संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
🚩जय सत्य सनातन🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२५
🌥️ 🚩विक्रम संवत-२०८०
🚩तिथि - त्रयोदशी 03 अप्रैल सुबह 06:24 तक तत्पश्चात चतुर्दशी

दिनांक - 03 अप्रैल 2023
दिन - सोमवार
शक संवत् - 1945
अयन - उत्तरायण
ऋतु - वसंत
मास - चैत्र
पक्ष - शुक्ल
नक्षत्र - मघा सुबह 07:24 तक तत्पश्चात पूर्वाफाल्गुनी
योग - गण्ड 04 अप्रैल 03:41 तक तत्पश्चात वृद्धि
राहु काल - सुबह 08:04 से 09:37 तक
सूर्योदय - 06:31
सूर्यास्त - 06:56
दिशा शूल - पूर्व दिशा में
ब्राह्ममुहूर्त - प्रातः 04:58 से 05:44 तक
निशिता मुहूर्त - रात्रि 12:20 से 01:06 तक
व्रत पर्व विवरण - अनंग त्रयोदशी, सोमप्रदोष व्रत
प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत।

https://youtu.be/BYMtXQFfTNc
🍃य ईर्ष्युः परवित्तेषु रूपे वीर्ये कुलान्वये। सुखे सौभाग्यसत्कारे तस्य व्याधिरनन्तकः॥

🔆 यः अन्यस्य वित्तेषु रूपेषु पराक्रमेषु उच्चकुलेषु सुखेषु सौभाग्येषु सम्मानेषु च इर्ष्यति सः असाध्येन रोगेण ग्रस्तः अस्ति| तस्य रोगस्य अन्तः नास्ति|

जो व्यक्ति दूसरों की धन-सम्पति, सौंदर्य, पराक्रम, उच्च कुल, सुख, सौभाग्य और सम्मान से ईर्ष्या व द्वेष करता है, वह असाध्य रोगी है । उसका यह रोग कभी ठीक नहीं हो सकता ।

A person who is jealous and hates the wealth, beauty, prowess, high caste, happiness, fortune and honor of others is an incurable patient. His disease can never be cured.

📍विदुरनीतिः । २।४०॥ #Subhashitam
कस्मिन् शब्दे अनु उपसर्गस्य उपयोगः न कृतः।
Anonymous Quiz
16%
अन्वीक्षणम्
50%
अनुजा
6%
अनुसरति
27%
अनुपरि
संस्कृत संवादः । Sanskrit Samvadah
उपभोक्तावाद की हकीकत ----------------------------- सिर में भयंकर दर्द था ,इसलिए अपने दूर के रिश्ते के चचेरे भाई की दुकान पर सिर दर्द की गोली लेने रुक गया। ••शिरसि तीव्रवेदना आसीत्,अत: स्वस्य दूरस्थसम्बन्धस्य पितृव्यजस्य आपणे शिरोवेदनानिवारकगुलिकां क्रेतुम्…
एक प्रसिद्ध रेस्तरां जो कि अपनी विशिष्ट थाली और शुद्ध खाने के लिए प्रसिद्ध है वहां पर हम सब खाना खाने गये।
••वयं सर्वे एकस्मिन् प्रसिद्धे भोजनालये भोजनं कर्तुं गतवन्तः य: विशेषव्यञ्जनैः शुद्धभोजनैः च प्रसिद्धोऽस्ति।

निकलते वक्त वहां के मैनेजर ने बडी विनम्रता से पूछा-सर, खाना कैसा लगा? हम बिल्कुल शुद्ध घी तेल और मसाले प्रयोग करते हैं ,हम कोशिश करते हैं बिल्कुल घर जैसा खाना लगे।
••प्रस्थानसमये तत्रत्य: प्रबन्धकः अतीव विनयेन पृष्टवान् - महोदय!भोजनं कथं आसीत् ? वयं शुद्धं घृतं, तैलं, उपस्करान् च उपयुञ्ज्महे भोजनं च गृहभोजनमिव भवेत् इति प्रयत्नशीलाः स्मः।

मैंने खाने की तारीफ़ की तो उन्होंने अपने दुकान का विजिटिंग कार्ड देने को अपने केबिन में गया।
••यदा मया भोजनस्य प्रशंसा कृता तदा सः स्वस्य आपणस्य सम्प्राप्तिपत्रं दातुं स्वस्य प्रवेशकक्षं गतः।

काउंटर पर एक 3 डब्बों का स्टील का टिफिन रखा था।
••धनपीठे शुद्धलौहेन निर्मितं त्रिमञ्जूषाणाम् एकं भोजनपात्रं स्थापितमासीत्।

एक वेटर ने दूसरे से कहा--सुनील सर का खाना अंदर केबिन में रख दीजिए ,बाद में वे खाएंगे।
••एको वितरक: परं वितारकम् अवदत् -स्वामिन: सुनीलस्य भोजनपात्रं प्रकोष्ठे स्थापयतु, किञ्चित्कालानन्तरं च स एतत् खादिष्यति।

मैंने वेटर से पूछा - क्या सुनील जी यहां नही खाते?तो उसने जवाब दिया--
••अहं वितारकं पृष्टवान् - "अपि सुनील: अत्र न खादति?" तदा स उत्तरं दत्तवान् -

सुनील सर कभी बाहर नही खाते।हमेशा घर से आया हुआ खाना ही खाते है।
••स्वामी सुनिल: कदापि बहिर्भोजनं न करोति।स केवलं स्वगृहनिर्मितं भोजनमेव खादति।

मैं अपने हाथ मे 1670 रु के बिल को देख रहा था।
•अहं स्वहस्ते सप्तत्याधिक-षोडशशतं रूप्यकाणां मूल्यसूचीं पश्यामि स्म।
----------
ये कुछ वाकया हैं जिनसे मुझे समझ आया कि हम जिसे सही जीवन शैली समझते हैं वे सब हमें भ्रमित करने का जरिया मात्र है।
••एते केचन प्रसङ्गा: मया अवगता: यत् वयं यत् सम्यक् जीवनशैलीं मन्यामहे तत् केवलम् अस्मान् भ्रामयितुं साधनमेवास्ति ।

हम कंपनियों के ATM मात्र हैं जिसमें से कुशल मार्केटिंग वाले लोग मोटा पैसा निकाल लेते हैं।
••वयं केवलं तासां व्यापारिकसंस्थानां रूप्यकनिष्कासकयन्त्रवत् स्मः यस्मात् कुशलाः विक्रेतार: महत् धनम् आहरन्ति|

अक्सर जिन चीजों को हमे बेचा जाता है
उन्हें बेचने वाले खुद इस्तेमाल नही करते।
••प्रायशः यानि वस्तूनि अस्मान् लक्ष्यीकृत्य विक्रीयन्ते, तानि वस्तूनि विक्रेतृभिः स्वयं नोपयुज्यन्ते।

~उमेशगुप्तः

#vakyabhyas
Live stream scheduled for
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕛 IST 12:00 PM   
🔰श्रीरामः महावीरस्वामी च
🗓 ४ अप्रैल् २०२३, मङ्गलवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(श्रीरामस्य जीवनकथाम् अथवा महावीरस्वामिनः जीवनविषये वक्तुं शक्नुमः)। चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🚩जय सत्य सनातन🚩

🚩आज की हिंदी तिथि

🌥️ 🚩युगाब्द-५१२५
🌥️ 🚩विक्रम संवत-२०८०
🚩तिथि - त्रयोदशी सुबह 08:05 तक तत्पश्चात चतुर्दशी

दिनांक - 04 अप्रैल 2023
दिन - मंगलवार
शक संवत् - 1945
अयन - उत्तरायण
ऋतु - वसंत
मास - चैत्र
पक्ष - शुक्ल
नक्षत्र - पूर्वाफाल्गुनी सुबह 09:36 तक तत्पश्चात उत्तराफाल्गुनी
योग - वृद्धि 05 अप्रैल प्रातः 03:41 तक तत्पश्चात ध्रुव
राहु काल - शाम 03:49 से 05:23 तक
सूर्योदय - 06:30
सूर्यास्त - 06:56
दिशा शूल - उत्तर दिशा में
ब्राह्ममुहूर्त - प्रातः 04:57 से 05:43 तक
निशिता मुहूर्त - रात्रि 12:19 से 01:05 तक
व्रत पर्व विवरण - महावीर स्वामी जयंती
https://youtu.be/3porTRIQ-Cc
प्रतिदिनं प्रातः ७:१५ वादने १५ निमेषात्मिकायै वार्तायै डी डी न्यूज् इति पश्यत।
🍃साहाय्यङ्कस्यचित् कर्तुम्, अवसरस्त्वयाप्यते।
भवतु सारथिस्तस्य, स्वार्थी मा कदाचन
।।

🔆 यदा कस्यचित् जनस्य साहाय्यं कर्तुं अवसरः प्राप्यते तदा सारथिवत् तस्मै मार्गः प्रदर्शनीयः न तु स्वार्थः चिन्तनीयः।

अवसर मिले कभी किसी की सहायता करने का तो सारथी बनें स्वार्थी नहीं ।

#Subhashitam
ॐ सवित्रे नमः।
अत्र कः शब्दः प्रयुक्तः।
Anonymous Quiz
17%
सवित्रिः
55%
सविता
21%
सवित्रेे
7%
सवित्रम्
कौटिलीय-अर्थशास्त्र-साप्ताहिकवर्गः।
संस्कृतभारती-पश्चिम-महाराष्ट्रप्रान्तद्वारा अयोजिते अस्मिन् साप्ताहिकवर्गे विदुषी डा मङ्गलाताई मिरासदारमहोदया व्याख्यानं करिष्यति। दर्शिकाभिः(स्लाईड शो)पाठयिष्यति। व्याख्यानं सरलसंस्कृतभाषया भविष्यति।
दिनाङ्कः - एप्रिलमासस्य १२ तः - मासद्वयम्। सप्ताहे एकहोरात्मकः एकः वर्गः।
समयः - प्रतिबुधवासरं प्रातः ७ तः ८ पर्यन्तम्।
अन्तर्जालमाध्यमेन झूं-द्वारा।
प्रवेशशुल्कः - विनाशुल्कम्। (भवतां निरन्तर-उपस्थितिः एव शुल्कः।
वर्गं प्रवेष्टुम् अर्हता - संस्कृतसंभाषणशीलाः, अर्थशास्त्रविषये आसक्ताः च।
एतद्पत्रकं पूरयित्वा पञ्जीयनं कुर्वन्तु।
https://forms.gle/zwbLLYNnrV38DfVQ8


संस्कृतभारती-गणः।