संस्कृत संवादः । Sanskrit Samvadah
5.1K subscribers
3.13K photos
297 videos
309 files
5.92K links
Largest Online Sanskrit Network

Network
https://t.me/samvadah/11287

Linked group @samskrta_group
News and magazines @ramdootah
Super group @Ask_sanskrit
Sanskrit Books @GranthaKutee
Download Telegram
📚 *विद्वत्परिषत्* 📚
संस्कृतभारती कर्णाटकदक्षिणम्। 🇮🇳

🙍‍♂️ *युवविद्वद्व्याख्यानमाला* 👧🏻

विषयः - *मातृशक्तिवैभवम्*🌻

*स्त्रियश्श्रियश्च गेहेषु न विशेषो$स्ति कश्चन*,
*न गृहं गृहमित्याहुर्गृहिणी गृहमुच्यते*, *पितुश्शतगुणं माता गौरवेणातिरिच्यते* इत्येवं महद्भिर्महिता स्त्री पदे पदे स्थाने संस्तुता। प्रकृतिमाता नदीमाता भूमाता गोमाता इत्येवं श्रेष्ठेषु तत्त्वेषु, पदार्थेषु च मातृत्वेन दर्शनम् आसेतुहैमाचलं विश्रुतम्। पार्वती लक्ष्मीः सरस्वती इत्येतानि तत्त्वानि विना को वा जीवने पारं प्राप्नुयात्। सती सीता दुर्गा शारदा लक्ष्मीबायी चेन्नमा इत्येवम् एकैकापि स्त्री स्वीयेन महोज्ज्वलेन व्यक्तित्वेन अजरामरं विराजते। तत्तादृशं *महीमहितं मातृशक्तेः विश्वरूपं साक्षात्कर्त्तुं* व्याख्यानमिदं समायोज्यते।

व्याख्यात्री - *विदुषी डा. आरती वि. बि.* 🌻
विभुसंस्थाया: संस्थापिका बेङ्गलूरु.

🗓️ 07- 03 - 2023, मङ्गलवासरः

🕓 6:00 - 7:30 PM

साक्षात्प्रसारणम् 🎥

https://youtube.com/c/sbdakshinakar

(Click the *SUBSCRIBE* & notification 🔔 icon to receive updates)
@samskrt_samvadah संलापशाला - A Samskrit Voicechat room.

यदीच्छसि वशीकर्तुं, भाषणमेककर्मणा। 
यायास्संलापशालां वै, भवति यत्र भाषणम्।। 

45 निमेषाः
🕛 IST 12:00 PM   
🔰महिलादिवसः
🗓 ०८ मार्च २०२३, बुधवासरः

🔴Voicechat would be recorded and shared on this channel.

📑यदि शक्येत चेत् संस्कृतेन(कस्याश्चित् भारतीयमहिलायाः जीवनपरिचयः कारणीयः ) चर्चार्थं कृपया पूर्वसिद्धतां कृत्वा आगच्छन्तु।

वयं युष्माकं प्रतीक्षां कुर्मः। 😇
स्मारणतंत्रिकां स्थापयतु

👇👇👇👇👇
https://t.me/samskrt_samvadah?voicechat

सङ्ग्रहः
https://archive.org/details/samlapshala_
🚩जय सत्य सनातन 🚩
🚩आज की हिंदी तिथि

🌥 🚩युगाब्द-५१२४
🌥 🚩विक्रम संवत-२०७९
⛅️ 🚩तिथि - प्रतिपदा शाम 07:42 तक तत्पश्चात द्वितीया

⛅️दिनांक - 08 मार्च 2023
⛅️दिन - बुधवार
⛅️शक संवत् - 1944
⛅️अयन - उत्तरायण
⛅️ऋतु - वसंत
⛅️मास - चैत्र
⛅️पक्ष - कृष्ण
⛅️नक्षत्र - उत्तराफाल्गुनी 09 मार्च प्रातः 04:20 तक तत्पश्चात हस्त*
⛅️योग - शूल रात्रि 09:20 तक तत्पश्चात गण्ड
⛅️राहु काल - दोपहर 12:51 से 02:19 तक
⛅️सूर्योदय - 06:56
⛅️सूर्यास्त - 06:46
⛅️दिशा शूल - उत्तर दिशा में
⛅️ब्राह्ममुहूर्त - प्रातः 05:18 से 06:07 तक
श्रीमद्भगवद्गीता
संस्कृत संवादः (Sanskrit Samvadah)
श्रीमद्भगवद्गीता - अष्टादशोऽध्यायः
#gita
चाणक्य नीति

🍃प्रभूतं कार्यमपि वा तत्परः प्रकर्तुमिच्छति ।
सर्वारम्भेण तत्कार्यं सिंहादेकं प्रचक्षते


🔆 कार्यं लघु भवतु उत गुरु किन्तु तत् कार्यं स्वपूर्णया शक्त्या एव करणीयम् एतस्य उदाहरणं सिंहे द्र्ष्टुं शक्नुमः।

छोटा हो या बड़ा, जो भी काम करना चाहें, उसे अपनी पूरी शक्ति लगाकर करें?
यह गुण हमें शेर से सीखना चाहिए ।

#Subhashitam
बात 1947 से पहले की है।
••प्रकरणं सप्तचत्वारिंशदुत्तर-एकोनविंशत्तिशततमस्य संवत्सरस्य प्रागस्ति।

यह कहानी है एक जर्मन महिला की नाम था Emilie Schenkl
••Emilie Schenkl इति नामधेयायाः एकस्याः जर्मनमहिलायाः एषा कथा अस्ति।

मुझे नहीं पता आप में से कितनों ने यह नाम सुना है और अगर नहीं सुना है तो आप दोषी नहीं है।
••मया न ज्ञातं यत् भवत्सु कियन्त: इदं नाम श्रुतवन्त: सन्ति यद्यपि च न श्रुतवन्त: तर्हि भवन्त: न दोषिण: सन्ति।

इस नाम को इतिहास से खुरच कर निकाल फेंका गया है।
••इदं नाम इतिहासात् नितरां निष्कासितम्।

श्रीमती एमिली शेंकल ने 1937 में भारत मां के सबसे लाडले बेटे से विवाह किया और एक ऐसे देश को ससुराल के रूप में चुना जिसने कभी इस बहू का स्वागत नहीं किया और न ही बहू के आगमन में किसीने मंगल गीत गाये और न उसकी बेटी के जन्म पर कोई सोहर गायी गयी।
••श्रीमती एमिलीशेंकल सप्तत्रिशदुत्तर-एकोनविंशतिशततमे ख्रिष्टाब्दे भारतमातु: प्रियतमेन पुत्रेण सह विवाहपाशे आबद्धा सती एकं एतादृशं देशं श्वसुरालयरूपेण चितवती य: कदापि अस्या: स्नुषाया: स्वागतं न कृतवान् नैव च स्नुषाया: आगमनकाले काश्चन शुभगीतं गीतवत्य: नैव च तस्या: कन्याजन्मनि काश्चन सोहरगीतं गीतवत्य:।

कभी कहीं जनमानस में चर्चा तक नहीं हुई कि वह कैसे जीवन गुज़ार रही है।
••कदाचित् क्वचित् सार्वजनिकरूपेण चर्चा अपि नाभवत् यत् सा कथं स्वजीवनं यापयति?

सात साल के कुल वैवाहिक जीवन में सिर्फ 3 साल ही उन्हें अपने पति के साथ रहने का अवसर मिला
••सप्तवर्षस्य समग्रवैवाहिकजीवने तस्याः भर्त्रा सह केवलं वर्षत्रयं यावत् वस्तुम् अवसरः प्राप्तः।

फिर उन्हें और नन्हीं सी बेटी को छोड़ पति देश के लिए लड़ने चला आया इस वादे के साथ, कि पहले देश को आज़ाद करा लूं फिर तो सारा जीवन तुम्हारे साथ वहां बिताना ही है।
••पुनः तां लघ्वीं कन्यां च विहाय पतिः युद्धाय विदेशम् अगच्छत्।अनया प्रतिश्रुत्या यत् आदौ देशं स्वतन्त्रं कुर्यां ततः आजीवनं त्वया सह एव तत्र यापितव्यम्।

पर ऐसा हुआ नहीं और 1945 में एक कथित विमान दुर्घटना में वह लापता हो गया।
••परन्तु एतादृशं नाभवत् पंञ्चचत्वारिंशदुत्तर-एकोनविंशतिशततमे ख्रिष्टाब्दे कथिते विमानदुर्घटनायां स: अदृश्योऽभवत्।

~उमेशगुप्तः

#vakyabhyas
संस्कृत संवादः । Sanskrit Samvadah
📚 *विद्वत्परिषत्* 📚 संस्कृतभारती कर्णाटकदक्षिणम्। 🇮🇳 🙍‍♂️ *युवविद्वद्व्याख्यानमाला* 👧🏻 विषयः - *मातृशक्तिवैभवम्*🌻 *स्त्रियश्श्रियश्च गेहेषु न विशेषो$स्ति कश्चन*, *न गृहं गृहमित्याहुर्गृहिणी गृहमुच्यते*, *पितुश्शतगुणं माता गौरवेणातिरिच्यते* इत्येवं महद्भिर्महिता…
सर्वेभ्यः संस्कृतभारत्याः पक्षतया विश्वमहिलादिनस्य शुभाशयाः।

विश्वमहिलादिनं निमित्तीकृत्य
*मातृशक्तिवैभवम्* इति विषये *विदुषी डा. आरती वि. बि. वर्या* महोज्ज्वलं व्याख्यानं कृतवती वयं सर्वेपि शृणुमः श्रावयेम प्रसारयेम।

https://www.youtube.com/watch?v=0Nxs3OJOTbo