संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
चाणक्य नीति ⚔️
✒️ चतुर्दशः अध्याय

♦️श्लोक :- ९

दूरस्थोअ्पि न दूरस्थो यो यस्यः।
यो यस्य हृदये नास्ति समीपस्थोअ्पि दूरतः।।९।।

♦️भावार्थ - जो मन में बसा हुआ है, वह दूर होने पर भी दूर नहीं है और जो मन में बसा हुआ नहीं है, वह बहुत पास होकर भी दूर ही रहता है।

#Chanakya
Forwarded from kathaaH कथाः
सम्भाषणसन्देशः मे २०१०
ओ३म्

197. संस्कृत वाक्याभ्यासः

युवकः – तव नखाः दीर्घाः अभवन्।
= तुम्हारे नाखून बड़े हो गए हैं।

युवती – तव अपि नखाः दीर्घाः अभवन्।
= तुम्हारे भी नाखून बड़े हो गए हैं।

युवकः – अहम् अधुना कृन्तामि।
= मैं अभी काटता हूँ।

– त्वमपि कृन्ततु ।
= तुम भी काट लो ।

युवती – न … न … नैव ।

– अहं तु इतोsपि दीर्घान् नखान् इच्छामि।
= मैं और लम्बे नाखून चाहती हूँ।

युवकः – तेन कः लाभः भविष्यति ?
= उससे क्या लाभ होगा ?

भारतस्य उन्नतिः भविष्यति वा ?
= भारत की उन्नति होगी क्या ?

आतंकवादिनः भयभीताः भविष्यन्ति वा ?
= आतंकवादी डर जाएँगे क्या ?

युवती – न तथा किमपि नास्ति।
= नहीं ऐसा कुछ नहीं है।

– मम सख्यः दीर्घान् नखान् स्थापयन्ति।
= मेरी सहेलियाँ लंबे नाखून रखती हैं।

युवकः – अधुनैव कृन्ततु ।
= अभी ही काट लो ।

– न शोभन्ते ।
= नहीं अच्छे लगते हैं

ओ३म्

198. संस्कृत वाक्याभ्यासः

अद्य गणतंत्रदिनम् अस्ति।
= आज गणतंत्र दिन है।

सर्वे बहु प्रसन्नाः सन्ति।
= सब बहुत खुश हैं।

अद्य सप्तषष्ठितमं गणतंत्रदिनम् अस्ति।
= आज सड़सठवाँ गणतंत्र दिन है।

वयं सर्वे अद्य संकल्पं कर्वाम।
= हम सभी संकल्प करें।

आगामिनी गणतंत्रदिवसे वयं संस्कृतभाषायां वदिष्यामः।
= आगामी गणतंत्र दिन पर हम संस्कृत भाषा में बोलेंगे।

वयं संस्कृते समर्थाः भविष्यामः।
= हम संस्कृत में समर्थ हो जाएँगे।

राष्ट्रोन्नत्यर्थम् कृतसंकल्पारू वयम्।
= राष्ट्र की उन्नति के लिये हम संकल्पबद्ध हैं।

सर्वेभ्यः गणतंत्रदिनस्य मंगलकामनाः।
= सबको गणतंत्र दिन की मंगलकामनाएँ

ओ३म्

199. संस्कृत वाक्याभ्यासः

अहं पिबामि = मैं पीता हूँ / पीती हूँ।
अहं दुग्धं पिबामि।

अहं तक्रं पिबामि।

अहं फलरसं पिबामि।

अहं जलं पिबामि।

अहं पानकं पिबामि।
= मैं शरबत पीता हूँ

ओ३म्

200. संस्कृत वाक्याभ्यासः

मम = मेरा
तव = तेरा
भवतः = आपका ( पुलिँग )
भवत्याः = आपका ( स्त्रीलिँग)
तस्य = उसका ( पुलिँग )
तस्याः = उसका ( स्त्रीलिँग)
एतस्य = इसका ( पुलिँग )
एतस्याः = इसका ( स्त्रीलिँग )

एतद् गृहं कस्य / कस्याः अस्ति ?
= यह घर किसका है ?

एतद् गृहं मम अस्ति ।
एतद् गृहं तव अस्ति ।
एतद् गृहं भवतः अस्ति ।
एतद् गृहं भवत्याः अस्ति ।
एतद् गृहं तस्य अस्ति ।
एतद् गृहं तस्याः अस्ति ।
एतद् गृहम् एतस्य अस्ति ।
एतद् गृहम् एतस्याः अस्ति ।

ओ३म्

२०२ . संस्कृत वाक्याभ्यासः

माता – उत्थितवान् वत्स !
= जग गए बेटा !

पुत्रः – आम् उत्थितवान् अम्ब !
= हाँ जाग गया माँ

माता – पितुः चरणस्पर्शं कृतवान् वा ?
= पिता के पैर छुए ?

पुत्रः – आम् अम्ब !
= हाँ माँ

– भवत्याः अपि चरणस्पर्शं कृतवान् ।
= आपके भी चरण छू लिये।

माता – आं वत्स ! ज्येष्ठानां चरणस्पर्श: करणीयः ।
= हाँ बेटा , बड़ों के पैर छूने चाहिये

पुत्रः – अहं विद्यालये शिक्षिकायाः चरणस्पर्शं करोमि।
= मैं विद्यालय में शिक्षिका के चरण छूता हूँ

माता – उत्तमं बालक ।

– सुयोग्यः भव ।

माता – वत्स ! शीघ्रं स्नानं कुरु।
= बेटा ! जल्दी से नहा लो

पुत्रः – आम् अम्ब !

माता – एतद् अस्ति तव प्रौञ्छवस्त्रम्
= ये है तुम्हारी तौलिया ।

पुत्रः – आम् अम्ब ! स्थापयतु ।
= हाँ माँ ! रख दीजिये ।

– पूर्वं तैलमर्दनं करोमि।
= पहले तेलमालिश करता हूँ।

माता – सर्सवस्य तैलम् अत्र अस्ति।
= सरसों का तेल यहाँ है।

पुत्रः – आं जानामि।
= हाँ जानता हूँ।

माता – शीघ्रं कुरु , तव विद्यालयस्य समयः भविष्यति।
= जल्दी करो तुम्हारे स्कूल का समय हो जाएगा।

पुत्रः – शीघ्रमेव अम्ब !
= जल्दी से ही माँ

माता – तावद् अहं दुग्धं सिद्धं करोमि।
= तब तक मैं दूध तैयार कर देती हूँ।

पुत्रः – गोदुग्धं खलु ?
= गाय का दूध है न ?

माता – आं वत्स गोदुग्धमेव ।
= हाँ बेटा गाय का ही दूध ।


#Vakyabhyas
हितोपदेशः - HITOPADESHAH

आदेयस्य प्रदेयस्य
कर्तव्यस्य च कर्मणः।
क्षिप्रमक्रियमाणस्य
कालः पिबति तद्रसम्। 382/135।

अर्थः:

लेना, देना तथा करनेवाले कामों में विलंब करने पर काल उस कर्म का रस पी लेता है, अर्थात् समय पर जो कार्य किए जाते हैं, उन के न करने पर काम बिगड़ जाते हैं।

MEANING:

Giving, receiving, and necessary tasks should be done promptly; otherwise, time will consume the essence of those actions, leading to their failure if not completed in time.

ॐ नमो भगवते हयास्याय।

#Subhashitam
Forwarded from संस्कृत संवादः । Sanskrit Samvadah (मोहित डोकानिया)
सर्वेभ्य: नमो नम: ||
सर्वेषां संस्कृतप्रेमिणां, संस्कृताध्यापकानां, संस्कृृतछात्राणां, संस्कृतभारत्या: विद्यार्थिनां, कार्यकर्तृणां कृते संस्कृतभारती पुणेग्रामीणद्वारा, पिम्परी-चिञ्चवडमहानगरद्वारा च जनपदसम्मेलनम् आयोजितमस्ति। एतस्मिन् सम्मेलने मान्यवराणां मार्गदर्शनं, संस्कृतेन सम्भाषणं, संवाद:, गीतं, नृत्यं इत्यादय: कार्यक्रमा: भविष्यन्ति |

अत्र भवताम् उपस्थिति: प्रार्थनीया अस्ति |

*एतत् सम्मेलनं विनामूल्यं वर्तते |*

*दिनाङ्क:* - २३ मे २०२१
*वासर:* - रविवासर:
*समय:* - मध्याह्ने ४.०० वादनत: ७.०० वादनपर्यन्तम्
*प्रवेशसूत्रम्* - झूमद्वारा -
https://us02web.zoom.us/j/84310293048?pwd=SFI2MHR5Q05JODdEaHgvaG0rYXBiZz09

Meeting ID: 843 1029 3048
Passcode: 566326

------
*भवदीया:*
श्री. नरेन्द्र: कुलकर्णी
(पुणे-ग्रामीण-संयोजक:)
वैद्या सौ. ओजदा पोळ:
(पुणे-ग्रामीण-सहसंयोजिका)
श्री. चिन्मय: फडके
(पिम्परी-चिञ्चवड-महानगर-संयोजक:)
कु. विद्या जोशी
(पिम्परी-चिञ्चवड-महानगर-सहसंयोजिका)

जयतु संस्कृतम् || जयतु भारतम् ||
एकदा पतिपत्न्योः विवादः सञ्जातः!

विवादसमये पत्न्याः शरीरम् आरुह्य एकः ऊर्णनाभः तस्याः शिरः प्राप्तवान्!

तदा सा चित्कारं कृत्वा तं अङ्गुलीभिः भूमौ क्षिप्तवती विवादं त्यक्त्वा च धावित्वा स्वपतिं हस्ताभ्यां गृहीतवती!

उक्तवती च तस्मात् ऊर्णनाभात् मां रक्षतु भोः इति!

तदा सः पतिः मृदुः हसित्वा तं ऊर्णनाभं गृहीत्वा उक्तवान्- हे ऊर्णनाभ! त्वं तु एकः सामान्यः कीटः परन्तु तथापि मम पत्नी त्वत् विभेति किन्तु अहं तस्याः पतिः तथापि सा मत् न विभेति!

त्वयि को गुणः अस्ति इति कृपया मां कथय भोः

#hasya
🧡🧡🧡
writereaddata_Bulletins_Text_NSD_2021_May_NSD_Sanskrit_Sanskrit.pdf
180.4 KB
२३.५ सायंकाल आकाशवाणी संस्कृत
Sunday, May 23, 2021

 मल्लयुद्धकः सुशील्कुमारः निगृहीतः।

नवदिल्ली> प्रशस्तः मल्लयुद्धक्रीडकः ओलिम्पिक्स् पुरस्कारजेता सुशीलकुमारः अपरस्य मल्लयुद्धक्रीडकस्य हत्याप्रकरणे पञ्चबारक्षकैः निगृहीतः। राष्ट्रिय जूनियर् मल्लयुद्धवीरस्य सागरकूमारस्य हत्याप्रकरणे एव सुशीलकुमारस्य निग्रहणम्। प्रकरणे एतस्य प्रथमदृष्ट्या सम्बन्धः अस्तीति नीतिपीठेन निरीक्षितमासीत्।

  मेय्मासस्य चतुर्थदिनाङ्के आसीत् दिल्लीस्थे छत्रसाल क्रीडाङकणे ताडनेन सागरकुमारस्य अपमृत्युः। दुर्घटनायां अपरौ द्वौ तीव्रेण आहतौ च। एतदनन्तरं सुशीलकुमारः निलीनः आसीत्।

~ संप्रति वार्ता
Hitopadesha (Narayana Panditah)


उद्यमेन हि सिद्ध्यन्ति कार्याणि न मनोरथैः

Udyamena hi siddhyanti kaaryaani na manorathaih

One’s goal is achieved by industry (hard work) and not by building castles in the air.


ज्ञानं भारः क्रियां विना

Jnaanam bhaarah kriyaam vinaa

Without action knowledge is a burden (knowledge, not put into practice, is sheer waste)
🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द - ५१२३
🌥️ 🚩विक्रम संवत - २०७८
🚩तिथि - त्रयोदशी रात्रि 12:11 तक तत्पश्चात चतुर्दशी

दिनांक - 24 मई 2021
दिन - सोमवार
शक संवत - 1943
अयन - उत्तरायण
ऋतु - ग्रीष्म
मास - वैशाख
पक्ष - शुक्ल
नक्षत्र - चित्रा सुबह 09:49 तक तत्पश्चात स्वाती
योग - व्यतिपात सुबह 11:14 तक तत्पश्चात वरीयान्
राहुकाल - सुबह 07:37 से सुबह 09:17 तक
सूर्योदय - 05:59
सूर्यास्त - 19:12
दिशाशूल - पूर्व दिशा में
Sanskrit-0655-0700
२४.५ आकाशवाणी संस्कृत
https://youtu.be/aBEBushI7cM

Switch to DD News daily at 7:15 AM (Morning) for 15 minutes sanskrit news.
🌺🌺 *प्रतिदिनं संस्कृतं* 🌺🌺
*कथापठनशृङ्खला*
केवलं 30 निमेषा:
*समय: - 12 Noon to 12.30*

Google Meet joining info
Video call link: https://meet.google.com/anj-tyfb-aum
📚 श्रीमद बाल्मीकि रामायणम 📚

🔥 बालकाण्ड: 🔥
।। षोडशः सर्गः ।।

🍃 ताश्चैव पायसं प्राप्य नरेन्द्रस्योत्तमस्त्रियः ।
सम्मानं मेनिरे सर्वाः प्रहर्षोदितचेतसः ॥ ३० ॥

⚜️ भावार्थ : उस खीर को खा कर महाराज की कौशल्यादि सुन्दरी रानियाँ बहुत प्रसन्न हुई और अपने को भाग्यवती माना॥ ३०॥


🍃 ततस्तु ताः प्राश्य तदुत्तमस्त्रियो
     महीपतेरुत्तमपायसं पृथक् ।
हुताशनादित्य समानतेजसो-
     ऽचिरेण गर्भान् प्रतिपेदिरे तदा ॥ ३१ ॥

भावार्थ - तदनन्तर उन उत्तम रानियों ने महाराज की पृथक पृथक दी हुई खीर खा कर अग्नि और सूर्य के समान तेज वाले गर्भ शीघ्र धारण किये॥३१॥

#ramayan
📙 ऋग्वेद

सूक्त - २५ , प्रथम मंडल ,
मंत्र - २० , देवता - वरुण

🍃 त्वं विश्वस्य मेधिर दिवश्च मश्च राजसि. स यामनि प्रति श्रुधि (२०)

⚜️ भावार्थ - हे बुद्धिमान् वरुण ! आकाश, धरती एवं समस्त संसार में आपका प्रकाश फैला हुआ है। आप हमारी प्रार्थना सुनकर हमारी रक्षा करने का वचन दीजिए। (२०)

#Rgveda
चाणक्य नीति ⚔️
✒️ चतुर्दशः अध्याय

♦️श्लोक : १०

यस्माच्च प्रियमिच्छेत् तस्य ब्रूयात्सदा प्रियम्।
व्याधो मृगवधं गन्तुं गीतं गायति सुस्वरम्।।१०।।

भावार्थ - निश्चय ही जिसका अप्रिय (शत्रु, दृष्ट) बुरा करने की इच्छा हो उसके साथ हमेशा मीठा बोलना चाहिए, जैसे शिकारी हिरण का वध करने के लिए मीठे स्वर में गीत गाता है।

#Chanakya
Forwarded from kathaaH कथाः
सम्भाषणसन्देशः मे २००८
ओ३म्

२०३. संस्कृत वाक्याभ्यासः

पुत्रः – अम्ब ! अद्य शिक्षिका उत्तमां कथां पाठितवती।
= माँ , आज शिक्षिका ने अच्छी कहानी पढ़ाई।

माता – एवं वा ? का आसीत् कथा ?
= ऐसा क्या ? कौनसी कहानी थी ?

पुत्रः – ईश्वरः सर्वत्र अस्ति ।
= ईश्वर सब जगह है ।

– सः सर्वान् पश्यति।
= वह सबको देखता है ।

कथायां , एकः गुरुः शिष्येभ्यः फलं ददाति।
= कहानी में , एक गुरुजी शिष्यों को फल देते हैं ।

– गुरुः वदति ” यत्र कोsपि नास्ति तत्र गत्वा फलं खादतु।”
= गुरु बोलते हैं – जहाँ कोई नहीं है वहाँ जाकर फल खाओ।

माता – अग्रे किम् अभवत् ?
= आगे क्या हुआ ?

पुत्रः – एकः शिष्यः प्रकोष्ठे उपविष्य खादति।
= एक शिष्य कमरे में बैठकर खाता है।
– द्वितीयः वृक्षस्य उपरि आरोहति।
= दूसरा पेड़ पर चढ़ जाता है।

– तृतीयः नदीतटम् गच्छति ।
= तीसरा नदी किनारे जाता है

माता – चतुर्थः किं करोति ?
= चौथा क्या करता है ?

पुत्रः – चतुर्थः शिष्य: फलं न खादति।
= चौथा शिष्य फल नहीं खाता है ।

सः गुरुम् अवदत्
= उसने गुरु जी से कहा

ईश्वरः सर्वत्र अस्ति।
= ईश्वर सब जगह है ।

अतः अहं फलं कथं खादानि ?
= तो मैं फल कैसे खाऊँ ?

माता – बहु उत्तमा कथा आसीत् ।
= बहुत अच्छी कहानी थी ।

ओ३म्

२०४. संस्कृत वाक्याभ्यासः

पुत्रः – अम्ब ! अद्य विद्यालयः न गन्तव्यः अस्ति।
= माँ ! आज विद्यालय नहीं जाना है

माता – तर्हि गृहे एव अध्ययनं कुरु।
= तो फिर घर में अध्ययन करो।

– व्यर्थमेव समयः न यापनीयः ।
= बेकार में समय नहीं गँवाना चाहिये।

पुत्रः – अम्ब ! अहं श्लोकान् कण्ठस्थान् करोमि।
= माँ मैं श्लोक कंठस्थ कर रहा हूँ ।

माता – बहु शोभनम् ।
= बहुत अच्छा ।

– प्रातवेलायाः सदुपयोगं करोषि त्वम् ।
= प्रात: वेला का तुम सदुपयोग कर रहे हो।

पुत्रः – ददातु , अहं जलं पूरयामि।
= दीजिये मैं पानी भरता हूँ।

गीत्वा गीत्वा जलं पूरयिष्यामि
= गा गा के पानी भरूँगा ।

– श्लोकान् अपि कण्ठस्थान् करिष्यामि।
= श्लोक भी कण्ठस्थ करूँगा।

– भवत्याः अपि कार्यं भविष्यति।
= आपका भी काम हो जाएगा।

माता – उत्तमम् वत्स !

ओ३म्

२०५. संस्कृत वाक्याभ्यासः

माता – त्वं किमर्थं काससे ?
= तुम क्यों खाँस रहे हो ?

पुत्रः – एवमेव ।
= बस यूँ ही ।

माता – रात्रौ अधिकं शीतलेहं खादितवान् त्वम्।
= रात में तुमने अधिक आइसक्रीम खा ली।

– अहं निषेधयामि स्म
= मैं मना कर रही थी ।

त्वं न अमन्यथा:
= तुमने नहीं माना ।

पुत्रः – अम्ब ! एकं शीतलेहं भवत्या सह खादितवान्।
= माँ ! एक आइसक्रीम आपके साथ खाई ।

– द्वितीयं मम मित्रेण सह खादितवान्।
= दूसरी मेरे मित्र के साथ खाई।

– केवलं द्वे एव खादितवान्।
= केवल दो ही खाईं ।

माता – अधुना ऊष्णं जलं ददामि।
= अभी मैं गरम पानी देती हूँ।

– त्वं पिब ।
= तुम पीओ

– तेन कासः दूरं भवति।
= इससे खाँसी दूर होती है

ओ३म्

२०६. संस्कृत वाक्याभ्यासः

दक्षा – मम नाम दक्षा ।

रक्षा – मम नाम रक्षा ।

दक्षा – अहम् अष्टम्यां कक्षायां पठामि।
= मैं आठवीं कक्षा में पढ़ती हूँ।

रक्षा – अहम् नवम्यां कक्षायां पठामि।
= मैं नवीं कक्षा में पढ़ती हूँ।

दक्षा – अहम् अधिकं संस्कृतं न जानामि।
= मैं अधिक संस्कृत नहीं जानती हूँ।

रक्षा – अहम् अपि अधिकं संस्कृतं न जानामि।
= मैं भी अधिक संस्कृत नहीं जानती हूँ।

दक्षा – अहं प्रतिदिनम् अभ्यासं करोमि।
= मैं रोज अभ्यास करती हूँ।

रक्षा – अहमपि प्रतिदिनम् अभ्यासं करोमि।
= मैं भी रोज अभ्यास करती हूँ।

दक्षा – शोभनं , त्वं मम मित्रम् असि।
= बढ़िया , तुम मेरी मित्र हो ।

रक्षा – आम् , अहं तव सखी अस्मि।
= हाँ , मैं तुम्हारी सखी हूँ।

ओ३म्

२०७. संस्कृत वाक्याभ्यासः

दक्षा – नमो नमः ।

रक्षा – नमो नमः भगिनि !

दक्षा – कथम् अस्ति ?

रक्षा – सम्यक् ।

– भवती कथम् अस्ति ?

दक्षा – अहमपि सम्यक् ।

रक्षा – गृहकार्यम् अभवत् वा ?
= होमवर्क हो गया ?

दक्षा – न , गणितस्य अवशिष्टम् ।
= नहीं गणित का रह गया है।

रक्षा – ममापि गणितस्य अवशिष्टम् ।
= मेरा भी गणित का रह गया ।

दक्षा – तर्हि आगच्छ , आवां द्वौ कुर्वः ।
= तो फिर आओ , हम दोनों करते हैं।

रक्षा – अहं तदर्थमेव अत्र आगतवती ।
= मैं इसीलिये यहाँ आई थी।

#vakyabhyas