संस्कृत संवादः । Sanskrit Samvadah
4.4K subscribers
3.04K photos
281 videos
304 files
5.76K links
Daily dose of Sanskrit.

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Download Telegram
🍃दक्षिणाभिमुखं भोजनं भूतकुलजन्मवत् ।
दक्षिण दिशा की ओर मुंह करके भोजन करना प्रेत कुल में जन्म लेने के समान है ।

#quote
Learn to peak Sanskrit in 2 month the easy way! Join our new spoken Sanskrit interactive online course. Cost only Rs. 500. Get your cost refunded when you our Pravesikaa 1 course. Course starts July 15 Link to join - madrassanskritcollege.com/Courses.php

Our teacher Priya, is a student of Samskrita Bharati. She is very passionate about Sanskrit and has been teaching Sanskrit at various levels for many yrs, conducted spoken Sanskrit classes at various levels. She helps the students to speak and understand our Devabhasha
🍃अर्थो न सम्भृतः कश्चित् न विद्या काचिदर्जिता।
न तपः सञ्चितं किञ्चिद् गतं च सकलं वयः
।।
(काव्यादर्श - २/१६१)

🔆 जीवने न तु धनं सञ्चितं न कापि विद्या ज्ञानम् अर्जितं किञ्चिदपि तपः (तपस्या) आचरितं एवमेव जीवनं यापितम् एतादृशस्य जीवनस्य किं वा प्रयोजनम्।

ना धन संचय किया, ना विद्या का ही अर्जन किया, ना कुछ तप ही संचित किया और सारी आयु व्यर्थ ही बीत गई। ऐसे जीवन से क्या लाभ।

#Subhashitam
तुभ्यं सदा ______ किमपि न किमप्यावश्यकमेव किल।
Anonymous Quiz
49%
लेढुम्
37%
लेहितुम्
4%
लेढनम्
10%
न कोऽपि एतेषु
इलेक्ट्रिक ट्राम कार
---------------
7 मई 1907 को शाम 5 बजकर 30 मिनट पर भिन्न-भिन्न रंगों और फूलों से सजी विद्युत ट्राम का संचालन मुम्बई में हुआ था।
••सप्ताधिकोनविंशतिशततमे ख्रिष्टाब्दे मईमासस्य सप्तमे दिनाङ्के सार्धपञ्चवादने मुम्बईनगरे भिन्नवर्णैः भिन्नपुष्पैः च अलङ्कृताया: विद्युच्छकटिकाया: सञ्चालनमभवत्।

बिजली से चलने वाली ट्राम कारों ने घोड़ा चालित वाहनों का युग समाप्त कर दिया था।
••विद्युच्छकटिका: अश्ववाहनानां युगस्य समाप्तिमकुर्वन्।

7 मई को पहली विद्युत ट्राम ने म्युनिसिपल ऑफिस से क्रॉफर्ड मार्केट तक का सफर तय किया था।
••मईमासस्य सप्तमे दिनाङ्के प्रथमा विद्युच्छकटिका नगरपालिकाकार्यालयत: क्रॉफर्डनाम विपणिं यावद् गमनं चकार।

इसका उद्घाटन तत्कालीन मुंम्बई बीएमसी के चेयरमैन वल्लभदास ठाकरसी ने गणमान्य नागरिकों की उपस्थिति में किया था।
••अस्योद्घाटनं तत्कालिको मुम्बई बीएमसी इत्यस्य उपनगराध्यक्ष: वल्लभदास: ठाकरसी गणमान्यानां नागरिकाणाम् उपस्थितौ अकरोत्।

ट्राम संचालन के पहले रूट थे कोलाबा से बोरीबंदर और भायखाला।
••विद्युच्छकटिकाया: सञ्चालनस्य प्रथममार्ग: आसीत् - कोलाबात: बोरीबंदरं भायखालां च यावत्।

दुर्भाग्य से इलेक्ट्रनिक ट्राम कार संचालन के पहले ही दिन पहली दुर्घटना भी हुई जिसमें मालवणकर नाम का यात्री ट्राम के पहिये के नीचे आ गया और उसकी एक टांग काटनी पड़ी।
••दुर्भाग्यात् विद्युच्छकटिकाया: सञ्चालनस्य प्रथमे एव दिने प्रथमा दुर्घटना अभवत् यस्मिन् मालवङ्करः नामकः यात्रिक: विद्युच्छकटिकाया: चक्राणाम् अधः आगतः तस्य च एकतर: पाद कर्तनीयो जात:।

31 मार्च 1964 ई. को इस सेवा को बन्द कर दिया गया।
••चतु:षष्ट्यधिकैनोविंशत्या: ख्रिष्टाब्दस्य मार्चमासस्य एकत्रिंशत्तमे दिनाङ्के एषा सेवा निरस्ता अभवत्।

~उमेशगुप्तः

#vakyabhyas
Live stream scheduled for
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

४५ निमेषाः
🕛 IST ११:०० AM   
🔰 वार्ताः
🗓१९ जून् २०२३, सोमवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(स्वस्थानीयां प्रादेशिकीं आन्ताराष्ट्रीयां वा वार्तां श्रावयन्तु)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?livestream=c76d9941aeab5bd149

सङ्ग्रहः
https://archive.org/details/samlapshala_
🚩जय सत्य सनातन🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२५
🌥️ 🚩विक्रम संवत-२०८०
🚩तिथि - प्रतिपदा सुबह 11:25 तक तत्पश्चात द्वितीया

दिनांक - 19 जून 2023
दिन - सोमवार
विक्रम संवत् - 2080
शक संवत् - 1945
अयन - उत्तरायण
ऋतु - ग्रीष्म
मास - आषाढ़
पक्ष - शुक्ल
नक्षत्र - आर्द्रा रात्रि 08:11 तक तत्पश्चात पुनर्वसु
योग - गण्ड रात्रि 01:15 तक तत्पश्चात ध्रुव
राहु काल - सुबह 07:36 से 09:18 तक
सूर्योदय - 05:54
सूर्यास्त - 07:27
दिशा शूल - पूर्व दिशा में
ब्राह्ममुहूर्त - प्रातः 04:31 से 05:13 तक
निशिता मुहूर्त - रात्रि 12:20 से 01:02 तक
व्रत पर्व विवरण - आषाढ़ गुप्त नवरात्रि प्रारम्भ
🍃परनिन्दासु पाण्डित्यं, स्वेषु कार्येष्वनुद्यमः।
प्रद्वेषश्च गुणज्ञेषु, पन्थानो ह्यपदां त्रयः
।।

🔆 अन्येषां जनानां निन्दां कर्तुं पाण्डित्यं स्वेन करणीयेषु कर्मषु अनिच्छा गुणीषु जनेषु दोषदर्शनम् इमानि त्रीणि पातकानि भवन्ति तथा आपदः च आह्वयन्ति।

दूसरों की निंदा करने में निपुणता, अपने काम में आलस्य, गुणी व्यक्तियों से द्वेष, ये तीनों ही आपत्ति के मार्ग हैं ।

#Subhashitam