संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕛 IST 12:00 PM   
🔰श्रीरामः महावीरस्वामी च
🗓 ४ अप्रैल् २०२३, मङ्गलवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(श्रीरामस्य जीवनकथाम् अथवा महावीरस्वामिनः जीवनविषये वक्तुं शक्नुमः)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🚩जय सत्य सनातन🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२५
🌥️ 🚩विक्रम संवत-२०८०
🚩तिथि - त्रयोदशी सुबह 08:05 तक तत्पश्चात चतुर्दशी

दिनांक - 04 अप्रैल 2023
दिन - मंगलवार
शक संवत् - 1945
अयन - उत्तरायण
ऋतु - वसंत
मास - चैत्र
पक्ष - शुक्ल
नक्षत्र - पूर्वाफाल्गुनी सुबह 09:36 तक तत्पश्चात उत्तराफाल्गुनी
योग - वृद्धि 05 अप्रैल प्रातः 03:41 तक तत्पश्चात ध्रुव
राहु काल - शाम 03:49 से 05:23 तक
सूर्योदय - 06:30
सूर्यास्त - 06:56
दिशा शूल - उत्तर दिशा में
ब्राह्ममुहूर्त - प्रातः 04:57 से 05:43 तक
निशिता मुहूर्त - रात्रि 12:19 से 01:05 तक
व्रत पर्व विवरण - महावीर स्वामी जयंती
https://youtu.be/3porTRIQ-Cc
प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत।
🍃साहाय्यङ्कस्यचित् कर्तुम्, अवसरस्त्वयाप्यते।
भवतु सारथिस्तस्य, स्वार्थी मा कदाचन
।।

🔆 यदा कस्यचित् जनस्य साहाय्यं कर्तुं अवसरः प्राप्यते तदा सारथिवत् तस्मै मार्गः प्रदर्शनीयः न तु स्वार्थः चिन्तनीयः।

अवसर मिले कभी किसी की सहायता करने का तो सारथी बनें स्वार्थी नहीं ।

#Subhashitam
ॐ सवित्रे नमः।
अत्र कः शब्दः प्रयुक्तः।
Anonymous Quiz
17%
सवित्रिः
55%
सविता
21%
सवित्रेे
7%
सवित्रम्
कौटिलीय-अर्थशास्त्र-साप्ताहिकवर्गः।
संस्कृतभारती-पश्चिम-महाराष्ट्रप्रान्तद्वारा अयोजिते अस्मिन् साप्ताहिकवर्गे विदुषी डा मङ्गलाताई मिरासदारमहोदया व्याख्यानं करिष्यति। दर्शिकाभिः(स्लाईड शो)पाठयिष्यति। व्याख्यानं सरलसंस्कृतभाषया भविष्यति।
दिनाङ्कः - एप्रिलमासस्य १२ तः - मासद्वयम्। सप्ताहे एकहोरात्मकः एकः वर्गः।
समयः - प्रतिबुधवासरं प्रातः ७ तः ८ पर्यन्तम्।
अन्तर्जालमाध्यमेन झूं-द्वारा।
प्रवेशशुल्कः - विनाशुल्कम्। (भवतां निरन्तर-उपस्थितिः एव शुल्कः।
वर्गं प्रवेष्टुम् अर्हता - संस्कृतसंभाषणशीलाः, अर्थशास्त्रविषये आसक्ताः च।
एतद्पत्रकं पूरयित्वा पञ्जीयनं कुर्वन्तु।
https://forms.gle/zwbLLYNnrV38DfVQ8


संस्कृतभारती-गणः।
बदबू सिर्फ सड़े हुए फूलों से आती है क्योंकि खिले हुए फूल तो हमेशा खुशबू फैलाते हैं
••दुर्गन्ध: केवलं विकृतपुष्पेभ्यो निर्गच्छति यतोहि पुष्पितपुष्पाणि तु सदैव सुगन्धं प्रसारयन्ति।

इसी तरह जो व्यक्ति दूसरों का अपमान करता है ऐसे व्यक्ति की सोच बहुत ही छोटी होती है जिस कारण ये लोग जीवन में कभी सफल नहीं हो सकते हैं।
••एवं प्रकारेण यः मनुष्यः अन्येषाम् अपमानं करोति तस्य मनुष्यस्य चिन्तनम् अत्यन्तं निकृष्टं भवति यस्मात् तादृशः मनुष्यो जीवने कदापि सफलो न भवति।

जिन लोगों को दूसरों का अपमान करना अच्छा लगता है उन लोगों से दूरी बनाए रखने में ही भलाई है।
••येभ्यो जनेभ्य: अन्येषाम् अपमानं रोचते तेभ्यो जनेभ्यो दूरीभवेदिति श्रेयस्करमस्ति।

खामोशी बहुत ही शानदार ओढ़नी है। कई रिश्तों की
आबरू ढक लेती है ।
.. मौनम् अतीव अद्भुतम् उत्तरीयवस्त्रमिवास्ति। एतत् अनेकसम्बन्धानां सम्मानं संरक्षति ।

कोयल अपनी भाषा बोलती है इसलिए आजाद रहती है किंतु तोता दूसरों की भाषा बोलता है इसलिए पिंजरे में जीवन भर गुलाम रहता है।
••कोकिलः स्वभाषां वदति, अतः स स्वतन्त्रो भवति,परन्तु शुकः परभाषां वदति,अतः सः पञ्जरे जीवनपर्यन्तं दासः एव भवति।

इसलिए अपनी भाषा, अपने विचार और अपने आप पर विश्वास करें।
••अत: स्वभाषायां, स्वविचारे, आत्मनि च विश्वासं स्थापयत।

गिरगिट खतरा देखकर रंग बदलता है और इंसान
हमेशा मौका देखकर ।
••सरटः सङ्कटं मनुष्यः च सदैव अवसरं दृष्ट्वा रङ्गं परिवर्तयति ।

इंसानों की रंग बदलने की रफ़्तार को देख कर गिरगिट भी बेचारा शर्मिंदा हो जाता होगा।
..मनुष्याणां स्वभावपरिवर्तनस्य गतिम् ईक्षित्वा निस्सहाय: सरटुरपि (सरटुः+अपि) लज्जेत ।

गुलाम बनकर जिओगे तो कुत्ता समझकर लात मारेगी ये दुनिया । नवाब बनकर जिओगे तो सलाम ठोकेगी ये दुनिया ।
•• यदि त्वं दासवत् जीवेः तर्हि एषः संसारः त्वां श्वानम् अवगम्य पादेन ताडयेत् । यदि त्वं नृपः इव जीवेः तर्हि संसारोऽयं त्वां नमस्कुर्यात्।

जब कुत्ता, सुअर, बंदर, भैंस, लोमड़ी, गधे बिना लड़े ही एक घाट पर पानी पी रहे हों तो समझ जाइए कि दूसरे घाट पर शेर है ।
•••यदा सारमेयश्च शूकरश्च वानरश्च महिषश्च शृगालश्च खरश्च एकस्मिन्नेव नदीतटे अयुद्धं जलं पिबेयुः तदा अन्यस्मिन् नदीतटे सिंहः अवश्यमेव स्यात् इति अवगच्छेयुः ।

~उमेशगुप्तः

#vakyabhyas
Live stream scheduled for
Forwarded from संस्कृत संवादः । Sanskrit Samvadah (डोकानियोपाख्यो मोहितः)
नमस्कार वयं टेलीग्राम संस्कृते निर्मातुं प्रयत्नशीलाः स्मः। यः कोऽपि अनुवादे साहाय्यं कर्तुम् इच्छति सः समूहे सम्मिलितः भवतु। वयम् अस्माकं देवभाषयां टेलीग्रामस्य उपयोगं कर्तुम् इच्छामः तथा च वयं मिलित्वा एतत् अनुप्रयोगं संस्कृते अनुवादयिष्यामः। अस्मिन् समूहे सम्मिलितुं संस्कृतज्ञानं परमावश्यकम्
आगच्छत सर्वे पुनरेकवारम्🙏🏼

👇🏼👇🏼👇🏼
https://t.me/translation_sanskrit2

संस्कृते टेलीग्रामानुप्रयोगं चालयितुम् अधो नुदत
https://translations.telegram.org/sanskrit2/?start=1

@Translation_sanskrit2
श्रीमद्भगवद्गीता

सम्पूर्णायाः भगवद्गीतायाः पारायणं भविष्यति।
The entire श्रीमद्भगवद्गीता will be recited.

समयः - 09:00AM IST
दिनाङ्कः - 08-04-2023
दिवसः - शनिवासरः

•ध्यानश्लोकाः माहात्म्यश्लोकाः च
- भवानीवर्या

•प्रथमोऽध्यायः (अर्जुनविषादयोगः)
- लक्ष्मीः वर्या

•द्वितीयोऽध्यायः(साङ्ख्ययोगः)
- सुषमावर्या

•तृतीयोऽध्यायः(कर्मयोगः)
- धर्मेन्द्रवर्यः

•चतुर्थोऽध्यायः
(ज्ञानकर्मसन्न्यासयोगः)
- भूमावर्या

•पञ्चमोऽध्यायः(कर्मसन्न्यासयोगः)
- अश्विनीवर्या

•षष्ठोऽध्यायः(आत्मसंयमयोगः)
- दुर्गावर्या

•सप्तमोऽध्यायः(ज्ञानविज्ञानयोगः)
- श्रीविद्यलक्ष्मीः वर्या

•अष्टमोऽध्यायः(अक्षरब्रह्मयोगः)
- स्मितावर्या

•नवमोऽध्यायः
(राजविद्याराजगुह्ययोगः)
- त्रिविक्रमदासः वर्यः

•दशमोऽध्यायः(विभूतियोगः)
- लक्ष्मीकान्त वर्यः

•एकादशोऽध्यायः(विश्वरूपदर्शनयोगः)
- पद्मावती वर्या

•द्वादशोऽध्यायः(भक्तियोगः)
- सुरेखावर्या

•त्रयोदशोऽध्यायः
(क्षेत्रक्षेत्रज्ञविभागयोगः)
- नागराजवर्यः

•चतुर्दशोध्यायः(गुणत्रयविभागयोगः)
- आदर्शवर्यः

•पञ्चदशोऽध्यायः(पुरुषोत्तमयोगः)
- करपगम् वर्या

•षोडशोऽध्यायः
(दैवासुरसम्पद्विभागयोगः)
- विवेकवर्यः

•सप्तदशोऽध्यायः
(श्रद्धात्रयविभागयोगः)
- स्मितावर्या

•अष्टादशोऽध्यायः(मोक्षसन्न्यासयोगः)
- यमुनावर्या

To join Click 👇👇
https://t.me/samskrt_samvadah?livestream=8a002d89458990cbb8


https://youtube.com/playlist?list=PLmozlYyYE-EQTBl_bIV916WQhLIEBx3B2

👆👆👆👆
अनेन भवन्तः उच्चारणं ज्ञातुं शक्नुवन्ति।
From here you can learn how to chant.
अस्मिन् शनिवासरे सम्पूर्णायाः भगवद्गीतायाः पारायणं भविष्यति।
अतः ये जनाः कमपि अध्यायं वक्तुमिच्छन्ति ते उपरि दत्ते संदेशे टिप्पणीसञ्चिकायां स्वनाम अध्यायनाम च लिखन्तु।
संस्कृत संवादः । Sanskrit Samvadah pinned «श्रीमद्भगवद्गीता सम्पूर्णायाः भगवद्गीतायाः पारायणं भविष्यति। The entire श्रीमद्भगवद्गीता will be recited. समयः - 09:00AM IST दिनाङ्कः - 08-04-2023 दिवसः - शनिवासरः •ध्यानश्लोकाः माहात्म्यश्लोकाः च - भवानीवर्या •प्रथमोऽध्यायः (अर्जुनविषादयोगः) - लक्ष्मीः…»
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕛 IST 12:00 PM   
🔰वाक्याभ्यासः
🗓०५ अप्रैल् २०२३, बुधवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कतेन (चित्रं दृष्ट्वा वाक्यानि वक्तव्यानि)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_