संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
🍃परनिन्दासु पाण्डित्यं, स्वेषु कार्येष्वनुद्यमः।
प्रद्वेषश्च गुणज्ञेषु, पन्थानो ह्यपदां त्रयः
।।

🔆 अन्येषां जनानां निन्दां कर्तुं पाण्डित्यं स्वेन करणीयेषु कर्मषु अनिच्छा गुणीषु जनेषु दोषदर्शनम् इमानि त्रीणि पातकानि भवन्ति तथा आपदः च आह्वयन्ति।

दूसरों की निंदा करने में निपुणता, अपने काम में आलस्य, गुणी व्यक्तियों से द्वेष, ये तीनों ही आपत्ति के मार्ग हैं ।

#Subhashitam
🍃अनतिक्रमणीया नियतिरिति
नियति अनतिक्रमणीय होती है अर्थात् होनी नहीं टाला जा सकता।

#quote
सुबह की चाय और बड़ो की राय समय समय पर लेते रहना चाहिए।
••प्रातः चायं वृद्धानां च मतम् इति कालं कालम् आदानीये।

पानी के बिना नदी बेकार है|
••जलं विना नदी निरर्थकी/वृथा अस्ति।

अतिथी के बिना ऑंगण बेकार है।
••अभ्यागतं विना अजिरं निरर्थकम् /वृथा अस्ति।

प्रेम न हो तो सगे संबंधी बेकार है।
••यदि स्नेहो न भवेत् तर्हि बान्धव: निरर्थका:/वृथा सन्ति।

पैसा ना हो तो पॉकेट बेकार है और जीवन मे गुरु न हो तो जीवन बेकार है।
••यदि मुद्रा न भवेत् तर्हि वस्त्रकोष: वृथा अस्ति जीवने च गुरु: न भवेत् तर्हि जीवनं वृथा अस्ति।

जीवन मे गुरु जरुरी है न कि गुरुर|
••गुरुः जीवने आवश्यकोऽस्ति,परन्तु अहङ्कारो नैव।

ऑंसू न होती तो ऑंखे इतनी खुबसूरत न होती।
••यदि अश्रू नाभविष्यत् तर्हि नेत्रे एतावती सुन्दरे नाभविष्यताम्।

दर्द न होता तो खुशी की कीमत न होती|
••यदि वेदना नाभविष्यत् तर्हि प्रसन्नताया: मूल्यं नाभविष्यत्।

अगर मिल जाता सब कुछ केवल चाहने से तो दुनिया मे ऊपरवाले की जरुरत ही न होती|
••यदि केवलमिच्छया
यदि सर्वमुपलब्धमभविष्यत् तर्हि जगति ईश्वरस्य आवश्यकता नाभविष्यत्।

सत्य से जुड़ी हुई जीभ ईश्वर को बहुत पंसंद है|
••सत्योपेता जिह्वा ईश्वराय अत्यन्तं रोचते।

~उमेशगुप्तः

#vakyabhyas
Live stream scheduled for
Learn the basic building bocks of Advaita philosophy. Join Vichara Saagara course taught in Tamil. The teacher is Mahamahopadhyaya Sri Mani Dravid sir. Classes twice a week. Likely hundred sessions. Cost Rs. 5,000 register now. Details below. Link http://madrassanskritcollege.com/Courses.php
This media is not supported in your browser
VIEW IN TELEGRAM
प्रधानमन्त्रिणः पदस्य प्रत्याशिनः।

#hasya
Free Sanskrit Online Courses starting soon.

Various levels.

Please visit and register.
https://www.arshasevakendram.org/courses/sanskrit/
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

४५ निमेषाः
🕛 IST ११:०० AM   
🔰 कालिदासदिनम् (आषाढप्रतिपदा)
🗓२० जून् २०२३, मङ्गलवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(कालिदासस्य कथां तस्य रचितस्य ग्रन्थस्य परिचयं वा वदन्तु अथवा तस्य कस्यचित् श्लोकस्य विवरणं कुर्वन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?livestream=c76d9941aeab5bd149

सङ्ग्रहः
https://archive.org/details/samlapshala_
🚩जय सत्य सनातन 🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२५
🌥️ 🚩विक्रम संवत-२०८०
🚩तिथि - द्वितीया दोपहर 01:07 तक तत्पश्चात तृतीया

दिनांक - 20 जून 2023
दिन - मंगलवार
शक संवत् - 1945
अयन - उत्तरायण
ऋतु - ग्रीष्म
मास - आषाढ़
पक्ष - शुक्ल
नक्षत्र - पुनर्वसु रात्रि 10:37 तक तत्पश्चात पुष्य
योग - ध्रुव रात्रि 01:48 तक तत्पश्चात व्याघात
राहु काल - शाम 04:04 से 05:46 तक
सूर्योदय - 05:55
सूर्यास्त - 07:28
दिशा शूल - उत्तर दिशा में
ब्राह्ममुहूर्त - प्रातः 04:31 से 05:13 तक
निशिता मुहूर्त - रात्रि 12:20 से 01:02 तक
व्रत पर्व विवरण - भगवान श्री जगन्नाथ रथयात्रा
🍃सत्यं वद। धर्मं चर।
सत्य बोलो, धर्म का पालन करो।

#quote
🍃राजतः सलिलादग्नेश्चोरतः स्वजनादपि।
भयमर्थवतां नित्यं मृत्योः प्राणभृतामिव
।।

🔆 धनवन्तः जनाः राजा जलं अग्निः चोरः स्वजनः एतेभ्यः तथैव बिभ्यति यथा सर्वे प्राणिनः मृत्योः (मृत्युतः) बिभ्यति।

जिस प्रकार प्राणियों को सदा मृत्यु से भय बना रहता है, उसी तरह धनवालों को राजा, पानी, आग, चोर तथा सगे-सम्बन्धियों से ।

महाभारत, वनपर्व, २.३९

#Subhashitam