञेषु रोचते लोभशालिनाम्॥

लोभयुक्तं जनं पृच्छन्तु भवन्तः - 'धार्मिककार्येषु किं भवतः प्रियम् ?' इति । सः वदेत् - 'उपवासः एव मम प्रियः' इति । यतः तदर्थं वराटिकाव्ययः अपि कारणीयः नास्ति । 'चिकित्साक्रमे कः योग्यः ?' इति पृष्टः लोभी वदेत् - 'लङ्घनं (निराहारस्थितिः) परमौषधम्' इति । यतः अत्रापि व्ययप्रसक्तिः सर्वथा नास्ति । 'यज्ञेषु कः यज्ञः प्रियः ?' इति पृष्टः सः वदेत् - 'व्ययं विनैव कर्तुं शक्यः नामजपयज्ञः एव मम प्रियः' इति । एवं यत् व्ययं विना सिद्ध्येत् तदेव रोचते लोभिने ।

#hasya
Live stream scheduled for
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

४५ निमेषाः
🕛 IST ११:०० AM   
🔰 वर्षाकालः
🗓०६जुलै २०२३, गुरुवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(वर्षायाः ऋतौ के के विषयाः अवधातव्याः)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?livestream=c76d9941aeab5bd149

सङ्ग्रहः
https://archive.org/details/samlapshala_
🚩जय सत्य सनातन 🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२५
🌥️ 🚩विक्रम संवत-२०८०
🚩तिथि - तृतीया सुबह 06:30 तक तत्पश्चात चतुर्थी

दिनांक - 06 जुलाई 2023
दिन - गुरुवार
शक संवत् - 1945
अयन - दक्षिणायन
ऋतु - वर्षा
मास - श्रावण
पक्ष - कृष्ण
नक्षत्र - धनिष्ठा रात्रि 12:25 तक तत्पश्चात शतभिषा
योग - प्रीति रात्रि 12:00 तक तत्पश्चात आयुष्मान
राहु काल - दोपहर 02:25 से 04:07 तक
सूर्योदय - 05:59
सूर्यास्त - 07:29
दिशा शूल - दक्षिण दिशा में
ब्राह्ममुहूर्त - प्रातः 04:35 से 05:17 तक
निशिता मुहूर्त - रात्रि 12:24 से 01:06 तक
व्रत पर्व विवरण - जयापार्वती व्रत समाप्त, संकष्ट चतुर्थी