संस्कृत संवादः । Sanskrit Samvadah
4.95K subscribers
3.12K photos
294 videos
308 files
5.9K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
📙 ऋग्वेद

सूक्त - २५ , प्रथम मंडल ,
मंत्र - २१ , देवता - वरुण

🍃 उदुत्तमं मुमुग्धि नो वि पाशं मध्यमं चृत अवाधमानि जीवसे (२१)

⚜️ भावार्थ - हमारे सिर वाले फंदे को ऊपर से और कमर के फंदों को बीच से खोल दो, जिससे हम जीवन धारण कर सकें(२१)

👉🏻🚩सूक्त 25 समाप्त

#Rgveda
चाणक्य नीति ⚔️
✒️ चतुर्दशः अध्याय

♦️श्लोक : ११

अत्यासन्न विनाशाय दूरस्था न फलप्रदा।
सेव्यतां मध्यभागेन राजवह्निगुरुस्त्रियः।।११।।

♦️भावार्थ - आचार्य चाणक्य कहते हैं, राजा, गुरु, अग्नि और स्त्री इन चारों से न ज्यादा दूरी रखनी चाहिए और न ही ज्यादा समीप जाना चाहिए, इनके अधिक पास रहने पर भी हानि होती है और अधिक दूर रहने पर भी कार्य पूरा नहीं ही पाता।

#Chanakya
ओ३म्

२०८. संस्कृत वाक्याभ्यासः

रक्षा – अद्य अहं गृहकार्यं कृतवती।
= आज मैंने होमवर्क कर लिया।

दक्षा – आम् , अहमपि ।
= हाँ , मैंने भी ।

रक्षा – अद्य तु पाठम् अपि स्मृतवती ।
= मैंने तो पाठ भी याद कर लिया।

दक्षा – अहं तु अर्धं स्मृतवती।
= मैंने तो आधा याद किया।

रक्षा – शनैः शनैः कण्ठस्थं करणीयम्।
= धीरे धीरे कण्ठस्थ करना चाहिये।

दक्षा – अहं तु उद्याने भ्रमन् स्मरामि।
= मैं तो बगीचे में घूमते हुए याद करती हूँ।

रक्षा – काव्यं तु वारं वारं गायामि ।
= कविता तो बार गाती हूँ।

– तेन बहु शीघ्रमेव स्मर्यते।
= उससे बहुत जल्दी याद होता है ।

दक्षा – आं श्लोकान् तु तथैव स्मरामि।
= हाँ , श्लोक तो वैसे ही याद करती हूँ।

रक्षा – चल , विद्यालयं चलावः ।
= चलो विद्यालय चलते हैं।

दक्षा – अहं तु पादाभ्यां गमिष्यामि।
= मैं तो पैदल जाऊँगी।

रक्षा – अहमपि पादाभ्यां गन्तुम् इच्छामि।
= मैं भी पैदल जाना चाहती हूँ।

ओ३म्

२०९. संस्कृत वाक्याभ्यासः

रक्षा – शुभजन्मदिनं दक्षा भगिनि !

दक्षा – धन्यवादः

रक्षा – अद्य किं करिष्यति ?

दक्षा – प्रातः अहं यज्ञं कृतवती ।

– अधुना अहं धेनुभ्यः तृणं दास्यामि।
= अभी मैं गायों को घास दूँगी ।

– मम पित्रा सह कारागारं गमिष्यामि।
= मेरे पिताजी के साथ जेल जाऊँगी

रक्षा – किमर्थं कारागारम् ?
= जेल क्यों ?

– तत्र बन्दिनः निवसन्ति ।
= वहाँ कैदी रहते हैं

दक्षा – बन्दिभि: सह देशभक्ति गीतानि गास्यामि।
= कैदियों के साथ देशभक्ति गीत गाऊँगी ।

– मम पिता तत्र सदाचारविषये प्रवचनं दास्यति।
= मेरे पिताजी सदाचार विषय पर प्रवचन देंगे।

रक्षा – बहु शोभनम् , अहमपि चलितुम् इच्छामि।
= बहुत बढ़िया , मैं भी चलना चाहती हूँ।

दक्षा – आम् अवश्यमेव चल ।
= हाँ अवश्य चलो।

ओ३म्

२१०. संस्कृत वाक्याभ्यासः

लक्ष्मण ! ओ …. लक्ष्मण !!

लक्ष्मण: – कः आह्वयति ?
= कौन बुला रहा है ?

भरतः – अहम् अस्मि ।
= मैं हूँ ।

लक्ष्मण: – रवः तु भरतस्य। कुत्र अस्ति सः ?
= आवाज तो भरत की है । कहाँ है वह ?

भरतः – उपरि अस्मि , तृतीये अट्टे।
= यहाँ हूँ तीसरी मंजिल पर ।

– आगच्छतु उपरि।
= आईये ऊपर।

लक्ष्मण: – आम् , आम् आगच्छामि।
= हाँ हाँ आता हूँ।

भरतः – स्वागतं भ्रातः ! एषः मम कार्यालयः ।
= स्वागत है भैया , ये है मेरा कार्यालय।

– अत्र अहं कार्यं करोमि।
= यहाँ मैं काम करता हूँ।

लक्ष्मण: – किं कार्यं करोति भवान्।
= आप क्या काम करते हैं ?

भरतः – कृषकानां बालकेभ्यः वयं कृषिकार्यार्थं प्रेरयामः।
= किसानों के बच्चों को हम कृषि काम के लिये प्रेरित करते हैं

– नूतनां पद्धतिं वयं पाठयामः।
= नई पद्धति हम पढ़ाते हैं

लक्ष्मण: – एतद् तु बहु उत्तमं कार्यम् अस्ति।
= यह तो बहुत ही अच्छा काम है ।

ओ३म्

२११. संस्कृत वाक्याभ्यासः

लक्ष्मणः – नमस्ते भरत !

भरतः – नमस्ते लक्ष्मण !

लक्ष्मणः – कति युवकाः आगच्छन्ति ?
= कितने युवक आते हैं ?

भरतः – सप्तविंशतिः युवकाः आगच्छन्ति।
= सत्ताईस युवक आते हैं ।

– द्वादश युवत्यः अपि आगच्छन्ति।
= बारह युवतियाँ भी आती हैं

लक्ष्मणः – सर्वे कृषिकलां पठितुम् आगच्छन्ति वा ?
= सभी कृषिकला पढ़ने आती हैं

भरतः – आम् ,

लक्ष्मणः – कदा आगच्छन्ति ?
= कब आते हैं ?

भरतः – केचन प्रातः आगच्छन्ति ।
= कुछ सुबह आते हैं ।

– केचन सायंकाले आगच्छन्ति।
= कुछ शाम को आते हैं ।

लक्ष्मणः – कुतः आगच्छन्ति ?
= कहाँ से आते हैं ?

भरतः – ग्रामात् आगच्छन्ति।
= गाँव से आते हैं ।
( ग्रामेभ्यः आगच्छन्ति । – बहुवचन)

ओ३म्

२१२. संस्कृत वाक्याभ्यासः

अद्य सा टंकारां गमिष्यति।

सः अपि अद्य टंकारां गमिष्यति।

श्वः महाशिवरात्रि: अस्ति।

श्वः बोधरात्रि: अस्ति।

टंकारा ऋषि-दयानन्दस्य जन्मभूमिः अस्ति।

टंकारायाम् अद्य अपि यज्ञ: भवति ।

श्व: अपि भविष्यति।

तत्र प्रतिदिनं यज्ञ: भवति।

अनेके विद्वान्सः आगमिष्यन्ति ।

अनेके सन्यासिनः आगमिष्यन्ति ।

भवान् अपि गच्छतु

भवती अपि गच्छतु ।

सः ध्यानं करोति ।

सः ध्यायति ।

सा ध्यानं करोति।

सा ध्यायति ।

अहं ध्यानं करोमि ।

अहं ध्यायामि ।

ओ३म्

२१३. संस्कृत वाक्याभ्यासः

हिमांशु: – प्रत्यागतवान् ?
= लौट आए ?

लोकेशः – आम् प्रत्यागतवान् ।
= हाँ लौट आया ।

हिमांशु: – कदा प्रत्यागतवान् ?
= कब लौटे ?

लोकेशः – ह्य: रात्रौ ।
= कल रात ।

हिमांशु: – ह्यः !! कस्मिन् समये ?
= कल !!! किस समय ?

लोकेशः – रात्रौ सार्ध द्वादशवादने ।
= रात साढ़े बारह बजे।

हिमांशु: – ओह तदा अहं शयनं करोमि स्म।
= ओह तब मैं सो रहा था।

– प्रतीकः अपि आगतवान् वा ?
= प्रतीक भी आ गया क्या ?

लोकेशः – न , प्रतीकः तु पूनां गतवान् ।
= नहीं प्रतीक तो मुम्बई गया।

हिमांशु: – प्रतीकः कदा आगमिष्यति ?
= प्रतीक कब आएगा ?

लोकेशः – प्रतीकः शुक्रवासरे आगमिष्यति।
= प्रतीक शुक्रवार को आएगा।

#vakyabhyas
🚩🏵 ॥ आज नृसिंह जयंती॥ 🏵🚩

वृषभे स्वाति नक्षत्रे चतुर्दश्यां शुभे दिने।
संध्याकालेऽनुजे युक्ते स्तम्भोद्भूतो नृकेसरी॥


भावार्थ :- वृषभ राशि में सूर्य, स्वाति नक्षत्र, वैशाख शुक्ल चतुर्दशी के शुभ दिन संध्या समय पर नरसिंह भगवान खंभे से प्रकट हुए। और हिरण्यकशपू का वध किया

🙏 ओम नमो नारायणाय 🙏
Forwarded from Deleted Account
पुस्तकम् - *प्रयोगविस्तरः*

१) राष्ट्रपतिप्रशस्त्या सभाजितेन श्रीमता जनार्दनहेगडेवर्येण *प्रयोगविस्तर:* इति ग्रन्थः रचितः।

२) कर्तरि कर्मणि भावे च प्रयोगाः भवन्ति इति सर्वविदितमेव। परन्तु प्रयोगविषये ज्ञातुं तावदेव न बहवो हि विषयाः सन्ति। बहूनां ग्रन्थानां नियतं परिशीलनेन प्राप्तुं शक्यान् बहून् विषयान् लेखकः अत्र एकत्र सङ्गृहीतवान् इति *प्रयोगविस्तरस्य* अध्येतारः धन्याः। संस्कृतलोकश्च धन्यतरः।

३) कर्तृपदस्य, कर्मपदस्य, क्रियापदस्य, विशेषणानां, नियतलिङ्गानां विशेष्यनिघ्नशब्दानां प्रयोगपरिवर्तने के विषयाः अवधेयाः?। द्विकर्मकवाक्येषु णिजन्तप्रयोगेषु नाना लकारेषु च प्रयोगपरिवर्तनं कथं करणीयम् इत्यादीन् बहून् विषयान् बोधयति *प्रयोगविस्तरः*।

४) *कर्त्तरि कर्मणि भावे प्रयोगाणां शास्त्रीयपृष्ठभूमिका* इति अध्यायः पर्याप्तः अस्य ग्रन्थस्य गभीरतां ज्ञातुम्।

५) तव्यत् - अनीयर् प्रत्ययान्तपदेषु क्तक्तवतुप्रत्ययान्तपदेषु शतृशानच्प्रत्ययान्तपदेषु च प्रयोगपरिवर्तनं कथमिति अभ्याससहितं बोधयति *प्रयोगविस्तरः*।

६) अत्र ग्रन्थकर्त्रा रचिता: अभ्यासाः आबालपण्डितम् उपकारकाः। अत्र अभ्यासेषु बहवः विभागाः उपविभागाः अध्येतृदृष्ट्या कल्पिताः। तेन बोधः स्पष्ट: भविष्यति।
अभ्यासानां सर्वेषाम् अपि उत्तराणि ग्रन्थे एव कल्पितानि।

७) अन्ते *शुद्ध्यङ्गणम्* इति अध्याये बहूनां दोषाणां परिष्काराः दर्शिताः। स च अध्याय: विद्वद्भिः अपि पठनीय:।

८) अभिजातसंस्कृतभाषायाः शैल्यां कर्मणिप्रयोगः अपि अन्यतमः। सम्यग् तस्य अध्ययनाय राजमार्ग: *प्रयोगविस्तरः*।

अस्य मूल्यं ₹१००/- रूप्यकाणि तावदेव।

तर्हि कुतो विलम्बः।
संस्कृतभारत्याः जालस्थानम्
http://www.samskritabharati.in
आयान्तु। पुस्तकम् आदिशन्तु । प्रयोगसम्पन्ना: च भवन्तु।
Forwarded from Manasi Patwardhan
निरीक्षण कृते|
खगपरिचय:3

ग्रीष्म ऋतो:अन्तकालत:वर्षा ऋतो:अन्तकालपर्यन्तं अयं स्वरः वयं प्रभाते सायङ्काले तथा दिने अपि वारंवारं श्रुणुम:| एषः स्वर: कृषिवलानां पर्जन्यस्य पूर्वसङ्केतः ददाति|

सर्वे अभिज्ञानवन्त: वा? सम्यक्| एषः 'पावशा'/'पावश्या'अस्ति| 'पाऊसपियू' इति अन्य मराठी नाम|
हिन्दी भाषायां 'पपीहा'|
संस्कृते 'कपिञ्जल' 'वर्षप्रिय' 'प्रख्यातचातक' आदि|
आड्ग्ल भाषायां Brain fever bird, cuculus varius, common hawk cuckoo आदय:|
वैज्ञानिक नाम Hiercoccyx various
गण:- क्युक्युलिफॉर्मिस(Cuculiformes)
कुल:-
क्युक्युलिडी(Cuculidae)

पावशा तथा शिक्रा( Accipiter badius) द्वयोर्मध्ये बहुसादृशता भवति| द्वयो: उड्डयन शैली तथा वृक्षे उत्तरण शैली समानम् अस्ति|
तथापि द्वयो: गणाः भिन्ना: स्त:|

एतस्य ध्वनि: श्रुत्वा कृषका: कृषिकार्यारम्भः कुर्वन्ति| अस्य ध्वनि: पर्जन्यागमनं सूचयति इति कृषका: विश्वसन्ति| पावशा खग:सर्वपरिचित:| एतस्य विषये विविध भाषायां लोककथा: गीतानि लोकोक्तया: च सन्ति|
पावशा तारस्वरेण गायति| अस्य कर्णकटु स्वरः प्रारम्भे मन्दः अस्ति तथापि शनैः शनैः वर्धति| तथा परमं भूत्वा अकस्मात् समापयति| किञ्चित् विरामानन्तरं पुनः द्वितीयावर्तनं भवति| सः एषः रटनं पञ्च-षट्वारं करोति| यद्यपि एतस्य गायनस्वर: किञ्चित् कर्कश: अस्ति तथापि तस्य वर्धिष्णु स्वरस्य तालबद्धता मम मोहयति| सा एका स्वरसाधना एव/इव इति अहं मन्ये!

यद्यपि एतस्य खगस्य स्वरः वयं अस्माकं समीपे अभित: च श्रूयन्ते तथापि सामान्यतः वयं तस्य स्थानं अनायासेन न निश्चितं कर्तुं शक्नुमः|
ध्वनिफिते किं शब्दा: अश्रुणुत? केचन श्रूयन्ति 'पेरते व्हा...पेरते व्हा'| केचन श्रूयन्ति ' brain fever...Brain fever'| केचन श्रूयन्ति 'पी पहा...पी कहा' इत्यादयः|अतः अस्य नामानि पावशा(वर्षा ऋतोः सम्बन्ध:) brain fever bird तथा पपिहा|

एते पक्षिण: प्रायः वृक्षे एव वसन्ति|भूमौ विरलम् दृश्यन्ते| भारतीय उपखण्डे उद्याने कृषिसमीपे तथा वने एतेषां अधिवासः| अस्य आकारः कपोतवत् परन्तु कपोतात् कृशतरः अस्ति|पुच्छाकार: अपि दीर्घतर: भवति| नरा:मादा:च भिन्ना नास्ति| केवलं नरः मादात् बृहत् अस्ति|
खगस्य पृष्ठभाग: धूसरवर्णीय अस्ति|श्वेतवर्णीय पुरोभागे पिङ्गलवर्णीय अनुप्रस्थरेखाः सन्ति| नेत्रे परितः पीतः वर्तुलाकारः अस्ति| पादौ पीताः| चञ्चु: हरिताभः| ते मिश्राहारी भवन्ति| वटपिप्पल्यादि वृृक्षाणां फलानि कीटकानि च खादन्ति|

मार्चतः जुलै मासपर्यन्तं अस्य प्रजनन कालः| कोकिलकुलस्य खगः अस्ति अतः अयमपि परभृतः विहगः| मादा कोयलवत् स्वस्य अण्डान् तूष्णीम् अन्य खगस्य नीडे स्थापयति| मादा प्रतिनीडे सामान्यतः एकः अण्ड: स्थापयति| एषां कृते सा प्रायः अरण्य हहोलिकाया: (सातभाई/babblers) नीडस्य चयनं करोति| अण्डवर्णः अरण्यहहोलिकायाः अण्डस्य इव नील: अस्ति| अण्डस्य पोषणं तथा नवजातस्य सङ्गोपनं अन्यैः कृताः अतः एषः परभृतः खगः| अण्डपरजिवी अपि वक्तुं शक्नुमः|

प्रति संवत्सरे अहं अस्य खगस्य प्रतिक्षां करोमि| अतः गतसप्ताहे तं दृष्ट्वा अहं बहु प्रसन्ना जाता|

डॉ मानसी पटवर्धन
25/5/21
अधिवक्ता – हत्यायाः रात्रौ भवत्याः पत्युः अन्तिमशब्दाः के ।

पत्नी – मम उपनेत्रं कुत्रास्ति सङ्गीते।

अधिवक्ता – अस्मिन् वाक्यांशे हत्यां कर्तुं एवं किमस्ति ।

पत्नी – मम नाम रञ्जना अस्ति।

न्यायालये शान्तिः शान्तिः

~ दर्शना #hasya
👷🏻Will you help me in managing this telegram channel? You just have to copy/paste some posts from internet daily. Please apply only if you are very active on telegram. Comment or DM me if interested.🪴

👷🏻क्या आप इस टेलीग्राम चैनल की संचालन में मेरी सहायता करेंगे? आपको बस इंटरनेट से कुछ चीजें कॉपी-पेस्ट करनी है। यदि आप टेलीग्राम पर बहुत सक्रिय रहते हो तभी बतायें। यदि आप सज्य है तो कॉमेंट या मुझे डीएम कीजिये।🪴
Tuesday, May 25, 2021

 प्रशासकदोषः - लक्षद्वीपे असंतृप्तिः। 


 कोच्ची> लक्षद्वीपसमूहे प्रशासकवृत्तिमनुष्ठीयमानस्य प्रफुल्लपट्टेलस्य परिष्कारपदक्षेपान् विरुध्य लक्षद्वीपनिवासिषु असंतृप्तिः व्याप्यते। समयानुसारं वृत्तिं कृतवतः अध्यापकानाम् अपनिवृत्तिः,छात्राणां भोज्यपट्टिकातः मांसस्य अपाकरणं, क्षीरक्षेत्राणां पिधानम् इत्यादयः पदक्षेपाः जनेषु अमर्षहेतवः अभवन्। 

  कोविड्मार्गदर्शनेषु शासकेन प्रचालितं लघुत्वं रोगस्य शीघ्रसंक्रमणाय कारणमभवत्। शासकस्य पदक्षेपेषु जनानां मध्ये प्रतिषेधः जातः।


श्वेतविड्जस्य पश्चात् पीतविड्जम्। प्रथमप्रकरणम् आवेदितम्। तीव्रतरम् इति भिषग्वराः।



लक्नौ> श्यामविड्जस्य (black fungus) श्वेतविड्जस्य च पश्चात् पीतविड्जम् अपि आवेदितम्। उत्तरप्रदेशे गासियाबादे पञ्चचत्वारिंशत् वयस्कस्य एव प्रथमतया पीतविड्जम् आवेदितम्। सः इदानीं गासियाबादे निजीये आतुरालये परिचर्यायां वर्तते। अपरापेक्षया अतितीव्रतरं भवति पीतविड्जम् इति भिषग्वराः अभिप्रयन्ति। पीतविड्जम् साधारणतया उरगवर्गेषु एव दृश्यते । प्रथमतया एव मनुष्येषु पीतविड्जम् आवेदितम् इति चिकित्सकः ब्रिजिपाल् त्यागी अवदत्। अमितक्लमः,बुभुक्षाराहित्यं,शरीरशोषणम् इत्यादयः एव रोगलक्षणानि। रोगे मूर्च्छिते आन्तरिकरक्तस्रावःभविष्यति। तदनन्तरफलत्वेन अवयवानि प्रवर्तनरहितानि च भविष्यन्ति ।

~ संप्रति वार्ता
writereaddata_Bulletins_Text_NSD_2021_May_NSD_Sanskrit_Sanskrit.pdf
85.8 KB
२५.५ सायंकाल आकाशवाणी संस्कृत
वाल्मीकिमुनेः कवित्वशक्तिः


वाल्मीकिः एकदा स्नानार्थं तमसानदीं गच्छन् आसीत्। मार्गे एकस्मिन् वृक्षे क्रौञ्चपक्षियुग्मं प्रणयरतम् आसीत्। अकस्मात् एकः व्याधः बाणं विमुच्य तयोः एकं क्रौञ्चं मारितवान्। तदा क्रौञ्ची बहु व्यलपत्। तस्याः करुणविलापं दृष्ट्वा आहतः वाल्मीकिः व्याधं सहसा शप्तवान्। सः शापः वेदात् अनन्तरं जातः अनुष्टुप्छन्दसः प्रथमाविष्कारः।

मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः।

यत्क्रौञ्चमिथुनादेकमवधीः काममोहितम्।।

वाल्मीकिमुनेः प्रत्यग्रम् उत्पन्नां कवित्वशक्तिं दृष्ट्वा ब्रह्मदेवः तस्य पुरतः आविरभूत्। तेन च वाल्मीकिः रामायणरचनाय आदिष्टः। तदनुगुणं वाल्मीकिः चतुर्विंशतिसहस्रश्लोकैः रामचरितं वर्णितवान्।

एतदेव भारतस्य आदिकाव्यं वाल्मीकिः आदिकविश्च।

जनानां कृते आदर्शभूतं रामचन्द्रचरितं रामायणकाव्येन जगति प्रसिद्धतां नीतम्।
🚩जय सत्य सनातन 🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द - ५१२३
🌥️ 🚩विक्रम संवत - २०७८
🚩तिथि - पूर्णिमा शाम 04:43 तक तत्पश्चात प्रतिपदा


दिनांक - 26 मई 2021
दिन - बुधवार
शक संवत - 1943
अयन - उत्तरायण
ऋतु - ग्रीष्म
मास - वैशाख
पक्ष - शुक्ल
नक्षत्र - अनुराधा 27 मई रात्रि 01:16 तत्पश्चात ज्येष्ठा
योग - शिव रात्रि 10:52 तक तत्पश्चात सिद्ध
राहुकाल - दोपहर 12:36 से दोपहर 02:15 तक
सूर्योदय - 05:58
सूर्यास्त - 19:13
दिशाशूल - उत्तर दिशा में
Sanskrit-0655-0700
२६.५ आकाशवाणी संस्कृत
संस्कृत संवादः । Sanskrit Samvadah pinned «👷🏻Will you help me in managing this telegram channel? You just have to copy/paste some posts from internet daily. Please apply only if you are very active on telegram. Comment or DM me if interested.🪴 👷🏻क्या आप इस टेलीग्राम चैनल की संचालन में मेरी सहायता…»
Subscribe to सुधर्मा संस्कृत दैनिक समाचारपत्र @₹600/year from here
https://sudharmasanskritdaily.in/subscribe/